Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 35.1 vasatas tasya rāmasya vane vanacaraiḥ saha /
Rām, Bā, 8, 8.1 sa vane nityasaṃvṛddho munir vanacaraḥ sadā /
Rām, Bā, 9, 3.1 ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ /
Rām, Ay, 111, 8.1 rajanīcarasattvāni pracaranti samantataḥ /
Rām, Ay, 111, 18.1 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ /
Rām, Ār, 8, 11.2 dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam //
Rām, Ār, 28, 4.1 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara /
Rām, Ār, 28, 9.2 saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara //
Rām, Ār, 31, 23.1 iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ /
Rām, Ār, 47, 7.2 daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ //
Rām, Ki, 13, 11.1 vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān /
Rām, Ki, 17, 26.1 vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ /
Rām, Ki, 39, 5.1 pṛthivyambucarā rāma nānānaganivāsinaḥ /
Rām, Su, 36, 24.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Rām, Su, 43, 9.1 sa śarān vañcayāmāsa teṣām āśucaraḥ kapiḥ /
Rām, Su, 45, 5.1 surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam /
Rām, Su, 55, 5.1 mārutasyālayaṃ śrīmān kapir vyomacaro mahān /
Rām, Su, 65, 10.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Rām, Yu, 20, 24.1 tato daśagrīvam upasthitāste cārā bahirnityacarā niśācarāḥ /
Rām, Yu, 47, 135.2 sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ //
Rām, Yu, 57, 11.1 antarikṣacarāḥ sarve sarve māyāviśāradāḥ /
Rām, Yu, 63, 30.2 śailasānucaraṃ nāgaṃ vegavān iva kesarī //
Rām, Utt, 7, 5.2 aśvārohāḥ sadaśvaiśca pādātāścāmbare carāḥ //
Rām, Utt, 25, 10.1 kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam /
Rām, Utt, 32, 12.2 vyomāntaracarau vīrau prasthitau paścimonmukhau //
Rām, Utt, 35, 21.2 phalānyāhartukāmā vai niṣkrāntā gahane carā //
Rām, Utt, 43, 12.2 eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ //
Rām, Utt, 72, 9.1 sarvasattvāni yānīha sthāvarāṇi carāṇi ca /
Rām, Utt, 99, 10.1 taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ /
Rām, Utt, 100, 23.1 gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca /