Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Āryāsaptaśatī

Mahābhārata
MBh, 1, 151, 1.37 keśamajjāsthimedobhir bāhūrucaraṇair api /
MBh, 1, 221, 4.2 abarhāścaraṇair hīnāḥ pūrveṣāṃ naḥ parāyaṇam /
MBh, 3, 20, 10.2 dahyamānā iva tadā paspṛśuś caraṇair mahīm //
MBh, 3, 163, 18.1 nighnan prothena pṛthivīṃ vilikhaṃś caraṇair api /
MBh, 3, 234, 14.1 śirobhiḥ prapatadbhiś ca caraṇair bāhubhis tathā /
MBh, 6, 44, 28.2 sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇaistathā //
MBh, 6, 55, 87.1 saṃkampayan gāṃ caraṇair mahātmā vegena kṛṣṇaḥ prasasāra bhīṣmam /
MBh, 6, 60, 43.3 dviguṇaṃ javam āsthāya kampayaṃścaraṇair mahīm //
MBh, 7, 131, 14.1 śape 'haṃ kṛṣṇacaraṇair iṣṭāpūrtena caiva ha /
MBh, 7, 162, 40.1 bāhubhiścaraṇaiśchinnaiḥ śirobhiścārukuṇḍalaiḥ /
MBh, 8, 13, 7.2 dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca dvipāsthito hanti sa kālacakravat //
MBh, 11, 18, 3.1 prāsādatalacāriṇyaścaraṇair bhūṣaṇānvitaiḥ /
MBh, 12, 120, 10.1 mṛjāvān syāt svayūthyeṣu bhāvāni caraṇaiḥ kṣipet /
Rāmāyaṇa
Rām, Yu, 42, 16.2 muṣṭibhiścaraṇair dantaiḥ pādapaiścāpapothitāḥ //
Rām, Yu, 44, 22.2 hanūmān paramakruddhaścaraṇair dārayat kṣitim //
Rām, Yu, 65, 18.2 caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ //
Rām, Yu, 101, 26.1 muṣṭibhiḥ pāṇibhiścaiva caraṇaiścaiva śobhane /
Amarakośa
AKośa, 2, 245.1 rājahaṃsāstu te cañcucaraṇairlohitaiḥ sitāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 20.1 tato mandatarābhyāsaiś caraṇaiḥ saṃghamardanaḥ /
BKŚS, 17, 50.2 āśādīrghāsu rathyāsu caraṇaiḥ saṃcarāmahe //
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
Kirātārjunīya
Kir, 10, 2.2 avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede //
Matsyapurāṇa
MPur, 153, 63.1 jagāma paścāccaraṇairdharaṇīṃ bhūdharākṛtiḥ /
MPur, 154, 146.2 uttānahastā satataṃ caraṇairvyabhicāribhiḥ /
Suśrutasaṃhitā
Su, Utt., 27, 9.1 niḥsaṃjño bhavati punarbhavetsasaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 5.1 nitāntalākṣārasarāgarañjitair nitambinīnāṃ caraṇaiḥ sanūpuraiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 17.2 gāṃ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 80.1 kiṃ tasya caraṇaiḥ kāryaṃ vṛthāsañcaraṇair dvija /
Āryāsaptaśatī
Āsapt, 2, 227.1 caraṇaiḥ parāgasaikatam aphalam idaṃ likhasi madhupa ketakyāḥ /