Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Pañcārthabhāṣya
Bhāratamañjarī
Gītagovinda
Āryāsaptaśatī

Jaiminīyabrāhmaṇa
JB, 1, 244, 9.0 taṃ vā tvai caraṇena bhūyāṃsaṃ kurute taṃ vā kanīyāṃsam //
Mahābhārata
MBh, 3, 11, 29.1 duryodhanaḥ smitaṃ kṛtvā caraṇenālikhan mahīm /
MBh, 7, 130, 34.2 muṣṭināhatya saṃkruddho mamarda caraṇena ca //
Rāmāyaṇa
Rām, Ār, 46, 18.2 caraṇenābhihatyeva purūravasam urvaśī //
Rām, Su, 24, 9.1 caraṇenāpi savyena na spṛśeyaṃ niśācaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 73.2 vegaḥ prāvṛṣi śoṇasya caraṇeneva durdharaḥ //
BKŚS, 21, 126.1 tāḍitaś caraṇenāpi yaḥ kṣamāvān abhūt purā /
Kirātārjunīya
Kir, 8, 14.2 na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam //
Kāmasūtra
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 3, 4, 11.1 apāśrayārthaṃ ca caraṇena caraṇasya pīḍanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 14, 14.0 avaramya kṣaṇagatiprītiprāptyarthatvāt tena vidhicaraṇena rakṣate harṣaviśeṣāṇām abhiprītiviśeṣaṇam atigatisaṃstavanāvāptiś ca //
Bhāratamañjarī
BhāMañj, 1, 599.2 tarormūlaṃ samāruhya caraṇena nyapātayat //
BhāMañj, 10, 88.2 caraṇenāspṛśallakṣmīvilāsasadanaṃ tataḥ //
Gītagovinda
GītGov, 7, 61.1 sthalajalaruharucikaracaraṇena /
Āryāsaptaśatī
Āsapt, 2, 188.1 karacaraṇena praharati yathā yathāṅgeṣu kopataralākṣī /
Āsapt, 2, 584.1 sthalakamalamugdhavapuṣā sātaṅkāṅkasthitaikacaraṇena /