Occurrences

Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Rasārṇavakalpa

Rāmāyaṇa
Rām, Ay, 3, 12.1 candrakāntānanaṃ rāmam atīva priyadarśanam /
Rām, Utt, 92, 6.2 candraketośca ruciraṃ candrakāntaṃ nirāmayam //
Amaruśataka
AmaruŚ, 1, 57.1 śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 145.1 bhāsā vicchāyayantīva candrakāntādicandrikām /
BKŚS, 20, 123.2 āvartayantam utkāntiṃ candrakāntākṣamaṇḍalam //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kumārasaṃbhava
KumSaṃ, 8, 67.1 candrapādajanitapravṛttibhiś candrakāntajalabindubhir giriḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 40.1 candanodakacandrāṃśucandrakāntādiśītalaḥ /
Liṅgapurāṇa
LiPur, 2, 33, 5.2 candrakāntena vā vedīṃ drumasya sphaṭikena vā //
Matsyapurāṇa
MPur, 121, 73.2 candrakāntastathā droṇaḥ sumahāṃśca śiloccayaḥ //
Meghadūta
Megh, Uttarameghaḥ, 9.2 tvatsaṃrodhāpagamaviśadaiś candrapādair niśīthe vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ //
Suśrutasaṃhitā
Su, Sū., 45, 27.2 candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ smṛtam //
Śatakatraya
ŚTr, 2, 16.1 mukhena candrakāntena mahānīlaiḥ śiroruhaiḥ /
Bhāratamañjarī
BhāMañj, 1, 1101.2 pīyūṣaśālinī jyotsnā candrakāntena saṃgatā //
BhāMañj, 5, 380.2 candrakāntamayaṃ hāri dhārāgṛhamiva śriyaḥ //
Madanapālanighaṇṭu
MPālNigh, 4, 53.0 candrakāntaścandramaṇiḥ sphaṭikaḥ sphaṭikopalaḥ //
Rasaratnasamuccaya
RRS, 4, 3.1 candrakāntastathā caiva rājāvartaśca saptamaḥ /
Rājanighaṇṭu
RājNigh, 13, 209.1 indrakāntaś candrakāntaś candrāśmā candrajopalaḥ /
RājNigh, 13, 210.1 candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /
RājNigh, 13, 211.2 yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //
RājNigh, Pānīyādivarga, 74.1 candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ laghu /
Ānandakanda
ĀK, 2, 1, 12.1 sūryakāntaś candrakāntas tārakāntastu kāntakaḥ /
ĀK, 2, 8, 169.2 sūryakāntaṃ ca tatraikaṃ candrakāntaṃ tathāparam //
ĀK, 2, 8, 172.1 indukāntaścandrakāntaścandrāśmā saṃsravopalaḥ /
ĀK, 2, 8, 173.2 yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat //
ĀK, 2, 8, 174.1 candrakāntas tu śiśiraḥ snigdhaḥ pittāsradāhanut /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 3.0 maṇiḥ sūryacandrakāntādimaṇiḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 141.1 candropalaścandrakāntaḥ sphaṭikaḥ sphaṭikopalaḥ /
Rasārṇavakalpa
RAK, 1, 429.1 candrakāntagirir nāma hemaprasthe ca suvrate /