Occurrences

Kathāsaritsāgara
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Janmamaraṇavicāra

Kathāsaritsāgara
KSS, 4, 2, 147.1 iti cātra na ko nāma sacamatkāram abhyadhāt /
KSS, 4, 2, 257.1 evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 36.0 ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 8, 70.0 tac ca śuddhaṃ vimarśa eva apratiyogi svātmacamatkārarūpo 'ham iti //
Tantrāloka
TĀ, 1, 53.1 avastutāpi bhāvānāṃ camatkāraikagocarā /
TĀ, 11, 77.1 tathā tathā camatkāratāratamyaṃ vibhāvyate /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 21.1, 3.0 antarmukhaparāmarśacamatkārarasātmanā //
ŚSūtraV zu ŚSūtra, 3, 32.1, 11.0 udyatturyacamatkārād upalabdhṛsvabhāvataḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 5.0 tattrayāntaś camatkārarasānandaghanātmanā //
Janmamaraṇavicāra
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //