Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa

Arthaśāstra
ArthaŚ, 2, 2, 11.1 yūthacaram ekacaraṃ niryūthaṃ yūthapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandhamuktaṃ ca nibandhena vidyuḥ //
ArthaŚ, 2, 2, 11.1 yūthacaram ekacaraṃ niryūthaṃ yūthapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandhamuktaṃ ca nibandhena vidyuḥ //
Mahābhārata
MBh, 2, 6, 5.2 muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim //
MBh, 3, 270, 5.1 taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram /
MBh, 5, 62, 10.1 tāvantarikṣagau śīghram anuyāntaṃ mahīcaram /
MBh, 12, 136, 32.2 ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram //
MBh, 12, 170, 13.1 taṃ vai sadā kāmacaram anupastīrṇaśāyinam /
MBh, 12, 237, 22.2 asvam ekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 292, 46.2 amṛtyur mṛtyum ātmānam acaraścaram ātmanaḥ //
MBh, 12, 324, 19.2 ūcustaṃ hṛṣṭamanaso rājoparicaraṃ tadā //
MBh, 12, 324, 33.2 adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram //
MBh, 13, 77, 2.1 sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam /
Rāmāyaṇa
Rām, Su, 45, 5.1 surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam /
Rām, Yu, 63, 30.2 śailasānucaraṃ nāgaṃ vegavān iva kesarī //
Saundarānanda
SaundĀ, 18, 33.1 āraṇyakaṃ bhaikṣacaraṃ vinītaṃ drakṣyāmi nandaṃ nibhṛtaṃ kadeti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 27.2 annād vināpi balinaṃ naṣṭanidraṃ niśācaram //
Kumārasaṃbhava
KumSaṃ, 3, 56.1 sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham /
Matsyapurāṇa
MPur, 143, 17.2 saṃdhāya samamindreṇa papracchuḥ khacaraṃ vasum //
Suśrutasaṃhitā
Su, Śār., 3, 27.1 mārgād vikrāntajaṅghālaṃ sadā vanacaraṃ sutam /
Viṣṇupurāṇa
ViPur, 5, 15, 10.1 vṛndāvanacaraṃ ghoramādekṣyāmi ca keśinam /