Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 16, 36.2 aṅgā janapadaḥ sphītaś campā ceyaṃ mahāpurī //
BKŚS, 16, 42.2 gṛhītacārusaṃcāraṃ campām abhimukho 'gamam //
BKŚS, 16, 81.2 vīṇonmattir iyaṃ kasmāc campāyāṃ kathyatām iti //
BKŚS, 16, 82.1 tenoktam iha campāyāṃ sānudāso vaṇikpatiḥ /
BKŚS, 16, 86.2 na kaścid yo na campāyāṃ vīṇayonmattakaḥ kila //
BKŚS, 17, 165.2 sacampāmagadhāś cāṅgāḥ svasthāṅgāḥ śeratām iti //
BKŚS, 18, 4.1 āsīd ihaiva campāyāṃ mitravarmeti vāṇijaḥ /
BKŚS, 18, 219.2 campāyāṃ sānudāsasya gṛham amba vrajer iti //
BKŚS, 18, 247.1 ahaṃ campāniveśasya tanayo mitravarmaṇaḥ /
BKŚS, 18, 279.1 campābhūṣaṇabhūtasya satpater mitravarmaṇaḥ /
BKŚS, 18, 294.1 athetthaṃ kathayāmi sma campāyām abhavad vaṇik /
BKŚS, 18, 411.2 campāyāṃ tāmraliptyāṃ ca jīvitavyaṃ na kenacit //
BKŚS, 18, 569.1 aham eva suvarṇaṃ ca campāṃ pratigamaṃ ca te /
BKŚS, 18, 574.1 tena campām iyaṃ nītvā deyā te cakravartine /
BKŚS, 18, 578.2 khedocchedāya tac campāṃ pratiṣṭhethāṃ yuvām iti //
BKŚS, 18, 592.2 sārthasthānād itaś campā nanu krośeṣu pañcasu //
BKŚS, 18, 597.2 pravṛddhapramadonmādā campā taṃ sārtham āvṛṇot //
BKŚS, 18, 606.2 suprātaḥ prāviśaṃ campāṃ dhanādhipa ivālakām //
BKŚS, 18, 644.1 jānāty eva ca dīrghāyuḥ kva campā kva daridratā /
BKŚS, 18, 645.1 sarvadaiva hi campāyām asmin balini pālake /
BKŚS, 19, 1.2 campāyāṃ ramamāṇasya kālaḥ kaścid agānmama //
BKŚS, 19, 23.1 āsīd ihaiva campāyām iṣṭabhāryo mahīpatiḥ /
BKŚS, 19, 30.2 nirgacchāmi sma campāyāḥ pauranetrotpalārcitaḥ //
BKŚS, 20, 15.2 dagdhvā campaikadeśaṃ sā maholkeva tirohitā //
BKŚS, 20, 68.1 evaṃ cānantavṛttāntaṃ campāṃ paśyan kutūhalī /
BKŚS, 20, 91.1 niścaurā cedṛśī campā yan merugurur apy ayam /
BKŚS, 20, 162.1 āsīc ca mama campāyāḥ preto mām anayan niśi /
BKŚS, 20, 312.1 yuvarājo 'pi campāyāṃ vīṇādattakaveśmani /
BKŚS, 20, 325.1 tāṃ vijñāpitavān asmi devi campānivāsinaḥ /
BKŚS, 20, 327.1 prāpya cāticirāc campām ahaṃ dattakaveśmani /
BKŚS, 20, 413.2 tantreṇa saha gacchantu campāṃ hariśikhādayaḥ //
BKŚS, 24, 51.2 campāyāṃ kīdṛśaṃ kāryam abhavad bhavatām iti //
BKŚS, 25, 59.1 campāsthasya prabhor mūlaṃ prasthitaḥ sabalaḥ kila /