Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 23.2 namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim //
MBh, 1, 16, 27.8 yatra hāhākṛtaṃ sarvaṃ jagad āsīccarācaram /
MBh, 1, 20, 12.1 tvam uttamaḥ sarvam idaṃ carācaraṃ gabhastibhir bhānur ivāvabhāsase /
MBh, 1, 127, 12.1 salilād utthito vahnir yena vyāptaṃ carācaram /
MBh, 1, 134, 18.29 carācarātmakaṃ so 'dya yātaḥ kva nu nṛpottama /
MBh, 1, 220, 27.2 tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram //
MBh, 2, 41, 11.1 yayor anyataro bhīṣma saṃkruddhaḥ sacarācarām /
MBh, 3, 3, 28.2 carācarātmā sūkṣmātmā maitreṇa vapuṣānvitaḥ //
MBh, 3, 13, 20.2 ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama //
MBh, 3, 46, 16.1 yathā hi kiraṇā bhānos tapantīha carācaram /
MBh, 4, 45, 3.2 tūṣṇīṃ dhārayate lokān vasudhā sacarācarān //
MBh, 5, 74, 8.2 aham ete nigṛhṇīyāṃ bāhubhyāṃ sacarācare //
MBh, 6, BhaGī 10, 39.2 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MBh, 6, BhaGī 11, 43.1 pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān /
MBh, 6, 62, 21.1 devaṃ carācarātmānaṃ śrīvatsāṅkaṃ suvarcasam /
MBh, 6, 62, 33.1 lokān dhārayate yastrīṃścarācaraguruḥ prabhuḥ /
MBh, 7, 57, 42.2 carācarasya sraṣṭāraṃ pratihartāram eva ca //
MBh, 7, 171, 6.1 yathā dagdhvā jagat kṛtsnaṃ samaye sacarācaram /
MBh, 8, 7, 25.3 carācarais tribhir lokair yo 'jayyo rathināṃ varaḥ //
MBh, 8, 40, 114.2 carācarasya goptārau dṛṣṭvā saṃchāditau śaraiḥ //
MBh, 8, 49, 93.2 ahaṃ hi tenānumato mahātmanā kṣaṇena hanyāṃ sacarācaraṃ jagat //
MBh, 8, 50, 54.1 bhavān devāsurān sarvān hanyāt sahacarācarān /
MBh, 8, 64, 10.2 didhakṣamāṇau sacarācaraṃ jagad yugāstasūryāv iva duḥsahau raṇe //
MBh, 9, 13, 19.1 yathā hi bhagavān agnir jagad dagdhvā carācaram /
MBh, 9, 62, 60.1 śaktā cāsi mahābhāge pṛthivīṃ sacarācarām /
MBh, 9, 63, 41.1 sasāgaravanā ghorā pṛthivī sacarācarā /
MBh, 12, 121, 4.1 ityetad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram /
MBh, 12, 203, 34.1 ete bhāvā jagat sarvaṃ vahanti sacarācaram /
MBh, 12, 210, 3.1 atraivāvasthitaṃ sarvaṃ trailokyaṃ sacarācaram /
MBh, 12, 220, 117.1 maharṣayastuṣṭuvur añjasā ca taṃ vṛṣākapiṃ sarvacarācareśvaram /
MBh, 12, 271, 8.1 sṛjatyeṣa mahābāho bhūtagrāmaṃ carācaram /
MBh, 12, 297, 6.2 dharmāllokāstrayastāta pravṛttāḥ sacarācarāḥ //
MBh, 12, 306, 66.1 niḥsaṃdigdhaṃ prabuddhastvaṃ budhyamānaścarācaram /
MBh, 12, 328, 52.2 agnīṣomātmakaṃ tasmājjagat kṛtsnaṃ carācaram //
MBh, 12, 331, 6.2 ṛṣayaśca sagandharvā yacca kiṃciccarācaram /
MBh, 12, 332, 23.1 sarvaṃ hi nau saṃviditaṃ trailokye sacarācare /
MBh, 12, 337, 34.1 mayā dhṛtā dhārayati jagaddhi sacarācaram /
MBh, 12, 340, 8.1 yathā tvam api viprarṣe trailokyaṃ sacarācaram /
MBh, 12, 350, 6.2 yato bījaṃ mahī ceyaṃ dhāryate sacarācaram //
MBh, 13, 14, 185.1 eṣa devo mahādevo jagat sṛṣṭvā carācaram /
MBh, 13, 14, 190.2 maheśvaro mahātejāścarācaraguruḥ prabhuḥ //
MBh, 13, 15, 46.2 carācaraṃ jagat sarvaṃ siṃhanādam athākarot //
MBh, 13, 17, 136.2 carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ //
MBh, 13, 143, 34.2 dharme ca vede ca bale ca sarvaṃ carācaraṃ keśavaṃ tvaṃ pratīhi //
MBh, 14, 51, 13.1 ratistuṣṭir dhṛtiḥ kṣāntistvayi cedaṃ carācaram /
MBh, 15, 35, 20.1 sarvagaścaiva kauravya sarvaṃ vyāpya carācaram /