Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 7, 106, 1.1 yad asmṛti cakṛma kiṃcid agna upārima caraṇe jātavedaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 8.1 bhaikṣasyācaraṇe doṣaḥ pāvakasyāsamindhane /
BaudhDhS, 3, 1, 5.1 anukrameṇa caraṇāc cakracaratvam //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Chāndogyopaniṣad
ChU, 5, 10, 7.1 tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vā /
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ vā //
Gautamadharmasūtra
GautDhS, 1, 2, 35.1 sārvavarṇikabhaikṣyacaraṇam abhiśastapatitavarjam //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 15.0 ācāryādhīno bhavānyatrādharmacaraṇāt //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 5.0 sāyaṃ prātar bhaikṣacaraṇam //
Kauśikasūtra
KauśS, 8, 8, 3.0 eṣa ha vā ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasampannāḥ //
KauśS, 14, 5, 9.1 sūtakotthānachardaneṣu triṣu caraṇam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 1.0 pitṛyajña upāṃśu caraṇam //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 30.0 sāyaṃ prātaḥ sandhyāniḥsaraṇaṃ bhaikṣacaraṇam agnīndhanam //
KāṭhGS, 1, 32.1 bhaikṣasyācaraṇe doṣaḥ pāvakasyāsamindhane /
Pāraskaragṛhyasūtra
PārGS, 2, 5, 1.0 atra bhikṣācaryacaraṇam //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 49.0 ekādaśa juhūr utpādyāvadānenānukramya caraṇenānukrāmati //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 10, 3, 5, 3.3 āditya eva caraṇam /
ŚBM, 10, 3, 5, 7.3 cakṣur eva caraṇam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 8.0 aharahaḥ samidādhānaṃ bhikṣācaraṇam adhaḥśayyā guruśuśrūṣeti brahmacāriṇo nityāni //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
Ṛgveda
ṚV, 3, 5, 5.1 pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya /
ṚV, 9, 113, 9.1 yatrānukāmaṃ caraṇaṃ trināke tridive divaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 10, 10.2 pāpakaṃ ca caraṇebhyas tat pāvamānībhir aham punāmi //
Avadānaśataka
AvŚat, 11, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 12, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 7.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 15, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 16, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 17, 16.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 18, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 19, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 20, 12.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
Aṣṭasāhasrikā
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
LalVis, 4, 4.28 dharmacaraṇaṃ dharmālokamukhaṃ dharmapratiśaraṇatāyai saṃvartate /
LalVis, 4, 14.2 dharmacaraṇaṃ carethāḥ sucaritacaraṇā na tapyante //
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
Mahābhārata
MBh, 3, 61, 66.3 kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca //
MBh, 5, 30, 7.2 viśuddhavīryāṃścaraṇopapannān kule jātān sarvadharmopapannān //
MBh, 5, 30, 11.1 adhītavidyaścaraṇopapanno yo 'straṃ catuṣpāt punar eva cakre /
MBh, 9, 34, 46.2 vatsyāmo niyatāhārāstapaścaraṇatatparāḥ //
MBh, 12, 47, 32.1 yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ /
MBh, 12, 122, 25.1 tasmācca dharmacaraṇāṃ nītiṃ devīṃ sarasvatīm /
MBh, 12, 165, 2.1 pṛṣṭaśca gotracaraṇaṃ svādhyāyaṃ brahmacārikam /
MBh, 12, 184, 5.2 kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam /
MBh, 12, 184, 6.2 svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ /
MBh, 12, 184, 18.1 uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ /
MBh, 12, 224, 44.1 sarvabhūtāni cādāya tapasaścaraṇāya ca /
MBh, 12, 244, 4.1 caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau /
MBh, 12, 255, 27.1 prāpayeyuḥ prajāḥ svargaṃ svadharmacaraṇena vai /
MBh, 13, 59, 1.2 yau tu syātāṃ caraṇenopapannau yau vidyayā sadṛśau janmanā ca /
MBh, 13, 120, 5.1 ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ /
MBh, 15, 15, 11.1 tataḥ svacaraṇe vṛddhaḥ saṃmato 'rthaviśāradaḥ /
Manusmṛti
ManuS, 2, 187.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ManuS, 6, 75.2 tapasaś caraṇaiś cograiḥ sādhayantīha tatpadam //
Rāmāyaṇa
Rām, Bā, 50, 25.2 tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ //
Rām, Yu, 107, 32.1 avāptaṃ dharmacaraṇaṃ yaśaśca vipulaṃ tvayā /
Rām, Utt, 2, 23.1 tapaścaraṇayuktasya śrāmyamāṇendriyasya te /
Agnipurāṇa
AgniPur, 18, 23.1 apṛthagdharmacaraṇās te tapyanta mahattapaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 514.2 kasyāpi caraṇaiḥ kṣuṇṇām adrākṣaṃ padavīm iva //
Daśakumāracarita
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
Divyāvadāna
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 17, 482.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 18, 274.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 501.1 tasmādapyarvāk tṛtīye 'saṃkhyeye krakucchando nāma samyaksambuddho loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Harivaṃśa
HV, 2, 33.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
Harṣacarita
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 33.2 ā vibhātacaraṇāya gṛhṇāte vāri vāriruhabaddhaṣaṭpadam //
KumSaṃ, 8, 89.2 nirmale 'pi śayanaṃ niśātyaye nojjhitaṃ caraṇarāgalāñchitam //
Kūrmapurāṇa
KūPur, 1, 25, 112.1 śrutvā sakṛdapi hyetat tapaścaraṇamuttamam /
KūPur, 2, 12, 55.2 bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam //
KūPur, 2, 44, 83.1 tapaścaraṇamākhyātaṃ devadevasya dhīmataḥ /
KūPur, 2, 44, 96.1 darśanaṃ copamanyorvai tapaścaraṇameva ca /
KūPur, 2, 44, 114.2 kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca //
Matsyapurāṇa
MPur, 136, 63.1 rathacaraṇakaro'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 19.1, 2.0 bhaikṣyacaraṇavat tapaś caritavyaṃ vihartavyaṃ tapaso 'rjanaṃ kartavyaṃ na stheyam ity arthaḥ //
Suśrutasaṃhitā
Su, Cik., 28, 19.2 pippalīmadhusaṃyuktān śikṣā caraṇavadbhavet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 37.2, 1.4 sūkṣmam ityanadhikṛtatapaścaraṇair aprāpyam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 3.0 brahmaśabdena ātmā brahmaṇi caraṇamātmamanasor yaḥ saṃyogaḥ stryādiparihārarūpo brahmacaryam //
Viṣṇupurāṇa
ViPur, 1, 14, 7.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
ViPur, 3, 5, 14.2 carakādhvaryavaste tu caraṇānmunisattama //
Viṣṇusmṛti
ViSmṛ, 27, 25.1 bhavadādyaṃ bhavanmadhyaṃ bhavadantaṃ ca bhaikṣyacaraṇam //
ViSmṛ, 28, 9.1 gurukulavarjaṃ guṇavatsu bhaikṣyacaraṇam //
ViSmṛ, 28, 52.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
Abhidhānacintāmaṇi
AbhCint, 1, 77.1 mokṣopāyo yogo jñānaṃ śraddhānaṃ caraṇātmakaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 53.1 svasainyacaraṇakṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 12.1 apṛthagadharmacaraṇās te 'tapyanta mahattapaḥ /
Gītagovinda
GītGov, 1, 41.1 śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram sarasavasantasamayavanavarṇanam anugatamadanavikāram /
Kathāsaritsāgara
KSS, 5, 3, 29.2 tadahaścaraṇasthānam ekaikaḥ samavarṇayat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 353.2 akṛtvā bhaikṣyacaraṇam asamidhya ca pāvakam /
Rasahṛdayatantra
RHT, 15, 15.2 kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt //
Mugdhāvabodhinī
MuA zu RHT, 15, 15.2, 3.0 drute dviguṇā yā drutiḥ tasyāścaraṇāt kramaśaḥ koṭivedhī koṭyaṃśena vedhakaḥ syāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 61.1 padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 3.1 sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 78.1 paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 7, 1.2 tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe //
SDhPS, 8, 25.1 dharmaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 70.1 tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 8.2 bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 12.1 gatvā tatra mahādevaṃ tapaścaraṇatatparam /
SkPur (Rkh), Revākhaṇḍa, 227, 41.1 kāyena kṛcchracaraṇe hyaśaktānāṃ viśuddhaye /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 11, 15.0 upavasathe prātar ubhe caraṇe saṃsthāpya //
ŚāṅkhŚS, 15, 1, 20.0 teṣāṃ samānaṃ caraṇam //
ŚāṅkhŚS, 16, 3, 6.0 teṣāṃ samānaṃ caraṇam //
ŚāṅkhŚS, 16, 12, 7.0 teṣāṃ samānaṃ caraṇam //