Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Dhanurveda
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
Atharvaveda (Śaunaka)
AVŚ, 9, 10, 12.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
Kauśikasūtra
KauśS, 6, 2, 4.0 yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān sasūtrāṃścamvā marmaṇi nikhanati //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 4, 12.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 39.2 somam indra camū sutam /
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 2.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camū iva somaḥ /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 10.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ somam indra camūsutam /
ŚBM, 13, 8, 2, 1.4 tasmād yā daivyaḥ prajā anantarhitāni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvad antarhitāni te camvāṃ tvad yasmiṃs tvat //
Ṛgveda
ṚV, 1, 28, 9.1 ucchiṣṭaṃ camvor bhara somam pavitra ā sṛja /
ṚV, 1, 164, 33.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
ṚV, 3, 48, 4.2 tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu //
ṚV, 3, 55, 20.1 mahī sam airac camvā samīcī ubhe te asya vasunā nyṛṣṭe /
ṚV, 4, 18, 3.2 tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya //
ṚV, 5, 51, 4.1 ayaṃ somaś camū suto 'matre pari ṣicyate /
ṚV, 6, 57, 2.1 somam anya upāsadat pātave camvoḥ sutam /
ṚV, 8, 2, 8.1 trayaḥ kośāsa ścotanti tisraś camvaḥ supūrṇāḥ /
ṚV, 8, 4, 4.2 āmuṣyā somam apibaś camū sutaṃ jyeṣṭhaṃ tad dadhiṣe sahaḥ //
ṚV, 8, 76, 10.2 somam indra camū sutam //
ṚV, 8, 82, 7.1 ya indra camaseṣv ā somaś camūṣu te sutaḥ /
ṚV, 8, 82, 8.1 yo apsu candramā iva somaś camūṣu dadṛśe /
ṚV, 9, 20, 6.2 somaś camūṣu sīdati //
ṚV, 9, 36, 1.1 asarji rathyo yathā pavitre camvoḥ sutaḥ /
ṚV, 9, 46, 3.1 ete somāsa indavaḥ prayasvantaś camū sutāḥ /
ṚV, 9, 62, 16.2 camūṣu śakmanāsadam //
ṚV, 9, 63, 2.2 camūṣv ā ni ṣīdasi //
ṚV, 9, 69, 5.2 divas pṛṣṭham barhaṇā nirṇije kṛtopastaraṇaṃ camvor nabhasmayam //
ṚV, 9, 71, 1.2 harir opaśaṃ kṛṇute nabhas paya upastire camvor brahma nirṇije //
ṚV, 9, 72, 5.2 āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvor āsadaddhariḥ //
ṚV, 9, 86, 47.2 yad gobhir indo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi //
ṚV, 9, 92, 2.2 sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ //
ṚV, 9, 93, 3.2 mūrdhānaṃ gāvaḥ payasā camūṣv abhi śrīṇanti vasubhir na niktaiḥ //
ṚV, 9, 96, 20.2 vṛṣeva yūthā pari kośam arṣan kanikradac camvor ā viveśa //
ṚV, 9, 96, 21.2 krīᄆañ camvor ā viśa pūyamāna indraṃ te raso madiro mamattu //
ṚV, 9, 97, 2.2 ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau //
ṚV, 9, 97, 21.1 evā na indo abhi devavītim pari srava nabho arṇaś camūṣu /
ṚV, 9, 97, 37.1 ā jāgṛvir vipra ṛtā matīnāṃ somaḥ punāno asadac camūṣu /
ṚV, 9, 97, 46.1 eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān /
ṚV, 9, 97, 48.1 nū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ /
ṚV, 9, 99, 6.1 sa punāno madintamaḥ somaś camūṣu sīdati /
ṚV, 9, 99, 8.2 indrāya matsarintamaś camūṣv ā ni ṣīdasi //
ṚV, 9, 103, 4.2 somaḥ punānaś camvor viśaddhariḥ //
ṚV, 9, 107, 10.2 jano na puri camvor viśaddhariḥ sado vaneṣu dadhiṣe //
ṚV, 9, 107, 18.1 punānaś camū janayan matiṃ kaviḥ somo deveṣu raṇyati /
ṚV, 9, 108, 10.1 ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnir na viśpatiḥ /
ṚV, 10, 24, 1.1 indra somam imam piba madhumantaṃ camū sutam /
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
Buddhacarita
BCar, 13, 34.1 mārastato bhūtacamūm udīrṇām ājñāpayāmāsa bhayāya tasya /
BCar, 13, 71.2 diśaḥ pradudrāva tato 'sya sā camūrhatāśrayeva dviṣatā dviṣaccamūḥ //
BCar, 13, 71.2 diśaḥ pradudrāva tato 'sya sā camūrhatāśrayeva dviṣatā dviṣaccamūḥ //
Carakasaṃhitā
Ca, Sū., 9, 11.2 vijeturvijaye bhūmiścamūḥ praharaṇāni ca //
Lalitavistara
LalVis, 3, 23.1 apare tvevamāhuḥ idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca /
Mahābhārata
MBh, 1, 2, 18.1 camūstu pṛtanās tisras tisraś camvas tvanīkinī /
MBh, 1, 2, 18.1 camūstu pṛtanās tisras tisraś camvas tvanīkinī /
MBh, 1, 128, 4.23 śarajālena mahatā mohayan kauravīṃ camūm /
MBh, 2, 5, 53.1 kaccid aṣṭāṅgasaṃyuktā caturvidhabalā camūḥ /
MBh, 2, 51, 2.1 agatvā saṃśayam aham ayuddhvā ca camūmukhe /
MBh, 3, 17, 27.1 vivindhyaṃ nihataṃ dṛṣṭvā tāṃ ca vikṣobhitāṃ camūm /
MBh, 3, 20, 6.2 vītabhīḥ praviśāmyetāṃ śālvasya mahatīṃ camūm //
MBh, 3, 20, 11.1 so 'pasavyāṃ camūṃ tasya śālvasya bharatarṣabha /
MBh, 3, 46, 17.2 pratibhāti vidīrṇeva sarvato bhāratī camūḥ //
MBh, 3, 150, 14.1 camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām /
MBh, 3, 221, 21.2 yasya kurvanti vacanaṃ sendrā devāś camūmukhe //
MBh, 3, 230, 12.1 āpatantīṃ tu samprekṣya gandharvāṇāṃ mahācamūm /
MBh, 3, 231, 1.3 samprādravaccamūḥ sarvā dhārtarāṣṭrasya paśyataḥ //
MBh, 3, 231, 3.1 tām āpatantīṃ samprekṣya gandharvāṇāṃ mahācamūm /
MBh, 3, 240, 42.1 gaṅgaughapratimā rājan prayātā sā mahācamūḥ /
MBh, 4, 29, 12.2 hatvā cāsya camūṃ kṛtsnāṃ vaśam anvānayāmahe //
MBh, 4, 32, 23.1 tānnivṛttarathān dṛṣṭvā pāṇḍavān sā mahācamūḥ /
MBh, 5, 22, 35.1 sa gaccha śīghraṃ prahito rathena pāñcālarājasya camūṃ paretya /
MBh, 5, 47, 29.1 yadā draṣṭā bālam abālavīryaṃ dviṣaccamūṃ mṛtyum ivāpatantam /
MBh, 5, 47, 31.1 vṛddhau virāṭadrupadau mahārathau pṛthak camūbhyām abhivartamānau /
MBh, 5, 47, 33.1 yadā virāṭaḥ paravīraghātī marmāntare śatrucamūṃ praveṣṭā /
MBh, 5, 139, 42.2 dīkṣito dhārtarāṣṭro 'tra patnī cāsya mahācamūḥ //
MBh, 5, 140, 8.2 japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm //
MBh, 5, 152, 22.1 vāhinī pṛtanā senā dhvajinī sādinī camūḥ /
MBh, 5, 155, 18.2 dhvajenādityavarṇena praviveśa mahācamūm //
MBh, 5, 158, 19.1 kiṃ darduraḥ kūpaśayo yathemāṃ na budhyase rājacamūṃ sametām /
MBh, 5, 158, 19.2 durādharṣāṃ devacamūprakāśāṃ guptāṃ narendraistridaśair iva dyām //
MBh, 5, 163, 19.1 eṣa yotsyati saṃgrāme svāṃ camūṃ saṃpraharṣayan /
MBh, 5, 166, 19.1 ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ /
MBh, 6, 4, 20.2 bhrājiṣmatī duṣpratiprekṣaṇīyā yeṣāṃ camūste vijayanti śatrūn //
MBh, 6, 4, 28.1 durnivāratamā caiva prabhagnā mahatī camūḥ /
MBh, 6, 4, 29.1 naiva śakyā samādhātuṃ saṃnipāte mahācamūḥ /
MBh, 6, 4, 30.2 naiva sthāpayituṃ śakyā śūrair api mahācamūḥ //
MBh, 6, 4, 33.2 pañcāśad api ye śūrā mathnanti mahatīṃ camūm /
MBh, 6, 16, 32.2 ṛṣabhākṣā manuṣyendrāścamūmukhagatā babhuḥ //
MBh, 6, 16, 39.1 ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ /
MBh, 6, 16, 42.1 dṛṣṭvā camūmukhe bhīṣmaṃ samakampanta pāṇḍavāḥ /
MBh, 6, 17, 18.2 vimalādityasaṃkāśastasthau kurucamūpatiḥ //
MBh, 6, 18, 9.2 ṛṣabhākṣā maheṣvāsāścamūmukhagatā babhuḥ //
MBh, 6, 19, 17.1 samprayātān kurūn dṛṣṭvā pāṇḍavānāṃ mahācamūḥ /
MBh, 6, 20, 11.2 āste guruḥ prayaśāḥ sarvarājñāṃ paścāccamūm indra ivābhirakṣan //
MBh, 6, 20, 13.2 śakaiḥ kirātair yavanaiḥ pahlavaiśca sārdhaṃ camūm uttarato 'bhipāti //
MBh, 6, BhaGī 1, 3.1 paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm /
MBh, 6, 41, 20.1 evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati /
MBh, 6, 41, 30.1 sa vigāhya camūṃ śatroḥ śaraśaktisamākulām /
MBh, 6, 42, 7.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 49, 24.1 amarṣitastato rājan parākramya camūmukhe /
MBh, 6, 50, 4.1 tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm /
MBh, 6, 51, 39.1 na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ /
MBh, 6, 55, 32.1 evaṃ sā dharmarājasya vadhyamānā mahācamūḥ /
MBh, 6, 55, 35.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 73, 5.1 bhīmasenastu niśitair bāṇair bhittvā mahācamūm /
MBh, 6, 73, 8.2 bhīṣmeṇa samare guptāṃ praviveśa mahācamūm //
MBh, 6, 78, 24.1 bhāradvājastatastūrṇaṃ pāṇḍavānāṃ mahācamūm /
MBh, 6, 79, 10.2 camūṃ vigāhya yudhyante nityaṃ svargaparāyaṇāḥ //
MBh, 6, 79, 23.1 sā vadhyamānā samare dhārtarāṣṭrī mahācamūḥ /
MBh, 6, 79, 55.2 yathā daityacamūṃ rājann indropendrāvivāmarau //
MBh, 6, 82, 49.2 parivārya camūṃ sarvāṃ prayayuḥ śibiraṃ prati //
MBh, 6, 83, 4.1 ekībhūtāḥ susaṃyattāḥ kauravāṇāṃ mahācamūḥ /
MBh, 6, 91, 78.1 tām āpatantīṃ sahasā kauravāṇāṃ mahācamūm /
MBh, 6, 92, 11.1 saṃcodaya hayān kṣipraṃ dhārtarāṣṭracamūṃ prati /
MBh, 6, 95, 53.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 96, 18.1 tenārditā mahārāja bhāratī sā mahācamūḥ /
MBh, 6, 96, 22.2 camūṃ drāvayate krodhād vṛtro devacamūm iva //
MBh, 6, 96, 22.2 camūṃ drāvayate krodhād vṛtro devacamūm iva //
MBh, 6, 96, 29.2 nātidūre sthitastasya drāvayāmāsa vai camūm //
MBh, 6, 96, 30.1 sā vadhyamānā samare pāṇḍavānāṃ mahācamūḥ /
MBh, 6, 96, 32.1 tataḥ śarasahasraistāṃ pāṇḍavānāṃ mahācamūm /
MBh, 6, 102, 25.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 107, 21.1 virāṭadrupadau vṛddhau vārayantau mahācamūm /
MBh, 6, 108, 6.2 nīcair gṛdhrā nilīyante bhāratānāṃ camūṃ prati //
MBh, 6, 108, 35.1 hāhākilakilāśabdāḥ śrūyante ca camūmukhe /
MBh, 6, 108, 41.1 eṣa cāpi raṇe bhīṣmo dahate vai mahācamūm /
MBh, 6, 110, 22.2 kauravāṇāṃ camūṃ ghorāṃ bhṛśaṃ dudruvatū raṇe //
MBh, 6, 110, 46.1 bhīṣmo 'pi rathināṃ śreṣṭhaḥ pratijagrāha tāṃ camūm /
MBh, 6, 112, 86.1 tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 113, 27.2 atītya senāṃ pārthānām avatasthe camūmukhe //
MBh, 6, 113, 30.1 yathā daityacamūṃ śakrastāpayāmāsa saṃyuge /
MBh, 6, 113, 33.1 yattaḥ saṃstambhayasvainaṃ yatraiṣā bhidyate camūḥ /
MBh, 6, 116, 42.1 yāvaccamūṃ na te śeṣāṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 116, 44.1 na nirdahati te yāvat krodhadīptekṣaṇaścamūm /
MBh, 6, 116, 45.2 yāvaccamūṃ mahārāja nāśayanti na sarvaśaḥ /
MBh, 7, 2, 10.1 pravartamāne tu punar mahāhave vigāhyamānāsu camūṣu pārthivaiḥ /
MBh, 7, 6, 34.1 saṃkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ /
MBh, 7, 9, 29.1 yaḥ sa sauvīrarājasya pramathya mahatīṃ camūm /
MBh, 7, 16, 7.2 grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ //
MBh, 7, 17, 24.1 tato jaghāna saṃkruddho vāsavistāṃ mahācamūm /
MBh, 7, 19, 3.1 vyūḍhānīkastato droṇaḥ pāṇḍavānāṃ mahācamūm /
MBh, 7, 24, 2.1 taiścoddhūtaṃ rajastīvram avacakre camūṃ tava /
MBh, 7, 24, 54.2 svayaṃ yacchan hayān rājan vyadhamat pāṇḍavīṃ camūm //
MBh, 7, 25, 18.1 tasminnipatite vīre samprādravata sā camūḥ /
MBh, 7, 26, 12.1 dāryamāṇāṃ camūṃ dṛṣṭvā bhagadattena māriṣa /
MBh, 7, 27, 20.2 mṛdnīyāt tadvad āyastaḥ pārtho 'mṛdnāccamūṃ tava //
MBh, 7, 35, 41.2 bhṛśaṃ viprahatāṃ dṛṣṭvā skandenevāsurīṃ camūm //
MBh, 7, 36, 1.2 tāṃ prabhagnāṃ camūṃ dṛṣṭvā saubhadreṇāmitaujasā /
MBh, 7, 36, 34.2 samprādravaccamūḥ sarvā bhāradvājasya paśyataḥ //
MBh, 7, 48, 14.1 kṣobhayitvā camūṃ sarvāṃ nalinīm iva kuñjaraḥ /
MBh, 7, 48, 32.2 samprādravaccamūḥ sarvā dharmarājasya paśyataḥ //
MBh, 7, 51, 8.2 praveṣṭukāmāstenaiva yena sa prāviśaccamūm //
MBh, 7, 62, 18.2 camūṃ vigāhya pārthānāṃ yudhyante kṣatriyarṣabhāḥ //
MBh, 7, 62, 19.2 rakṣeran ko nu tāṃ yudhyeccamūm anyatra kauravaiḥ //
MBh, 7, 66, 3.2 bhavatprasādād icchāmi praveṣṭuṃ durbhidāṃ camūm //
MBh, 7, 66, 15.2 cikṣepāyutaśaścānyāṃste 'ghnan droṇasya tāṃ camūm //
MBh, 7, 69, 4.2 gataḥ sa puruṣavyāghraḥ pramathyemāṃ mahācamūm //
MBh, 7, 69, 63.3 sa tena varmaṇā guptaḥ prāyād vṛtracamūṃ prati //
MBh, 7, 80, 25.2 yathā śveto mahānāgo devarājacamūṃ tathā //
MBh, 7, 88, 15.2 praviṣṭastāvakaṃ sainyaṃ drāvayitvā camūṃ bhṛśam //
MBh, 7, 88, 53.2 prayayau tvaritastūrṇaṃ kāmbojānāṃ mahācamūm //
MBh, 7, 88, 55.1 saṃdhāya ca camūṃ droṇo bhoje bhāraṃ niveśya ca /
MBh, 7, 92, 43.2 abhyagād vāhinīṃ bhittvā vṛtrahevāsurīṃ camūm //
MBh, 7, 98, 18.1 yāvad bhīmo mahābāhur vigāhya mahatīṃ camūm /
MBh, 7, 102, 34.2 sa śūraḥ saindhavaprepsur anvayād bhāratīṃ camūm //
MBh, 7, 103, 8.2 suparṇa iva vegena pakṣirāḍ atyagāccamūm //
MBh, 7, 105, 12.2 sā purastācca paścācca gṛhītā bhāratī camūḥ //
MBh, 7, 113, 8.2 avadhyata camūmadhye ghorair āśīviṣopamaiḥ //
MBh, 7, 129, 6.2 pṛthak camūbhyāṃ saṃsaktau droṇam evābhyadhāvatām //
MBh, 7, 131, 19.3 dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm //
MBh, 7, 134, 34.1 āyāntaṃ dṛśya kaunteyaṃ vṛtraṃ devacamūm iva /
MBh, 7, 136, 18.1 sā pāṇḍuputrasya śarair dāryamāṇā mahācamūḥ /
MBh, 7, 139, 25.1 sṛñjayeṣvatha sarveṣu nihateṣu camūmukhe /
MBh, 7, 143, 1.2 śatānīkaṃ śaraistūrṇaṃ nirdahantaṃ camūṃ tava /
MBh, 7, 145, 48.1 eṣā vidīryate rājan bahudhā bhāratī camūḥ /
MBh, 7, 146, 37.2 vidrāvayaṃstava camūṃ śataśo vyadhamaccharaiḥ //
MBh, 7, 147, 13.1 dṛṣṭvā ca samare droṇaṃ nighnantaṃ pāṇḍavīṃ camūm /
MBh, 7, 148, 10.1 sā pīḍyamānā karṇena pāñcālānāṃ mahācamūḥ /
MBh, 7, 152, 36.1 tvam apīmāṃ mahābāho camūṃ droṇapuraskṛtām /
MBh, 7, 156, 4.2 dhārtarāṣṭrīṃ camūṃ kṛtsnāṃ rakṣeyur amarā iva //
MBh, 7, 156, 32.1 vardhate tumulastveṣa śabdaḥ paracamūṃ prati /
MBh, 7, 156, 33.1 labdhalakṣyā hi kauravyā vidhamanti camūṃ tava /
MBh, 7, 159, 2.1 dṛṣṭvā bhīmena mahatīṃ vāryamāṇāṃ camūṃ tava /
MBh, 7, 161, 47.1 dhṛṣṭadyumno 'pi pāñcālyaḥ praviśya mahatīṃ camūm /
MBh, 7, 169, 29.1 yatra yatra tu pāṇḍūnāṃ droṇo drāvayate camūm /
MBh, 8, 6, 30.3 tasmāt tvaṃ puruṣavyāghra prakarṣethā mahācamūm //
MBh, 8, 7, 24.1 hatavīratamā hy eṣā dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 7, 27.2 ardhacandreṇa vyūhena pratyavyūhata tāṃ camūm //
MBh, 8, 7, 33.1 dṛṣṭvā vyūḍhāṃ tava camūṃ sūtaputreṇa saṃyuge /
MBh, 8, 8, 1.3 bṛhatyau samprajahrāte devāsuracamūpame //
MBh, 8, 9, 3.1 karṇo rājan mahābāhur nyavadhīt pāṇḍavīṃ camūm /
MBh, 8, 9, 35.1 sā vadhyamānā samare kekayasya mahācamūḥ /
MBh, 8, 10, 3.1 śrutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe /
MBh, 8, 10, 33.2 vyadrāvayat tava camūṃ vajrahasta ivāsurīm //
MBh, 8, 11, 38.1 tau sāyakau mahārāja dyotamānau camūmukhe /
MBh, 8, 17, 74.1 nakulasya tathā bāṇair vadhyamānā camūs tava /
MBh, 8, 18, 40.1 yathā daityacamūṃ rājan devarājo mamarda ha /
MBh, 8, 20, 12.2 anyat kārmukam ādāya dharmaputraś camūmukhe //
MBh, 8, 31, 25.2 sa vyūharājo vibabhau devāsuracamūpamaḥ //
MBh, 8, 31, 36.3 vyādideśa svasainyāni svayaṃ cāgāc camūmukham //
MBh, 8, 32, 21.1 karṇo 'pi niśitair bāṇair vinihatya mahācamūm /
MBh, 8, 34, 42.1 tataḥ parājite karṇe dhārtarāṣṭrīṃ mahācamūm /
MBh, 8, 34, 42.2 vyadrāvayad bhīmaseno yathendro dānavīṃ camūm //
MBh, 8, 38, 2.1 sīdamānāṃ camūṃ dṛṣṭvā pāṇḍuputrabhayārditām /
MBh, 8, 39, 36.2 pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm //
MBh, 8, 43, 52.1 asau bhimo mahābāhuḥ saṃnivṛttaś camūmukhe /
MBh, 8, 43, 64.1 sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 43, 66.3 viṣaṇṇabhūyiṣṭharathā dhārtarāṣṭrī mahācamūḥ //
MBh, 8, 43, 78.2 jaghāna dhārtarāṣṭrasya caturvidhabalāṃ camūm //
MBh, 8, 45, 22.1 pāṇḍavais tu mahārāja dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 49, 97.1 śete mayā nihatā bhāratī ca camū rājan devacamūprakāśā /
MBh, 8, 49, 97.1 śete mayā nihatā bhāratī ca camū rājan devacamūprakāśā /
MBh, 8, 51, 47.1 seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge /
MBh, 8, 54, 1.3 mahābhaye sārathim ity uvāca bhīmaś camūṃ vārayan dhārtarāṣṭrīm /
MBh, 8, 54, 27.2 abhīśuhastasya janārdanasya vigāhamānasya camūṃ pareṣām //
MBh, 8, 56, 32.1 tena śabdena vitrastā pāṇḍavānāṃ mahācamūḥ /
MBh, 8, 56, 35.2 dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm //
MBh, 8, 57, 34.2 eko 'dya nihaniṣyāmi pāṇḍavānāṃ mahācamūm //
MBh, 8, 58, 14.1 tataḥ prādīryata camūr dhanaṃjayaśarāhatā /
MBh, 8, 67, 24.2 varāṅgam urvyām apatac camūpater divākaro 'stād iva raktamaṇḍalaḥ //
MBh, 9, 3, 18.2 vānaraṃ ketum āsādya saṃcacāla mahācamūḥ //
MBh, 9, 7, 2.1 rājñastu matam ājñāya samanahyata sā camūḥ /
MBh, 9, 8, 43.1 vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava /
MBh, 9, 9, 62.3 kauravyavadhyata camūḥ pāṇḍuputrair mahārathaiḥ //
MBh, 9, 10, 10.2 ujjihīrṣustadā śalyaḥ prāyāt pāṇḍucamūṃ prati //
MBh, 9, 19, 8.1 tataḥ prabhagnā sahasā mahācamūḥ sā pāṇḍavī tena narādhipena /
MBh, 9, 25, 15.2 ekaikaṃ nyavadhīt saṃkhye dvābhyāṃ dvābhyāṃ camūmukhe /
MBh, 9, 28, 25.1 ekādaśacamūbhartā putro duryodhanastava /
MBh, 9, 28, 76.2 ekādaśacamūbhartā bhrātaraścāsya sūditāḥ /
MBh, 9, 55, 2.2 ekādaśacamūbhartā yatra putro mamābhibhūḥ //
MBh, 9, 63, 9.1 ekādaśacamūbhartā so 'ham etāṃ daśāṃ gataḥ /
MBh, 10, 9, 10.3 ekādaśacamūbhartā śete duryodhano hataḥ //
MBh, 10, 10, 21.1 mahācamūkakṣavarābhipannaṃ mahāhave bhīṣmamahādavāgnim /
MBh, 11, 20, 2.1 yo bibheda camūm eko mama putrasya durbhidām /
MBh, 11, 22, 8.1 ekādaśa camūr jitvā rakṣyamāṇaṃ mahātmanā /
MBh, 11, 27, 8.2 yo vyarājac camūmadhye divākara iva prabhuḥ //
MBh, 12, 52, 32.1 yayau rathānāṃ purato hi sā camūs tathaiva paścād atimātrasāriṇī /
MBh, 12, 52, 33.1 tataḥ purastād bhagavānniśākaraḥ samutthitastām abhiharṣayaṃścamūm /
MBh, 12, 99, 13.1 saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham /
MBh, 12, 103, 12.2 bhrājiṣmatī duṣpratiprekṣaṇīyā yeṣāṃ camūste 'bhibhavanti śatrūn //
MBh, 12, 103, 18.2 durnivāryatamā caiva prabhagnā mahatī camūḥ //
MBh, 12, 103, 19.2 udārasārā mahatī rurusaṃghopamā camūḥ //
MBh, 13, 17, 70.2 vajrahastaśca viṣkambhī camūstambhana eva ca //
MBh, 13, 137, 7.2 sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā //
MBh, 14, 59, 8.1 bhīṣmaḥ senāpatir abhūd ekādaśacamūpatiḥ /
MBh, 14, 59, 9.1 śikhaṇḍī pāṇḍuputrāṇāṃ netā saptacamūpatiḥ /
MBh, 14, 59, 20.1 tisrastu pāṇḍuputrāṇāṃ camvo bībhatsupālitāḥ /
MBh, 14, 64, 20.1 sā purābhimukhī rājañ jagāma mahatī camūḥ /
MBh, 15, 32, 11.1 iyaṃ svasā rājacamūpatestu pravṛddhanīlotpaladāmavarṇā /
Rāmāyaṇa
Rām, Bā, 73, 16.1 tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ /
Rām, Ay, 32, 2.1 sūta ratnasusampūrṇā caturvidhabalā camūḥ /
Rām, Ay, 77, 23.1 niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarhaśobhinīm /
Rām, Ay, 83, 22.1 āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam /
Rām, Ay, 85, 53.2 mattapramattamuditā camūḥ sā tatra saṃbabhau //
Rām, Ay, 87, 27.1 vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ /
Rām, Ay, 90, 8.1 udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm /
Rām, Ay, 90, 11.2 aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm //
Rām, Ay, 91, 16.1 adhyardham ikṣvākucamūr yojanaṃ parvatasya sā /
Rām, Ay, 92, 15.2 guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā //
Rām, Ay, 105, 20.1 yānaiś ca śakaṭaiś caiva hayair nāgaiś ca sā camūḥ /
Rām, Ay, 106, 6.2 hatapravīrām āpannāṃ camūm iva mahāhave //
Rām, Ār, 22, 25.1 sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ /
Rām, Su, 17, 12.1 padminīm iva vidhvastāṃ hataśūrāṃ camūm iva /
Rām, Su, 34, 33.1 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām /
Rām, Su, 35, 20.2 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām //
Rām, Su, 43, 11.1 sa kṛtvā ninadaṃ ghoraṃ trāsayaṃstāṃ mahācamūm /
Rām, Su, 58, 15.1 varotsekena mattau ca pramathya mahatīṃ camūm /
Rām, Yu, 4, 51.1 athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ /
Rām, Yu, 17, 35.1 yastu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan /
Rām, Yu, 31, 28.1 pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ /
Rām, Yu, 33, 4.1 vānarāṇām api camūr mahatī jayam icchatām /
Rām, Yu, 36, 19.1 śarabandhena ghoreṇa mayā baddhau camūmukhe /
Rām, Yu, 41, 35.2 dadarśa tāṃ rāghavabāhupālitāṃ samudrakalpāṃ bahuvānarīṃ camūm //
Rām, Yu, 43, 11.1 tena śabdena vitrastā vānarāṇāṃ mahācamūḥ /
Rām, Yu, 43, 27.1 te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe /
Rām, Yu, 44, 37.2 mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe //
Rām, Yu, 45, 42.2 vivṛddhavegāṃ ca viveśa tāṃ camūṃ yathā mumūrṣuḥ śalabho vibhāvasum //
Rām, Yu, 46, 50.1 hate tasmiṃścamūmukhye rākṣasaste nirudyamāḥ /
Rām, Yu, 47, 116.1 nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm /
Rām, Yu, 49, 3.2 dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ //
Rām, Yu, 55, 63.2 bhūyaḥ saṃstambhayāmāsa vānarāṇāṃ mahācamūm //
Rām, Yu, 55, 110.1 tatastu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām /
Rām, Yu, 55, 110.2 vyāvidhya taṃ mudgaram ugravegaṃ vidrāvayāmāsa camūṃ harīṇām //
Rām, Yu, 63, 4.1 hatapravīrā vyathitā rākṣasendracamūstadā /
Rām, Yu, 64, 24.2 daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam //
Rām, Yu, 65, 12.1 adya śūlanipātaiśca vānarāṇāṃ mahācamūm /
Rām, Yu, 69, 12.1 patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ /
Rām, Yu, 77, 19.2 jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm //
Rām, Yu, 78, 38.1 patitaṃ samabhijñāya rākṣasī sā mahācamūḥ /
Rām, Yu, 80, 6.1 hā rākṣasacamūmukhya mama vatsa mahāratha /
Rām, Yu, 81, 14.1 rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ /
Rām, Yu, 83, 38.2 vānarāṇām api camūr yuddhāyaivābhyavartata //
Rām, Yu, 84, 16.1 sugrīve sa śarān ghorān visasarja camūmukhe /
Rām, Yu, 84, 24.1 tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe /
Rām, Yu, 85, 5.1 jahi śatrucamūṃ vīra darśayādya parākramam /
Rām, Yu, 85, 8.1 prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm /
Rām, Yu, 86, 1.2 aṅgadasya camūṃ bhīmāṃ kṣobhayāmāsa sāyakaiḥ //
Rām, Yu, 88, 9.2 āyudhāni vicitrāṇi rāvaṇasya camūmukhe //
Rām, Yu, 90, 1.2 rāvaṇāya śarān ghorān visasarja camūmukhe //
Rām, Yu, 91, 19.1 rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe /
Rām, Yu, 99, 8.1 na caitat karma rāmasya śraddadhāmi camūmukhe /
Rām, Yu, 108, 19.1 tatastu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī /
Rām, Utt, 56, 7.1 ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm /
Saundarānanda
SaundĀ, 8, 34.2 praviśanti ca yaccamūmukhaṃ rabhasāstatra nimittamaṅganāḥ //
SaundĀ, 9, 19.1 diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam /
SaundĀ, 17, 24.2 mārgāṅgamātaṅgavatā balena śanaiḥ śanaiḥ kleśacamūṃ jagāhe //
SaundĀ, 17, 40.2 camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ //
Agnipurāṇa
AgniPur, 14, 1.2 yaudhiṣṭhirī dauryodhanī kurukṣetraṃ yayau camūḥ /
Amarakośa
AKośa, 2, 544.2 dhvajinī vāhinī senā pṛtanānīkinī camūḥ //
AKośa, 2, 547.2 senāmukhaṃ gulmagaṇau vāhinī pṛtanā camūḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 133.1 dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām /
BKŚS, 28, 111.2 kañcukyādicamūguptā nagaropavanaṃ gatā //
Kirātārjunīya
Kir, 12, 43.2 śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame //
Kir, 13, 50.2 vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam //
Kir, 14, 17.2 avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ //
Kir, 14, 27.1 tato 'pavādena patākinīpateś cacāla nirhrādavatī mahācamūḥ /
Kir, 14, 56.2 prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm //
Kir, 15, 1.2 bheje diśaḥ parityaktamaheṣvāsā ca sā camūḥ //
Kir, 15, 33.1 sa babhāra raṇāpetāṃ camūṃ paścād avasthitām /
Matsyapurāṇa
MPur, 140, 9.2 abalānāṃ camūrhyāsīdabalāvayavā iva //
MPur, 148, 102.2 camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā //
MPur, 150, 31.2 grasanastu samālokya tāṃ kiṃkaramayīṃ camūm //
MPur, 150, 111.2 tato nānāstravarṣeṇa dānavānāṃ mahācamūm //
MPur, 153, 85.1 athāstravṛṣṭyā daityānāṃ hanyamānā mahācamūḥ /
Meghadūta
Megh, Pūrvameghaḥ, 47.2 rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ taddhi tejaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 109.1 pīte 'mṛte ca balibhir devair daityacamūs tadā /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 15.1 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu /
BhāgPur, 3, 1, 43.1 nūnaṃ nṛpāṇāṃ trimadotpathānāṃ mahīṃ muhuś cālayatāṃ camūbhiḥ /
BhāgPur, 4, 26, 3.2 ekādaśacamūnāthaḥ pañcaprasthamagādvanam //
BhāgPur, 10, 3, 21.2 rājanyasaṃjñāsurakoṭiyūthapair nirvyūhyamānā nihaniṣyase camūḥ //
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
Bhāratamañjarī
BhāMañj, 1, 21.2 senāmukhaṃ gulmagaṇo vāhinī pṛtanā camūḥ //
BhāMañj, 6, 212.2 bhīṣmo 'tha pāṇḍavacamūṃ vyagāhata nṛpāntakaḥ //
BhāMañj, 6, 254.1 pārthasātyakisaubhadraiḥ sa dṛṣṭvā bahuśaścamūm /
BhāMañj, 6, 271.2 dudrāva pāṇḍavacamūḥ paścādabhisṛtā paraiḥ //
BhāMañj, 6, 298.2 dhṛṣṭadyumnaścamūnāthaścakartābhyetya kauravān //
BhāMañj, 6, 370.1 vidrāvya kauravacamūṃ nanādāsphālayandiśaḥ /
BhāMañj, 6, 408.2 abhimanyuḥ kurucamūragre vīro vyadārayat //
BhāMañj, 6, 416.2 dhanaṃjayaḥ kurucamūṃ śarajālairapūrayat //
BhāMañj, 6, 454.2 viveśa pāṇḍavacamūṃ rājaveṇuvanānalaḥ //
BhāMañj, 6, 461.1 tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān /
BhāMañj, 7, 119.2 ayodhayatkurucamūṃ nīlo māhiṣmatīpatiḥ //
BhāMañj, 7, 127.2 bhinnāṃ kurucamūṃ dṛṣṭvā karṇaḥ pārthamayodhayat //
BhāMañj, 7, 173.1 dadāha pāṇḍavacamūṃ saindhavo rudratejasā /
BhāMañj, 7, 336.2 cakampe kauravacamūḥ sāyakaiḥ savyasācinaḥ //
BhāMañj, 7, 359.2 dadāha pāṇḍavacamūṃ śaraśreṇīśikhāśataiḥ //
BhāMañj, 7, 391.2 vidrutaḥ kauravacamūṃ pipeṣālambi kaṅkaṭaḥ //
BhāMañj, 7, 402.2 bhagnapradhānā hi camūrvāryamāṇāpi dīryate //
BhāMañj, 7, 504.1 kṣapayantaṃ kurucamūṃ taṃ raṇe dīptavikramam /
BhāMañj, 7, 572.1 dārayantaṃ kurucamūṃ sātyakiṃ śaravarṣiṇam /
BhāMañj, 7, 584.1 nighnantaṃ kauravacamūṃ svayaṃ yudhi yudhiṣṭhiram /
BhāMañj, 7, 586.2 mṛdyamānāṃ camūṃ dṛṣṭvā karṇamūce suyodhanaḥ //
BhāMañj, 7, 601.2 viveśa pāṇḍavacamūṃ saha sarvairmahārathaiḥ //
BhāMañj, 7, 605.2 jaghāna pāñcālacamūṃ drauṇirāhavadurmadaḥ //
BhāMañj, 7, 624.2 vidrāvya pāṇḍavacamūṃ karṇaścakre nṛpakṣayam //
BhāMañj, 7, 651.2 nirdahanpāṇḍavacamūṃ rakṣo vivyādha sāyakaiḥ //
BhāMañj, 8, 11.1 atha pāṇḍyaḥ kurucamūṃ dārayañjagatībhujām /
BhāMañj, 9, 14.2 viviśuḥ pāṇḍavacamūṃ kṛpadrauṇisuyodhanāḥ //
BhāMañj, 10, 86.1 tasmin ekādaśacamūnāthe bhuvi nipātite /
BhāMañj, 13, 371.2 sudevākhyaṃ camūnāthaṃ dadarśābhyadhikaṃ śriyā //
Kathāsaritsāgara
KSS, 3, 5, 70.2 itīva taccamūreṇur arkatejas tirodadhe //
Dhanurveda
DhanV, 1, 212.1 api pañcaśatāḥ śūrā gṛhṇanti mahatīṃ camūm /
DhanV, 1, 215.1 ekaḥ kāpuruṣādīrṇo dārayenmahatīṃ camūm /
DhanV, 1, 216.1 durnivāratayā caiva samagrāṃ mahatīṃ camūm /
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /