Occurrences

Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāmasūtra
Laṅkāvatārasūtra
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasahṛdayatantra
Rasendracūḍāmaṇi
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitā
Caurapañcaśikā
Gūḍhārthadīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 6, 42.2 na pāṇipādacapalo na netracapalo bhavet /
VasDhS, 6, 42.2 na pāṇipādacapalo na netracapalo bhavet /
VasDhS, 6, 42.3 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
Buddhacarita
BCar, 2, 34.2 dhṛtyendriyāśvāṃś capalān vijigye bandhūṃśca paurāṃśca guṇairjigāya //
BCar, 4, 56.1 kiṃ tvimā nāvagacchanti capalaṃ yauvanaṃ striyaḥ /
BCar, 10, 38.1 tasmādadhīraṃ capalapramādi navaṃ vayastāvadidaṃ vyapaitu /
BCar, 11, 60.2 aniścayo 'yaṃ capalaṃ hi dṛśyate jarāpyadhīrā dhṛtimacca yauvanam //
Carakasaṃhitā
Ca, Sū., 7, 57.1 parāpavādaratayaścapalā ripusevinaḥ /
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Lalitavistara
LalVis, 3, 23.4 kiṃ kāraṇam tathā hi te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca na ca karmadarśinaḥ /
LalVis, 4, 10.2 māyāmarīcisadṛśā vidyutphenopamā capalāḥ //
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
Mahābhārata
MBh, 1, 17, 21.2 mumoca vai capalam udagravegavan mahāprabhaṃ paranagarāvadāraṇam //
MBh, 3, 48, 23.1 sā te samṛddhir yair āttā capalā pratisāriṇī /
MBh, 3, 124, 23.1 lelihañjihvayā vaktraṃ vidyuccapalalolayā /
MBh, 3, 156, 22.1 īṣaccapalakarmāṇaṃ manuṣyam iha bhārata /
MBh, 3, 156, 31.1 na tāta capalair bhāvyam iha prāptaiḥ kathaṃcana /
MBh, 3, 185, 40.2 ghūrṇate capaleva strī mattā parapuraṃjaya //
MBh, 3, 200, 7.1 mūḍho naikṛtikaś cāpi capalaśca dvijottama /
MBh, 3, 223, 11.2 caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāścapalāśca varjyāḥ //
MBh, 5, 43, 10.1 vikatthanaḥ spṛhayālur manasvī bibhrat kopaṃ capalo 'rakṣaṇaśca /
MBh, 10, 12, 40.1 sa saṃrambhī durātmā ca capalaḥ krūra eva ca /
MBh, 11, 8, 28.1 amarṣī capalaścāpi krodhano duṣprasādhanaḥ /
MBh, 12, 102, 10.2 śūrāścapalacittāśca te bhavanti durāsadāḥ //
MBh, 12, 136, 30.2 nakulaṃ harikaṃ nāma capalaṃ tāmralocanam //
MBh, 12, 136, 53.1 kūjaṃścapalanetro 'yaṃ kauśiko māṃ nirīkṣate /
MBh, 12, 136, 142.2 pūrvaṃ niviṣṭam unmāthaṃ capalatvānna buddhavān //
MBh, 12, 136, 143.1 ātmanaścapalo nāsti kuto 'nyeṣāṃ bhaviṣyati /
MBh, 12, 136, 143.2 tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam //
MBh, 12, 152, 25.2 na trāsino na capalā na raudrāḥ satpathe sthitāḥ //
MBh, 13, 5, 4.1 tena durvāritāstreṇa nimittacapaleṣuṇā /
MBh, 14, 45, 18.1 na pāṇipādacapalo na netracapalo muniḥ /
MBh, 14, 45, 18.1 na pāṇipādacapalo na netracapalo muniḥ /
MBh, 14, 45, 18.2 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
MBh, 14, 60, 10.2 māṃ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama //
MBh, 14, 60, 34.2 mā śucaścapalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe //
MBh, 14, 67, 20.1 capalākṣasya dāyāde mṛte 'smin puruṣarṣabha /
MBh, 14, 67, 21.1 capalākṣaḥ kilātīva priyaste madhusūdana /
MBh, 14, 68, 13.2 puṇḍarīkapalāśākṣaṃ pureva capalekṣaṇam //
Manusmṛti
ManuS, 4, 177.1 na pāṇipādacapalo na netracapalo 'nṛjuḥ /
ManuS, 4, 177.1 na pāṇipādacapalo na netracapalo 'nṛjuḥ /
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
Rāmāyaṇa
Rām, Ay, 66, 39.1 athāsya capalā mātā tat svakarma yathātatham /
Rām, Ār, 31, 7.2 ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi //
Rām, Ār, 35, 3.2 ayuktacāraś capalo mahendravaruṇopamam //
Rām, Ār, 43, 27.2 vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ //
Rām, Ār, 48, 10.1 pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara /
Rām, Ki, 18, 16.1 capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ /
Rām, Ki, 18, 16.1 capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ /
Rām, Su, 19, 8.1 atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam /
Rām, Yu, 45, 8.1 niryāṇād eva te nūnaṃ capalā harivāhinī /
Rām, Yu, 45, 9.1 capalā hyavinītāśca calacittāśca vānarāḥ /
Rām, Yu, 51, 19.1 capalasyeha kṛtyāni sahasānupradhāvataḥ /
Rām, Utt, 28, 23.2 agrato vāyucapalā gacchanto vyanadaṃstadā //
Saundarānanda
SaundĀ, 3, 32.1 vibhavānvito 'pi taruṇo 'pi viṣayacapalendriyo 'pi san /
SaundĀ, 8, 15.2 pravivikṣati vāgurāṃ mṛgaścapalo gītaraveṇa vañcitaḥ //
SaundĀ, 8, 55.2 capalaṃ bhavanotsukaṃ manaḥ pratisaṃkhyānabalena vāryatām //
SaundĀ, 11, 1.2 babandha niyamastambhe durdamaṃ capalaṃ manaḥ //
SaundĀ, 13, 30.1 tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ /
SaundĀ, 13, 33.2 kṛṣyate tatra nighnastu capalairindriyairhataḥ //
SaundĀ, 15, 2.2 kurvīthāścapalaṃ cittamālambanaparāyaṇam //
SaundĀ, 18, 15.1 skandhāṃśca rūpaprabhṛtīn daśārdhān paśyāmi yasmāccapalānasārān /
Amarakośa
AKośa, 1, 76.1 satvaraṃ capalaṃ tūrṇam avilambitam āśu ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 36.1 raktāḥ śvetā bhṛśaṃ kṛṣṇāścapalāḥ sthūlapicchilāḥ /
AHS, Utt., 7, 12.1 capalaṃ paruṣaṃ rūpaṃ virūpaṃ vikṛtānanam /
AHS, Utt., 30, 40.2 agatiriva naśyati gatiścapalā capaleṣu bhūtiriva //
AHS, Utt., 30, 40.2 agatiriva naśyati gatiścapalā capaleṣu bhūtiriva //
Bhallaṭaśataka
BhallŚ, 1, 57.2 utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ //
Bodhicaryāvatāra
BoCA, 5, 19.1 yathā capalamadhyastho rakṣati vraṇamādarāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 5.2 atyāsanno 'ticapalaḥ ko na dahyeta vahninā //
BKŚS, 14, 112.2 daṣṭukāmeva capalā bhīṣaṇāśīviṣāṅganā //
BKŚS, 18, 336.2 capalena taraṃgeṇa balād apahṛtābalā //
BKŚS, 20, 181.2 megharājyā yathākhyātaṃ jitaḥ sa capalas tathā //
BKŚS, 20, 391.2 tam eva capalaṃ yena sarvabhakṣaḥ kṛto bhavān //
BKŚS, 26, 26.1 athaikaś capalas teṣāṃ baṭuḥ piṅgalanāmakaḥ /
BKŚS, 26, 37.2 capalasyopamānaṃ hi prathamaṃ baṭumarkaṭāḥ //
Daśakumāracarita
DKCar, 1, 1, 69.1 tataḥ sodaravilokanakautūhalena ratnodbhavaḥ kathaṃcicchvaśuram anunīya capalalocanayā saha pravahaṇamāruhya puṣpapuramabhipratasthe /
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 2, 352.1 tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām //
DKCar, 2, 3, 170.1 madhukara iva nisargacapalo yatra kvacidasajjati bhavādṛśo nṛśaṃsaḥ iti //
Harṣacarita
Harṣacarita, 1, 219.1 na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kāmasūtra
KāSū, 3, 5, 2.4 mātāpitrośca guṇān abhijñatāṃ lubdhatāṃ ca capalatāṃ ca bāndhavānām /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
Laṅkāvatārasūtra
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
LAS, 2, 148.24 vacanaṃ punarmahāmate utpannapradhvaṃsi capalaṃ parasparapratyayahetusamutpannam /
Matsyapurāṇa
MPur, 120, 28.1 kācitsvanetracapalanīlotpalayutaṃ payaḥ /
MPur, 148, 6.1 rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ /
MPur, 148, 6.1 rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ /
MPur, 154, 293.2 umeti capale putri na kṣamaṃ tāvakaṃ vapuḥ /
MPur, 154, 297.2 umeti capale putri tvayoktā tanayā tataḥ //
MPur, 154, 474.1 mā capale madanavyatiṣaṅgaṃ śaṃkarajaṃ skhalanena vada tvam /
MPur, 154, 493.1 capalāśca gaṇāstasthur lolayanto himācalam /
MPur, 154, 542.3 mānaśilena kalkena capalo rañjitānanaḥ //
MPur, 176, 8.2 śītāṃśuramṛtādhāraścapalaḥ śvetavāhanaḥ //
Nāṭyaśāstra
NāṭŚ, 6, 69.3 tasya pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
Suśrutasaṃhitā
Su, Śār., 4, 90.1 vihārācāracapalaṃ sarpasattvaṃ vidurnaram /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Viṣṇupurāṇa
ViPur, 2, 13, 30.1 capale capalaṃ tasmin dūragaṃ dūragāmini /
ViPur, 2, 13, 30.1 capale capalaṃ tasmin dūragaṃ dūragāmini /
ViPur, 4, 12, 26.1 aticapalacittātra syandane keyam āropiteti //
ViPur, 5, 36, 6.1 dadāha capalo deśānpuragrāmāntarāṇi ca /
Viṣṇusmṛti
ViSmṛ, 70, 14.1 na capalamadhye //
Śatakatraya
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre kā vārtā karikalabhakarṇāgracapale //
Bhāgavatapurāṇa
BhāgPur, 11, 9, 27.2 ghrāṇo 'nyataś capaladṛk kva ca karmaśaktir bahvyaḥ sapatnya iva gehapatiṃ lunanti //
Bhāratamañjarī
BhāMañj, 1, 59.1 pauṣyo 'bravīttīkṣṇavāco brāhmaṇāścapalāśayāḥ /
BhāMañj, 1, 727.1 api pragalbhalalanākaṭākṣacapalāḥ śriyaḥ /
BhāMañj, 7, 688.2 haiḍimbavapuṣaḥ prāṇaścintācapalacetasaḥ //
BhāMañj, 13, 532.1 baddhe tasmingatāśaṅkaḥ sa jighraṃścapalānanaḥ /
BhāMañj, 13, 862.2 bhāvāḥ svabhāvacapalāḥ puruṣārtho nirarthakaḥ //
BhāMañj, 13, 886.2 kasminvā capalā lakṣmīrniṣaṇṇā caravīkṣitā //
BhāMañj, 13, 1108.2 capaleṣu ca bhāveṣu tāṭasthyaṃ putra nocitam //
BhāMañj, 13, 1376.1 capalāḥ sahacāriṇyaḥ kathaṃ jāyā nṛṇāmiti /
BhāMañj, 13, 1457.2 maryādāmanuvartante lalanāścapalāśayāḥ //
BhāMañj, 13, 1561.2 nigadya capalāsīti pradadurna pratiśrayam //
Garuḍapurāṇa
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
GarPur, 1, 115, 28.2 kiṃcid bandhuviyogaduḥkhamaraṇair bhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām //
Hitopadeśa
Hitop, 1, 88.1 hiraṇyako brūte capalas tvam /
Hitop, 1, 88.2 capalena saha snehaḥ sarvathā na kartavyaḥ /
Hitop, 1, 148.2 arthāḥ pādarajopamā girinadīvegopamaṃ yauvanam āyuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam /
Hitop, 2, 25.2 yā prakṛtyaiva capalā nipataty aśucāv api /
Kathāsaritsāgara
KSS, 2, 6, 65.1 so 'pi vatseśvaro jātu capalaḥ pūrvasaṃgatām /
KSS, 3, 6, 11.2 jyeṣṭhas tu somadatto 'bhūccapalaḥ kṣatrakarmakṛt //
KSS, 4, 2, 40.2 pravātadīpacapalāstathā kasya kṛte śriyaḥ //
Mātṛkābhedatantra
MBhT, 8, 10.1 striyaḥ svabhāvacapalā gopituṃ na hi śakyate /
Narmamālā
KṣNarm, 3, 100.2 palāladahanajvālācapalā diviraśriyaḥ //
Rasahṛdayatantra
RHT, 2, 17.1 iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu /
Rasendracūḍāmaṇi
RCūM, 15, 47.2 kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā //
Smaradīpikā
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Ānandakanda
ĀK, 1, 1, 19.2 doṣahīno'tirūkṣaśca sutarāṃ capalaḥ priye //
Āryāsaptaśatī
Āsapt, 2, 33.1 asthirarāgaḥ kitavo mānī capalo vidūṣakas tvam asi /
Āsapt, 2, 50.2 avabodhito 'smi capalo bāṣpasthitamitena talpena //
Āsapt, 2, 64.1 ambaramadhyaniviṣṭaṃ tavedam aticapalam alaghu jaghanataṭam /
Āsapt, 2, 184.2 alir anilacapalakisalayatāḍanasahano latāṃ bhajate //
Āsapt, 2, 221.1 capalasya palitalāñchitacikuraṃ dayitasya maulim avalokya /
Āsapt, 2, 223.1 capalabhujaṅgībhuktojjhita śītalagandhavaha niśi bhrānta /
Āsapt, 2, 225.1 caṇḍi daracapalacelavyaktoruvilokanaikarasikena /
Āsapt, 2, 229.1 capalāṃ yathā madāndhaś chāyāmayam ātmanaḥ karo hanti /
Āsapt, 2, 362.2 capalāntara ghana kiṃ tava vacanīyaṃ pavanavaśyo 'si //
Āsapt, 2, 364.1 pathika kathaṃ capalojjvalam ambudajalabindunihvaham aviṣahyam /
Āsapt, 2, 480.1 rūpaguṇahīnahāryā bhavati laghur dhūlir anilacapaleva /
Āsapt, 2, 508.1 vicarati paritaḥ kṛṣṇe rādhāyāṃ rāgacapalanayanāyām /
Āsapt, 2, 622.1 sambhavati na khalu rakṣā sarasānāṃ prakṛticapalacaritānām /
Śukasaptati
Śusa, 16, 2.4 tasya bhāryā mugdhikā nāma capalā svairiṇī /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 9.1 capalā kṣudhitasyāpi tṛptasya vahati sthirā /
Caurapañcaśikā
CauP, 1, 9.1 adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 3.1 capalaṃ mṛdulaṃ snigdhaṃ drutadrāvaśca gauravam /
Kokilasaṃdeśa
KokSam, 1, 32.2 vallīḍolāviharadaṭavīdevatālālanīyāḥ seviṣyante capalacamarībālabhārāḥ samīrāḥ //
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
KokSam, 2, 62.1 kacciccitte sphurati capalāpāṅgi cūrṇyāṃ kadācit srastottaṃsaṃ dhavalanayanaṃ dhautabimbādharoṣṭham /
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 15.0 vāte vakragatirnāḍī capalā pittavāhinī //
Nāḍīparīkṣā, 1, 28.1 capalā kṣudhitasya syātsthirā tṛptasya sā bhavet /
Nāḍīparīkṣā, 1, 29.2 capalā rasaje dīrghā pitte vegavatī tathā //
Nāḍīparīkṣā, 1, 42.2 īṣaccapalavakrā ca kaṭhinā vātapittajā //
Nāḍīparīkṣā, 1, 44.1 pittādhikye ca capalā kaṭukādeśca bhakṣaṇāt /
Nāḍīparīkṣā, 1, 53.1 vakrā ca capalā śītasparśā vātajvare bhavet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 114.1 kumārakāścapalāścañcalā bālajātīyāśca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 44.1 pustikākarasaṃsthaṃ ca papraccha capalaṃ dvijam //