Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Viṣṇupurāṇa

Mahābhārata
MBh, 3, 82, 142.1 tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ /
MBh, 3, 113, 15.2 jagāma campāṃ pradidhakṣamāṇas tam aṅgarājaṃ viṣayaṃ ca tasya //
MBh, 3, 292, 26.1 gaṅgāyāḥ sūtaviṣayaṃ campām abhyāyayau purīm /
MBh, 12, 5, 7.1 pālayāmāsa campāṃ tu karṇaḥ parabalārdanaḥ /
MBh, 13, 42, 16.2 tato jagāma tūrṇaṃ ca campāṃ campakamālinīm //
MBh, 13, 42, 33.1 sa campāṃ nagarīm etya puṣpāṇi gurave dadau /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 42.2 gṛhītacārusaṃcāraṃ campām abhimukho 'gamam //
BKŚS, 18, 569.1 aham eva suvarṇaṃ ca campāṃ pratigamaṃ ca te /
BKŚS, 18, 574.1 tena campām iyaṃ nītvā deyā te cakravartine /
BKŚS, 18, 578.2 khedocchedāya tac campāṃ pratiṣṭhethāṃ yuvām iti //
BKŚS, 18, 606.2 suprātaḥ prāviśaṃ campāṃ dhanādhipa ivālakām //
BKŚS, 20, 68.1 evaṃ cānantavṛttāntaṃ campāṃ paśyan kutūhalī /
BKŚS, 20, 327.1 prāpya cāticirāc campām ahaṃ dattakaveśmani /
BKŚS, 20, 413.2 tantreṇa saha gacchantu campāṃ hariśikhādayaḥ //
Daśakumāracarita
DKCar, 2, 1, 26.1 rurodha ca balabharadattakampaścampām //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
Divyāvadāna
Divyāv, 19, 256.1 antarā ca rājagṛhamantarā ca campāmatrāntare śulkaśālā //
Viṣṇupurāṇa
ViPur, 4, 18, 20.1 tataś campaḥ yaś campāṃ niveśayāmāsa //