Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Ṛgvidhāna
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Sūryaśatakaṭīkā
Ānandakanda
Śārṅgadharasaṃhitādīpikā

Atharvaveda (Paippalāda)
AVP, 10, 7, 5.2 agneś candrasya sūryasya mā prāṇaṃ māyino dabhan //
Atharvaveda (Śaunaka)
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 20.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 7.2 asya candrasya sarvāṇi bhūtāni madhu /
Ṛgvidhāna
ṚgVidh, 1, 9, 3.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
Avadānaśataka
AvŚat, 14, 5.5 upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 14, 6.2 mayāsau candrasya samyaksaṃbuddhasya mahatī pūjā kṛtā /
Mahābhārata
MBh, 1, 61, 36.1 vināśanastu candrasya ya ākhyāto mahāsuraḥ /
MBh, 1, 188, 22.59 aṃśujāleṣu candrasya uvāsa ca yathānilaḥ /
MBh, 3, 118, 12.1 bhagasya candrasya divākarasya pater apāṃ sādhyagaṇasya caiva /
MBh, 6, 54, 30.2 pūryataḥ sāgarasyeva candrasyodayanaṃ prati //
MBh, 7, 159, 48.1 bodhyamānaṃ tu tat sainyaṃ rājaṃścandrasya raśmibhiḥ /
MBh, 8, 33, 16.2 rathābhyāśe cakāśete candrasyeva punarvasū //
MBh, 12, 290, 46.2 kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatastathā //
Manusmṛti
ManuS, 9, 300.2 candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret //
ManuS, 11, 221.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
Rāmāyaṇa
Rām, Bā, 15, 23.2 śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ //
Rām, Utt, 26, 7.2 pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 89.2 saṃnaddhodayarāgasya candrasya pratigarjati //
KāvĀ, Dvitīyaḥ paricchedaḥ, 91.1 mukhacandrasya candratvam ittham anyopatāpinaḥ /
Kūrmapurāṇa
KūPur, 1, 39, 16.1 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate /
Liṅgapurāṇa
LiPur, 1, 56, 6.2 ityeṣā sūryavīryeṇa candrasyāpyāyitā tanuḥ //
LiPur, 1, 57, 13.1 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate /
LiPur, 1, 61, 32.2 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate //
LiPur, 1, 92, 23.2 rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram //
Matsyapurāṇa
MPur, 126, 58.1 ityevaṃ sūryavīryeṇa candrasyāpyāyate tanuḥ /
MPur, 139, 43.2 dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā //
MPur, 141, 24.2 evaṃ sā sūryavīryeṇa candrasyāpyāyitā tanuḥ //
MPur, 141, 41.2 rañjanāccaiva candrasya rāketi kavayo viduḥ //
Viṣṇupurāṇa
ViPur, 4, 6, 12.1 tasya candrasya ca bṛhaspater dveṣād uśanā pārṣṇigrāho 'bhūt //
ViPur, 5, 13, 14.1 kṛṣṇastu vimalaṃ vyoma śaraccandrasya candrikām /
Yājñavalkyasmṛti
YāSmṛ, 3, 327.2 dharmārthaṃ yaś cared etaccandrasyaiti salokatām //
Bhāgavatapurāṇa
BhāgPur, 11, 7, 48.2 kalānām iva candrasya kālenāvyaktavartmanā //
Garuḍapurāṇa
GarPur, 1, 61, 2.2 candrasya dvādaśāvasthā bhavanti śṛṇu tā api //
GarPur, 1, 105, 72.2 dharmārtho yaścaredetaccandrasyaiti salokatām //
Kathāsaritsāgara
KSS, 1, 7, 61.2 viharantīṃ vimānena candrasyevādhidevatām //
KSS, 2, 3, 77.2 apūrvā nirmitā dhātrā candrasyevāparā tanuḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 142.3 caturthe māsi kartavyaṃ śiśoścandrasya darśanam //
Rasendracintāmaṇi
RCint, 3, 170.1 candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 9.0 maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ mā moṣīnmā khaṇḍayatviti //
Ānandakanda
ĀK, 1, 15, 382.2 kārttikādiṣu candrasya pākaḥ syāt siddhidāyakaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.4 śulvaṃ tu sūryasya sahasraraśmeścandrasya raupyaṃ parameśvarasya //