Occurrences

Atharvaveda (Śaunaka)
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Sāmavidhānabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Rājanighaṇṭu
Ānandakanda
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 12, 2, 53.1 aviḥ kṛṣṇā bhāgadheyaṃ paśūnāṃ sīsaṃ kravyād api candraṃ ta āhuḥ /
Jaiminīyaśrautasūtra
JaimŚS, 24, 6.0 uttarasmiñcandram abhidhīyamāne //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 1.0 taṃ vai caturbhiḥ krīṇāti gavā candreṇa vastreṇa chāgayā //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 26.3 asme te candrāṇi /
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 20.1 candraṃ nāma medaḥ //
VārŚS, 3, 4, 4, 22.1 prajāpataye hayasya chāgasya gomṛgasya candravapānāṃ medasa iti prājāpatyānāṃ saṃpraiṣaḥ /
Āpastambaśrautasūtra
ĀpŚS, 20, 18, 10.1 candraṃ nāma medaḥ /
ĀpŚS, 20, 19, 3.3 candravapayor medasām anubrūhi candravapayor medasāṃ preṣyeti vā //
Ṛgveda
ṚV, 3, 61, 7.2 mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā //
ṚV, 6, 49, 8.2 sa no rāsacchurudhaś candrāgrā dhiyaṃ dhiyaṃ sīṣadhāti pra pūṣā //
Rājanighaṇṭu
RājNigh, 13, 10.1 maṅgalyasaumeravaśātakumbhaśṛṅgāracandrājarajāmbavāni /
Ānandakanda
ĀK, 1, 19, 69.2 kastūrī kuṅkumaṃ candraṃ lavaṅgaṃ jātikāphalam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 323.0 śukracandre bhavataḥ //
KaṭhĀ, 3, 4, 325.0 iyaṃ vai śukram asau candram //