Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 16, 7.1 yo devānām asi śreṣṭho rudras tanticaro vṛṣā /
AVP, 5, 26, 8.1 ye ca devā bhūmicarā ye cāmī divy āsate /
AVP, 10, 1, 7.1 antaścarāṃ kośecarām atho goṣṭhāvacāriṇīm /
AVP, 10, 1, 7.1 antaścarāṃ kośecarām atho goṣṭhāvacāriṇīm /
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 11.2 śrotre te cakre āstāṃ divi panthāś carācaraḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
Gautamadharmasūtra
GautDhS, 2, 8, 34.1 nicudārubakabalākāśukamadguṭiṭṭibhamāndhālanaktacarā abhakṣyāḥ //
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
Khādiragṛhyasūtra
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 2, 48.0 carācarā hi vanaspatayaḥ //
MS, 2, 9, 3, 41.0 nama uṣṇīṣiṇe giricarāya //
MS, 2, 9, 9, 11.1 ye nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥ kṣamācarāḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 1.1 āviḥ saṃnihitaṃ guhācaraṃ nāma mahat padam atraitat samarpitam /
Pāraskaragṛhyasūtra
PārGS, 2, 1, 16.1 athottarato yena bhūriścarā divaṃ jyokca paścāddhi sūryam /
Taittirīyasaṃhitā
TS, 6, 4, 9, 11.0 tau devā abruvann apūtau vā imau manuṣyacarau bhiṣajāv iti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 4.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 5, 17.2 yo bhūtānām adhipatī rudras tanticaro vṛṣā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
Ṛgveda
ṚV, 5, 36, 1.2 dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum //
ṚV, 10, 85, 11.2 śrotraṃ te cakre āstāṃ divi panthāś carācaraḥ //
Arthaśāstra
ArthaŚ, 1, 12, 23.1 vane vanacarāḥ kāryāḥ śramaṇāṭavikādayaḥ /
ArthaŚ, 2, 1, 6.1 teṣām antarāṇi vāgurikaśabarapulindacaṇḍālāraṇyacarā rakṣeyuḥ //
ArthaŚ, 2, 2, 11.1 yūthacaram ekacaraṃ niryūthaṃ yūthapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandhamuktaṃ ca nibandhena vidyuḥ //
ArthaŚ, 2, 2, 11.1 yūthacaram ekacaraṃ niryūthaṃ yūthapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandhamuktaṃ ca nibandhena vidyuḥ //
ArthaŚ, 2, 9, 32.2 arthastathā hyarthacareṇa rājñaḥ svalpo 'py anāsvādayituṃ na śakyaḥ //
ArthaŚ, 4, 3, 22.1 teṣāṃ grahaṇahiṃsāyāṃ dvādaśapaṇo daṇḍaḥ śunām anigrahe cānyatrāraṇyacarebhyaḥ //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 9, 28.1 evam arthacarān pūrvaṃ rājā daṇḍena śodhayet /
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 11.1 tato niśācarāṇāṃ sattvānām anyatamasya śiraḥkapālam añjanena pūrayitvā mṛtāyāḥ striyā yonau praveśya dāhayet //
Carakasaṃhitā
Ca, Sū., 11, 50.2 bhiṣakchadmacarāḥ santi santyeke siddhasādhitāḥ /
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Lalitavistara
LalVis, 2, 4.2 śubhavimalaśuddhacittā dāmacarī yādṛśā ti pure //
Mahābhārata
MBh, 1, 42, 11.1 yāni bhūtāni santīha sthāvarāṇi carāṇi ca /
MBh, 1, 45, 21.1 sa kadācid vanacaro mṛgaṃ vivyādha patriṇā /
MBh, 1, 57, 47.2 mīnabhāvam anuprāptā babhūva yamunācarī //
MBh, 1, 79, 12.1 saṃkīrṇācāradharmeṣu pratilomacareṣu ca /
MBh, 1, 139, 26.1 antarikṣacarā hyasmi kāmato vicarāmi ca /
MBh, 1, 143, 11.7 na yātudhānyahaṃ tvārye na cāsmi rajanīcarī /
MBh, 1, 145, 31.1 sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama /
MBh, 1, 188, 22.119 sahadharmacarī bhartur ekā ekasya cocyate /
MBh, 1, 206, 34.11 sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ //
MBh, 1, 219, 28.3 tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ /
MBh, 2, 3, 26.1 antarikṣacarā ghorā mahākāyā mahābalāḥ /
MBh, 2, 6, 5.2 muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim //
MBh, 3, 81, 167.1 pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca /
MBh, 3, 153, 31.1 sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ /
MBh, 3, 157, 44.1 antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām /
MBh, 3, 170, 1.3 puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham //
MBh, 3, 170, 8.1 ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham /
MBh, 3, 170, 10.1 tad etat khacaraṃ divyaṃ caratyamaravarjitam /
MBh, 3, 170, 23.1 tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam /
MBh, 3, 190, 21.1 atha pradhānāmātyastasyābhyāśacarāḥ striyo 'pṛcchat /
MBh, 3, 233, 19.2 sasarja niśitān bāṇān khacarān khacarān prati //
MBh, 3, 234, 23.3 tāḍayāmāsa khacarair divyāstrapratimantritaiḥ //
MBh, 3, 247, 2.2 ūrdhvagaḥ satpathaḥ śaśvad devayānacaro mune //
MBh, 3, 249, 3.1 vapuṣmatī voragarājakanyā vanecarī vā kṣaṇadācarastrī /
MBh, 3, 268, 34.1 sa māṣarāśisadṛśair babhūva kṣaṇadācaraiḥ /
MBh, 3, 270, 5.1 taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram /
MBh, 3, 292, 10.2 divyebhyaścaiva bhūtebhyas tathā toyacarāśca ye //
MBh, 3, 297, 27.2 kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ /
MBh, 3, 297, 28.2 brahmādityam unnayati devās tasyābhitaś carāḥ /
MBh, 4, 4, 14.2 antaḥpuracarā ye ca dveṣṭi yānahitāśca ye //
MBh, 4, 5, 24.21 divācarā rātricarāṇi cāpi /
MBh, 4, 10, 13.2 tathāgataṃ tatra na jajñire janā bahiścarā vāpyathavāntarecarāḥ //
MBh, 4, 53, 36.2 viyaccarāṇāṃ viyati dṛśyante bahuśaḥ prajāḥ //
MBh, 4, 64, 29.2 śārdūleneva mattena mṛgāstṛṇacarā vane //
MBh, 5, 45, 24.2 ajaścaro divārātram atandritaśca sa taṃ matvā kavir āste prasannaḥ //
MBh, 5, 62, 10.1 tāvantarikṣagau śīghram anuyāntaṃ mahīcaram /
MBh, 5, 72, 20.1 api duryodhanaṃ kṛṣṇa sarve vayam adhaścarāḥ /
MBh, 5, 95, 6.2 tiryagyonyaśca ye cānye jīvalokacarāḥ smṛtāḥ //
MBh, 5, 102, 26.2 īśastvam asi lokānāṃ carāṇām acarāśca ye /
MBh, 5, 130, 26.1 yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ /
MBh, 5, 145, 21.2 vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hyadhaścaraḥ //
MBh, 5, 148, 14.2 tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānam adhaścarāḥ //
MBh, 5, 186, 35.1 tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ /
MBh, 6, 3, 23.1 ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi /
MBh, 6, BhaGī 13, 15.1 bahirantaśca bhūtānāmacaraṃ carameva ca /
MBh, 6, 49, 3.1 bhīṣmo hi samare kruddho hanyāl lokāṃścarācarān /
MBh, 7, 6, 43.1 khacaranagarakalpaṃ kalpitaṃ śāstradṛṣṭyā caladanilapatākaṃ hrādinaṃ valgitāśvam /
MBh, 7, 51, 38.2 caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ //
MBh, 7, 53, 36.1 grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 7, 131, 95.2 suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati //
MBh, 7, 150, 80.2 suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati //
MBh, 7, 156, 18.2 asyann eko vanacaro babhau rāma ivāparaḥ //
MBh, 8, 24, 81.2 divyā vācaś ca vidyāś ca paripārśvacarāḥ kṛtāḥ //
MBh, 8, 27, 85.2 mithune 'saṃyatāś cāpi yathākāmacarāś ca tāḥ /
MBh, 9, 45, 2.2 yābhir vyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ //
MBh, 9, 49, 14.2 antarikṣacaraḥ śrīmān kalaśaṃ gṛhya devalaḥ //
MBh, 9, 49, 25.1 so 'ntarikṣacarān siddhān samapaśyat samāhitān /
MBh, 10, 1, 26.2 divācarāśca ye sattvāste nidrāvaśam āgatāḥ //
MBh, 10, 8, 126.1 niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī /
MBh, 11, 7, 6.2 carāṇāṃ sthāvarāṇāṃ ca gṛdhyet tatra na paṇḍitaḥ //
MBh, 12, 17, 8.2 tam anye 'pyupajīvanti mandavegaṃcarā mṛgāḥ //
MBh, 12, 28, 56.2 pravṛttacakrasya yaśo 'bhivardhate sarveṣu lokeṣu carācareṣu //
MBh, 12, 39, 38.3 ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ //
MBh, 12, 50, 29.2 tapasā hi bhavāñ śaktaḥ sraṣṭuṃ lokāṃścarācarān //
MBh, 12, 59, 41.2 viṣṭir nāvaścarāścaiva deśikāḥ pathi cāṣṭakam //
MBh, 12, 66, 16.1 carācarāṇāṃ bhūtānāṃ rakṣām api ca sarvaśaḥ /
MBh, 12, 90, 20.1 ye carā hyacarān adyur adaṃṣṭrān daṃṣṭriṇastathā /
MBh, 12, 100, 15.1 carāṇām acarā hyannam adaṃṣṭrā daṃṣṭriṇām api /
MBh, 12, 120, 30.2 cārāṃśca nacarān vidyāt tathā buddhyā na saṃjvaret //
MBh, 12, 133, 5.1 sarvakānanadeśajñaḥ pāriyātracaraḥ sadā /
MBh, 12, 136, 32.2 ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram //
MBh, 12, 155, 11.2 yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 159, 51.1 surāpo niyatāhāro brahmacārī kṣamācaraḥ /
MBh, 12, 170, 13.1 taṃ vai sadā kāmacaram anupastīrṇaśāyinam /
MBh, 12, 172, 16.1 antarikṣacarāṇāṃ ca dānavottama pakṣiṇām /
MBh, 12, 187, 46.1 yathā vāricaraḥ pakṣī lipyamāno na lipyate /
MBh, 12, 204, 1.2 caturvidhāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 12, 215, 5.2 carācarāṇāṃ bhūtānāṃ viditaprabhavāpyayam //
MBh, 12, 220, 57.1 antarikṣacarāḥ sarve sarve 'bhimukhayodhinaḥ /
MBh, 12, 230, 17.2 vikriyante svadharmasthāḥ sthāvarāṇi carāṇi ca //
MBh, 12, 231, 32.2 īśaḥ sarvasya bhūtasya sthāvarasya carasya ca //
MBh, 12, 237, 22.2 asvam ekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 240, 16.1 yathā vāricaraḥ pakṣī na lipyati jale caran /
MBh, 12, 253, 2.1 vane vanacaraḥ kaścijjājalir nāma vai dvijaḥ /
MBh, 12, 260, 22.1 te smānyonyaṃcarāḥ sarve prāṇinaḥ sapta sapta ca /
MBh, 12, 270, 26.1 jvālāmālāparikṣipto vaihāyasacarastathā /
MBh, 12, 271, 19.2 sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 292, 46.2 amṛtyur mṛtyum ātmānam acaraścaram ātmanaḥ //
MBh, 12, 297, 10.2 grāme vanasukhācāro yathā vanacarastathā //
MBh, 12, 299, 8.2 carācarā naraśreṣṭha ityevam anuśuśruma //
MBh, 12, 312, 8.2 na prabhāveṇa gantavyam antarikṣacareṇa vai //
MBh, 12, 315, 30.1 devayānacaro viṣṇoḥ pitṛyānaśca tāmasaḥ /
MBh, 12, 319, 10.2 antarikṣacaraḥ śrīmān vyāsaputraḥ suniścitaḥ //
MBh, 12, 319, 16.1 antarikṣacaraḥ ko 'yaṃ tapasā siddhim āgataḥ /
MBh, 12, 324, 6.4 antarikṣacaraḥ śrīmān samagrabalavāhanaḥ //
MBh, 12, 324, 19.2 ūcustaṃ hṛṣṭamanaso rājoparicaraṃ tadā //
MBh, 12, 324, 33.2 adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram //
MBh, 12, 324, 36.1 tasminmuhūrte saṃjajñe rājoparicaraḥ punaḥ /
MBh, 12, 326, 66.3 kṛtvātmasthāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 326, 70.1 brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca /
MBh, 12, 328, 12.2 yo 'sau yonir hi sarvasya sthāvarasya carasya ca //
MBh, 13, 15, 26.1 sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 15, 32.1 tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 17, 46.2 ahaścaro 'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ //
MBh, 13, 18, 49.1 svāhā vaṣaḍ brāhmaṇāḥ saurabheyā dharmaṃ cakraṃ kālacakraṃ caraṃ ca /
MBh, 13, 24, 58.1 tapasvinastaponiṣṭhāsteṣāṃ bhaikṣacarāśca ye /
MBh, 13, 51, 15.1 tatra tvanyo vanacaraḥ kaścinmūlaphalāśanaḥ /
MBh, 13, 62, 46.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 65, 19.1 tvaṃ hi sarvasya jagataḥ sthāvarasya carasya ca /
MBh, 13, 70, 23.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 76, 13.1 acarebhyaśca bhūtebhyaścarāḥ śreṣṭhāstato narāḥ /
MBh, 13, 77, 2.1 sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam /
MBh, 13, 78, 4.1 tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 126, 27.1 pṛthivyāṃ yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 129, 29.1 caturvidhā bhikṣavaste kuṭīcarakṛtodakaḥ /
MBh, 13, 129, 43.2 santaścakracarāḥ puṇyāḥ somalokacarāśca ye //
MBh, 13, 129, 47.1 eṣa cakracarair devi devalokacarair dvijaiḥ /
MBh, 13, 130, 13.1 vananityair vanacarair vanapair vanagocaraiḥ /
MBh, 13, 134, 7.1 sahadharmacarī me tvaṃ samaśīlā samavratā /
MBh, 13, 134, 32.2 sahadharmacarī bhartur bhavatyagnisamīpataḥ //
MBh, 13, 138, 15.2 yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram //
MBh, 14, 35, 7.3 kuto jātāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 14, 35, 22.2 satyād bhūtāni jātāni sthāvarāṇi carāṇi ca /
MBh, 14, 46, 38.2 samaḥ sarveṣu bhūteṣu sthāvareṣu careṣu ca //
MBh, 14, 50, 10.1 loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 80, 17.1 śṛṇvantu sarvabhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 84, 2.1 tataḥ sa punar āvṛtya hayaḥ kāmacaro balī /
MBh, 14, 90, 33.1 ṛṣabhāḥ śāstrapaṭhitāstathā jalacarāśca ye /
Manusmṛti
ManuS, 3, 201.2 devebhyas tu jagat sarvaṃ caraṃ sthāṇv anupūrvaśaḥ //
ManuS, 4, 196.2 śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ //
ManuS, 5, 29.1 carāṇām annam acarā daṃṣṭriṇām apy adaṃṣṭriṇaḥ /
ManuS, 7, 15.1 tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
Rāmāyaṇa
Rām, Bā, 1, 35.1 vasatas tasya rāmasya vane vanacaraiḥ saha /
Rām, Bā, 8, 8.1 sa vane nityasaṃvṛddho munir vanacaraḥ sadā /
Rām, Bā, 9, 3.1 ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ /
Rām, Ay, 111, 8.1 rajanīcarasattvāni pracaranti samantataḥ /
Rām, Ay, 111, 18.1 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ /
Rām, Ār, 8, 11.2 dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam //
Rām, Ār, 28, 4.1 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara /
Rām, Ār, 28, 9.2 saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara //
Rām, Ār, 31, 23.1 iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ /
Rām, Ār, 47, 7.2 daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ //
Rām, Ki, 13, 11.1 vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān /
Rām, Ki, 17, 26.1 vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ /
Rām, Ki, 39, 5.1 pṛthivyambucarā rāma nānānaganivāsinaḥ /
Rām, Su, 36, 24.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Rām, Su, 43, 9.1 sa śarān vañcayāmāsa teṣām āśucaraḥ kapiḥ /
Rām, Su, 45, 5.1 surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam /
Rām, Su, 55, 5.1 mārutasyālayaṃ śrīmān kapir vyomacaro mahān /
Rām, Su, 65, 10.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Rām, Yu, 20, 24.1 tato daśagrīvam upasthitāste cārā bahirnityacarā niśācarāḥ /
Rām, Yu, 47, 135.2 sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ //
Rām, Yu, 57, 11.1 antarikṣacarāḥ sarve sarve māyāviśāradāḥ /
Rām, Yu, 63, 30.2 śailasānucaraṃ nāgaṃ vegavān iva kesarī //
Rām, Utt, 7, 5.2 aśvārohāḥ sadaśvaiśca pādātāścāmbare carāḥ //
Rām, Utt, 25, 10.1 kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam /
Rām, Utt, 32, 12.2 vyomāntaracarau vīrau prasthitau paścimonmukhau //
Rām, Utt, 35, 21.2 phalānyāhartukāmā vai niṣkrāntā gahane carā //
Rām, Utt, 43, 12.2 eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ //
Rām, Utt, 72, 9.1 sarvasattvāni yānīha sthāvarāṇi carāṇi ca /
Rām, Utt, 99, 10.1 taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ /
Rām, Utt, 100, 23.1 gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca /
Saundarānanda
SaundĀ, 10, 13.1 darīcarīṇāmatisundarīṇāṃ manoharaśroṇikucodarīṇām /
SaundĀ, 14, 45.1 tasmāccaran caro 'smīti sthito 'smīti cādhiṣṭhitaḥ /
SaundĀ, 17, 71.2 kāmātmā tridivacarībhiraṅganābhirniṣkṛṣṭo yuvatimaye kalau nimagnaḥ //
SaundĀ, 18, 33.1 āraṇyakaṃ bhaikṣacaraṃ vinītaṃ drakṣyāmi nandaṃ nibhṛtaṃ kadeti /
Śvetāśvataropaniṣad
ŚvetU, 3, 18.2 vaśī sarvasya lokasya sthāvarasya carasya ca //
Agnipurāṇa
AgniPur, 18, 28.2 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ //
AgniPur, 19, 18.2 ariṣṭāyāṃ tu gandharvāḥ kaśyapāddhi sthiraṃ caraṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 52.1 balākotkrośacakrāhvamadgukrauñcādayo 'pcarāḥ /
AHS, Sū., 12, 4.2 uraḥkaṇṭhacaro buddhihṛdayendriyacittadhṛk //
AHS, Utt., 4, 27.2 annād vināpi balinaṃ naṣṭanidraṃ niśācaram //
Bodhicaryāvatāra
BoCA, 8, 37.1 na cāntikacarāḥ kecicchocantaḥ kurvate vyathām /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 19.2 antaḥpuracarīḥ praiśyāś cacāra paritoṣitāḥ //
BKŚS, 5, 325.2 siddhādeśavacaḥ satyaṃ kṛtaṃ vyomacarair iti //
BKŚS, 16, 27.1 yo hi deśāntaraṃ yāti mugdho 'pi dharaṇīcaraḥ /
BKŚS, 18, 65.1 ahaṃ hi gaṅgadatteti yakṣakanyā nabhaścarī /
BKŚS, 20, 220.1 roṣabhīṣaṇaghoṣeṇa tenoktaṃ dharaṇīcara /
BKŚS, 20, 223.2 na tena paribhūtaḥ syāt kesarī dharaṇīcaraḥ //
BKŚS, 27, 117.1 kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api /
Daśakumāracarita
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 2, 4, 8.0 kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ //
Divyāvadāna
Divyāv, 8, 39.0 bhagavatā abhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti vayaṃ smo bhadanta caurā aṭavīcarāḥ //
Divyāv, 8, 61.0 caurāḥ kathayanti jānāsyeva bhagavan vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 143.0 nārhanti bhavanto muṣitum evamuktāścaurāḥ kathayanti vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ //
Divyāv, 8, 156.0 caurāḥ kathayanti jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarāḥ //
Divyāv, 9, 67.0 te kathayanti āryāḥ tiṣṭhata kim yuṣmākaṃ śramaṇo gautamaḥ karoti so 'pi pravrajitaḥ yūyamapi pravrajitā bhikṣācarāḥ //
Harivaṃśa
HV, 2, 46.2 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ //
HV, 23, 82.2 pahlavaiḥ saha saṃvṛddho rājā vanacaraiḥ sa ha //
HV, 30, 8.2 śrīgarbhaḥ sa kathaṃ garbhe striyā bhūcarayā dhṛtaḥ //
Kirātārjunīya
Kir, 6, 29.2 upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim //
Kir, 13, 23.2 yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ //
Kir, 16, 37.2 trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre //
Kumārasaṃbhava
KumSaṃ, 1, 50.1 tāṃ nāradaḥ kāmacaraḥ kadācit kanyāṃ kila prekṣya pituḥ samīpe /
KumSaṃ, 3, 48.2 antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam //
KumSaṃ, 3, 56.1 sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham /
KumSaṃ, 5, 23.1 nikāmataptā vividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca /
KumSaṃ, 6, 67.2 carācarāṇāṃ bhūtānāṃ kukṣir ādhāratāṃ gataḥ //
KumSaṃ, 6, 80.1 yāvad etāni bhūtāni sthāvarāṇi carāṇi ca /
Kūrmapurāṇa
KūPur, 1, 7, 59.2 tato 'sṛjacca bhūtāni sthāvarāṇi carāṇi ca //
KūPur, 1, 8, 1.2 evaṃ bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca /
KūPur, 1, 15, 180.2 stuvanti bhairavaṃ devamantarikṣacarā janāḥ //
KūPur, 2, 6, 42.1 caturvidhāni bhūtāni sthāvarāṇi carāṇi ca /
KūPur, 2, 17, 34.2 jalecarān sthalacarān prāṇinaśceti dhāraṇā //
KūPur, 2, 21, 8.1 cāndrāyaṇavratacaraḥ satyavādī purāṇavit /
KūPur, 2, 38, 5.3 tārayet sarvabhūtāni sthāvarāṇi carāṇi ca //
KūPur, 2, 42, 21.1 prāyaścittī ca vidhurastathā pāpacaro gṛhī /
Liṅgapurāṇa
LiPur, 1, 18, 13.2 śvetāya śvetavarṇāya tuhinādricarāya ca //
LiPur, 1, 32, 12.2 yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca //
LiPur, 1, 63, 43.1 pratiṣṭhitāsu sarvāsu carāsu sthāvarāsu ca /
LiPur, 1, 70, 250.2 tato 'sṛjat sa bhūtāni sthāvarāṇi carāṇi ca //
LiPur, 1, 70, 261.2 evaṃbhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca //
LiPur, 1, 87, 21.2 tathānyeṣu ca lokeṣu vasanti ca carācarāḥ //
LiPur, 1, 98, 112.2 bahurūpo mahārūpaḥ sarvarūpaś carācaraḥ //
LiPur, 1, 104, 24.1 aṃbāyāḥ parameśāya sarvoparicarāya te /
LiPur, 2, 10, 28.1 carācarāṇi bhūtāni bibhartyeva tadājñayā /
LiPur, 2, 12, 41.1 carācarāṇāṃ bhūtānāṃ sarveṣāṃ dhāraṇe matā /
LiPur, 2, 12, 41.2 carācarāṇāṃ bhūtānāṃ śarīrāṇi vidurbudhāḥ //
LiPur, 2, 12, 44.1 carācaraśarīreṣu sarveṣveva sthitā tadā /
LiPur, 2, 13, 3.1 carācarāṇāṃ bhūtānāṃ dhātā viśvambharātmakaḥ /
LiPur, 2, 13, 10.2 carācarāṇāṃ bhūtānāṃ sarveṣāṃ sarvakāmadaḥ //
Matsyapurāṇa
MPur, 1, 15.1 bhūtagrāmasya sarvasya sthāvarasya carasya ca /
MPur, 1, 33.1 tato layānte sarvasya sthāvarasya carasya ca /
MPur, 10, 14.2 sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca //
MPur, 33, 13.1 saṃkīrṇāścoradharmeṣu pratilomacareṣu ca /
MPur, 67, 17.1 trailokye yāni bhūtāni sthāvarāṇi carāṇi ca /
MPur, 133, 17.1 dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau /
MPur, 143, 17.2 saṃdhāya samamindreṇa papracchuḥ khacaraṃ vasum //
MPur, 143, 25.2 ūrdhvacārī nṛpo bhūtvā rasātalacaro'bhavat //
MPur, 148, 84.2 narayuktarathe devo rākṣaseśo viyaccaraḥ //
MPur, 154, 454.2 viyaccarā viyati kimasti kāntakaṃ prayāta no dharaṇidharāvidūrataḥ //
MPur, 154, 535.2 vicitravāhanārūḍhā divyarūpā viyaccarāḥ //
MPur, 164, 28.2 yatkiṃcic caramacaraṃ yadasti cānyattatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 162.2 ekasthālīsahāyāricarajñātisanābhayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 83.1 yo na hiṃsati bhūtāni sthāvarāṇi carāṇi ca /
PABh zu PāśupSūtra, 2, 19, 7.0 dharmānekasaṃśayānyatvāc ca apunarukto'yaṃ caraśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 11, 10.0 saṃśayānyatvāc cāpunarukto'yaṃ caraśabdo draṣṭavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 91.2 abbhakṣā vāyubhakṣāśca ye cātyugratapaścarāḥ //
Suśrutasaṃhitā
Su, Sū., 46, 93.2 tadyathā kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti //
Su, Sū., 46, 94.1 tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ //
Su, Sū., 46, 138.2 caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Nid., 1, 16.1 āmapakvāśayacaraḥ samāno vahnisaṅgataḥ /
Su, Nid., 1, 17.2 kṛtsnadehacaro vyāno rasasaṃvahanodyataḥ //
Su, Śār., 3, 27.1 mārgād vikrāntajaṅghālaṃ sadā vanacaraṃ sutam /
Su, Cik., 33, 28.1 yathaudakānāmudake 'panīte carasthirāṇāṃ bhavati praṇāśaḥ /
Su, Ka., 3, 7.2 maṇḍūkamatsyaṃ mriyate vihaṅgā mattāśca sānūpacarā bhramanti //
Su, Ka., 3, 22.2 vinyastavān sa bhūteṣu sthāvareṣu careṣu ca //
Su, Utt., 20, 6.1 samīraṇaḥ śrotragato 'nyathācaraḥ samantataḥ śūlamatīva karṇayoḥ /
Su, Utt., 30, 10.1 antarīkṣacarā devī sarvālaṃkārabhūṣitā /
Su, Utt., 39, 23.2 vikṣipyamāṇo 'ntaragnirbhavatyāśu bahiścaraḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 14.2, 1.22 tasmād vyaktād vyaktasya tadguṇasya cotpatteḥ kṛtam avyaktenādṛṣṭacareṇeti /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
Viṣṇupurāṇa
ViPur, 1, 3, 7.1 anyeṣāṃ caiva jantūnāṃ carāṇām acarāś ca ye /
ViPur, 1, 7, 3.1 evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca //
ViPur, 1, 14, 24.2 yonibhūtam aśeṣasya sthāvarasya carasya ca //
ViPur, 1, 15, 75.1 acarāṃś ca carāṃścaiva dvipado 'tha catuṣpadaḥ /
ViPur, 5, 6, 13.1 yadā yaśodā tau bālāvekasthānacarāvubhau /
ViPur, 5, 10, 26.2 gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ //
ViPur, 5, 15, 10.1 vṛndāvanacaraṃ ghoramādekṣyāmi ca keśinam /
ViPur, 5, 27, 24.3 antaḥpuracarāṃ devīṃ rukmiṇīṃ prāha harṣayan //
ViPur, 6, 6, 11.2 rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat //
ViPur, 6, 7, 50.2 karmabhāvanayā cānye devādyāḥ sthāvarāś carāḥ //
Viṣṇusmṛti
ViSmṛ, 41, 1.1 pakṣiṇāṃ jalacarāṇāṃ jalajānāṃ ca ghātanam //
ViSmṛ, 97, 18.1 bahir antaśca bhūtānām acaraṃ caram eva ca /
Śatakatraya
ŚTr, 1, 14.1 varaṃ parvatadurgeṣu bhrāntaṃ vanacaraiḥ saha /
ŚTr, 2, 17.2 śanaiścarābhyāṃ pādābhyāṃ reje grahamayīva sā //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 15.2 agrecaro mama vibho rathayūthapānām āyurmanāṃsi ca dṛśā saha oja ārchat //
BhāgPur, 3, 31, 16.1 jñānaṃ yad etad adadhāt katamaḥ sa devas traikālikaṃ sthiracareṣv anuvartitāṃśaḥ /
BhāgPur, 3, 32, 12.1 ādyaḥ sthiracarāṇāṃ yo vedagarbhaḥ saharṣibhiḥ /
BhāgPur, 4, 18, 24.2 suparṇavatsā vihagāścaraṃ cācarameva ca //
Bhāratamañjarī
BhāMañj, 5, 387.2 pitāsya dikcaro nāma vainateyena bhakṣitaḥ //
BhāMañj, 6, 424.2 rājñāṃ hatānāṃ bhīṣmeṇa jīvā iva nabhaścarāḥ //
BhāMañj, 13, 113.1 na kaściddṛśyate 'tyetuṃ sthāvareṣu careṣu ca /
BhāMañj, 13, 886.2 kasminvā capalā lakṣmīrniṣaṇṇā caravīkṣitā //
BhāMañj, 13, 990.2 nabhaścaro divyadṛṣṭiḥ so 'bhavattapasā kṛtī //
BhāMañj, 13, 1125.2 mokṣadharmārthanipuṇaṃ draṣṭuṃ padbhyāṃ nabhaścaraḥ //
BhāMañj, 15, 49.2 yudhiṣṭhiraṃ vyomacarā jñānasiddhā nyavārayan //
Garuḍapurāṇa
GarPur, 1, 67, 40.1 care sthire tadvimārge tādṛśe tādṛśe kramāt /
GarPur, 1, 69, 8.1 utpadyate vāricarānaneṣu matsyāś caite madhyacarāḥ payodheḥ /
GarPur, 1, 71, 7.1 tatrākaṭhoraśukakaṇṭhaśirīṣapuṣpakhadyotapṛṣṭhacaraśādvalaśaivalānām /
Hitopadeśa
Hitop, 3, 2.4 sa ca sarvair jalacaraiḥ pakṣibhir militvā pakṣirājye'bhiṣiktaḥ /
Hitop, 3, 37.5 tapasvivyañjanopetaiḥ svacaraiḥ saha saṃvaset //
Hitop, 3, 59.6 kintu asmadvipakṣaḥ kākaḥ sthalacaraḥ /
Kathāsaritsāgara
KSS, 3, 4, 134.1 prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ /
KSS, 3, 4, 216.2 iha kāmacaratvācca tvāmapaśyamahaṃ tadā //
Rasahṛdayatantra
RHT, 1, 2.1 pītāmbaro'tha balijinnāgakṣayabahalarāgagaruḍacaraḥ /
Rasamañjarī
RMañj, 10, 9.2 taḍidvātoṣitān meghān nirmale gagane carān //
Rasaprakāśasudhākara
RPSudh, 5, 78.1 ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet /
Rasaratnasamuccaya
RRS, 2, 131.1 carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet /
RRS, 5, 231.2 taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
Rasendracintāmaṇi
RCint, 8, 179.1 uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi /
Rasendracūḍāmaṇi
RCūM, 10, 80.1 carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ dṛggataṃ jayet /
RCūM, 14, 197.2 taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 33.0 na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt //
Skandapurāṇa
SkPur, 5, 4.2 sarvaprāṇicaraḥ śrīmānsarvabhūtapravartakaḥ /
SkPur, 5, 22.2 asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrāloka
TĀ, 3, 151.2 yā tūktā jñeyakāluṣyabhākkṣipracarayogataḥ //
Ānandakanda
ĀK, 1, 2, 176.1 brahmāṇḍāḥ khecarāḥ sarve bhūcarāśca jalecarāḥ /
ĀK, 1, 19, 145.2 athāto vārṣikīṃ caryāṃ śṛṇu vakṣyāmi bhairavi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 1.0 śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati //
ĀVDīp zu Ca, Sū., 26, 9.3, 13.0 yaduktaṃ caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 15.0 tatra caraśarīrāvayavadhātūnāṃ deśena grahaṇaṃ mātrā vicāre praviśati śeṣaṃ svabhāve tathā rasavimāne vakṣyamāṇaṃ cātrāpraviṣṭam āhāraviśeṣāyatanam antarbhāvanīyaṃ yathāsambhavam //
ĀVDīp zu Ca, Sū., 27, 4.2, 1.0 annapānaṃ vidhīyate yena taṃ vidhiṃ dravyaguṇakarmarūpaṃ tathā caraśarīrāvayavādirūpaṃ cākhilena kārtsnyenopadekṣyāmaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 40.1, 9.0 api tūktacarasvātmārāmataiveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 41.1, 1.0 tad ityuktacare dhāmni saṃvettṛtvasvarūpiṇi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 23.2 ahorātratrayeṇa syādrase dhātucaraṃ mukham //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 5.0 dhātucaramiti ko'rthaḥ dhātugrasanārthamiti bhāvaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 23.2, 3.0 dhātucaraṃ dhātugrasanaśāli //
Haribhaktivilāsa
HBhVil, 3, 23.2 sthiracaravṛjinaghnaḥ susmita śrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam //
Kokilasaṃdeśa
KokSam, 2, 52.2 bāṇaṃ muñcan parisaracaro na svapan nāpi khādan kṛtsnaṃ jānātyalasagamane kevalaṃ pañcabāṇaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 60.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 36.1 anāvṛṣṭihate loke saṃśuṣke sthāvare care /
SkPur (Rkh), Revākhaṇḍa, 10, 68.2 revātaṭaṃ dakṣiṇamuttaraṃ vā sevanti te rudracarānupūrvam //
SkPur (Rkh), Revākhaṇḍa, 21, 3.3 tārayetsarvabhūtāni sthāvarāṇi carāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 42, 24.1 yāni sattvāni lokeṣu sthāvarāṇi carāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 43, 28.1 tārayet sarvabhūtāni sthāvarāṇi carāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 52, 15.1 tiṣṭhate mṛgarūpeṇa mṛgayūthacarastadā /
SkPur (Rkh), Revākhaṇḍa, 95, 4.1 samaṃ paśyati sarveṣu sthāvareṣu careṣu ca /
SkPur (Rkh), Revākhaṇḍa, 182, 2.1 tvayā dhṛtā dharā sarvā tathā lokāścarācarāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 65.2 paramātmā samastasya sthāvarasya carasya ca //
Uḍḍāmareśvaratantra
UḍḍT, 15, 7.2 svalpacaracaurās tu vastulābhe pradātāraḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 23.0 tasyodakacarā viśas ta ima āsata iti matsyān matsyavido vopadiśati //