Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Mātṛkābhedatantra
Skandapurāṇa
Ānandakanda
Bhramarāṣṭaka
Caurapañcaśikā
Gūḍhārthadīpikā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
Mahābhārata
MBh, 1, 212, 1.13 campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalaistathā /
MBh, 3, 155, 44.2 tathaiva campakāśokān ketakān bakulāṃs tathā //
MBh, 13, 42, 16.2 tato jagāma tūrṇaṃ ca campāṃ campakamālinīm //
MBh, 15, 32, 12.2 yavīyaso mādravatīsutasya bhāryā matā campakadāmagaurī //
Rāmāyaṇa
Rām, Ār, 58, 28.2 sā hi campakavarṇābhā grīvā graiveyaśobhitā //
Rām, Su, 13, 9.1 puṃnāgāḥ saptaparṇāśca campakoddālakāstathā /
Rām, Yu, 30, 3.1 campakāśokapuṃnāgasālatālasamākulā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 72.1 sakṣaudrasarpiḥ pūrvasmād adhikaścampakāhvayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 93.2 mlānacampakamāleva purāṇakadalīpuṭam //
BKŚS, 18, 347.2 kvacic campakaṣaṇḍeṣu gamayan gamanaśramam //
BKŚS, 27, 5.1 ity uktaḥ sa viṣādena tyājitaś campakābhatām /
BKŚS, 28, 101.1 ye mayāropitāś cūtā mādhavīcampakādayaḥ /
Daśakumāracarita
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 111.1 avatīrṇaśca bakulavīthīmatikramya campakāvalivartmanā manāgivopasṛtyottarāhi karuṇaṃ cakravākamithunaravamaśṛṇavam //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
Divyāvadāna
Divyāv, 18, 332.1 vividhāni ca puṣkariṇītīreṣu sthalajāni mālyāni ropitāni tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Laṅkāvatārasūtra
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 51, 3.1 campakāśokapuṃnāgavakulāsanamaṇḍite /
Matsyapurāṇa
MPur, 63, 10.1 kaṭiṃ suratavāsinyai tathoruṃ campakapriye /
MPur, 118, 14.2 jātyā campakajātyā ca tumbaraiścāpyatumbaraiḥ //
MPur, 118, 18.1 raktaiḥ pālīvanaiḥ śvetairdāḍimaiścampakadrumaiḥ /
MPur, 139, 19.2 dīpāścampakapuṣpābhā nālpasnehapradīpitāḥ //
Suśrutasaṃhitā
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Ka., 6, 20.2 campakāśokasumanastilvakaprasavāni ca //
Su, Utt., 39, 236.1 sumanaścampakāśokaśirīṣakusumair vṛtam /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 42.1 kadambacampakāśokakarañjabakulāsanaiḥ /
Bhāratamañjarī
BhāMañj, 5, 360.2 kaiścūtacampakavanaṃ dahyate [... au3 letterausjhjh] kāraṇāt //
Hitopadeśa
Hitop, 1, 56.14 tatra campakavṛkṣaśākhāyāṃ subuddhināmā kāko mṛgasya ciramitraṃ nivasati /
Mātṛkābhedatantra
MBhT, 8, 27.1 suvarṇaṃ campakākāraṃ karṇayugme nivedayet /
MBhT, 11, 14.1 suvarṇaṃ campakākāraṃ karṇayugme nivedayet /
Skandapurāṇa
SkPur, 13, 118.1 nikāmapuṣpaiḥ suviśālaśākhaiḥ samucchritaiścampakapādapaiśca /
Ānandakanda
ĀK, 1, 2, 179.2 jātīcampakapunnāgapūganāraṅgakaiḥ //
ĀK, 1, 2, 243.2 śirīṣamālāsubhujāḥ campakasraksamaprabhāḥ //
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 19, 78.2 cūtacampakapunnāgapūgakesarapāṭalam //
ĀK, 1, 19, 119.2 etatpañcavidhaṃ pānaṃ pāṭalīcampakādibhiḥ //
ĀK, 1, 19, 166.1 campakāmbujapatrāṇi vahenmṛgamadānvitam /
ĀK, 1, 20, 168.1 ghaṇṭikāyāṃ viśuddhākhye svarṇacampakasannibhe /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 2.1 gandhāḍhyāṃ navamallikāṃ madhukarastyaktvā gato yūthikāṃ daivāttāṃ ca vihāya campakavanaṃ paścāt sarojaṃ gataḥ /
Caurapañcaśikā
CauP, 1, 1.1 adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
Rasasaṃketakalikā
RSK, 4, 59.1 campakābhaṃ varaṃ dehaṃ kāntiyuktaṃ ca nīrujam /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 33.1 ciñciṇīcampakopete hyagastitaruchādite /
Uḍḍāmareśvaratantra
UḍḍT, 9, 47.2 paścāc campakapuṣpaiś ca homaṃ madhughṛtānvitam //
Yogaratnākara
YRā, Dh., 4.1 svarṇaṃ campakavarṇābhaṃ kṛṣṇatvaṃ tāratāmrayoḥ /