Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 42, 26.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udācire //
JB, 1, 44, 4.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 11.0 tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 1, 279, 25.0 teṣāṃ camasā arvāñcaḥ //
JB, 1, 279, 29.0 teṣāṃ parāñcaś camasāḥ //
JB, 1, 351, 9.0 yadi camasam abhyupākuryus tam uttaravargeṇābhiprāvṛtyāsīta //
JB, 1, 351, 13.0 taṃ mārjayitvā yadvidhā itare camasās tadvidhaṃ kuryuḥ //
JB, 1, 353, 9.0 yadi nārāśaṃsaṃ sannaṃ camasam abhyunnayeran nāha so huto bhakṣāya no bhakṣito homāya //
JB, 1, 353, 13.0 mārjayitvā camasaṃ yenādhvaryur graheṇa pratiṣṭheta tasya lipseta //
JB, 1, 353, 14.0 prāṇaṃ vā etasyopadāsayanti yasya camasam upadāsayanti //