Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 198.1 astīkacaritaṃ śrutvā pavitrāṃ bhāratīṃ kathām /
BhāMañj, 1, 575.2 roddhuṃ śaśāka na manaḥ prasṛtaṃ priyasya ko vā vidhātṛcaritaṃ parimārṣṭumīśaḥ //
BhāMañj, 1, 860.1 sa nānādeśacaritaṃ kathayitvā manoramam /
BhāMañj, 1, 949.2 caritaṃ śrotumicchāmi rājñastasya purodhasaḥ //
BhāMañj, 1, 1224.1 dasyubhiḥ pāpacaritairdurbalasya balādhikaiḥ /
BhāMañj, 1, 1314.2 rāmādicarite loko babhūva śithilādaraḥ //
BhāMañj, 1, 1384.2 āpannatrāṇavimukhaṃ caritaṃ na mahātmanām //
BhāMañj, 5, 479.2 papraccha cārairanviṣya caritaṃ kaiṭabhadviṣaḥ //
BhāMañj, 5, 536.1 caritaṃ vikramodāraṃ gāyanti tridaśāṅganāḥ /
BhāMañj, 7, 195.2 bālo 'pyabālacaritaḥ kākutstham avikramaḥ //
BhāMañj, 7, 529.2 saumadatteśca caritaṃ praśaśaṃsuḥ surā divi //
BhāMañj, 11, 59.2 niryayau raudracarito drauṇirbhairavavigrahaḥ //
BhāMañj, 13, 695.1 evaṃ kṛtaghnacarito gautamaḥ sugatavratam /
BhāMañj, 13, 1448.1 praṇamyā brāhmaṇā eva pavitracaritavratāḥ /
BhāMañj, 13, 1608.2 nṛśaṃsaḥ kāmacaritaścauro vedavivarjitaḥ //
BhāMañj, 13, 1711.1 subhage kena tapasā dānena caritena vā /
BhāMañj, 13, 1735.2 śaśaṃsa puṇyaṃ caritaṃ varārādhanadaivatam //
BhāMañj, 14, 4.2 saṃsārāsāracaritaṃ munibhyaḥ śrutavānasi //
BhāMañj, 14, 215.2 śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja //
BhāMañj, 18, 32.2 nṛpatibhirabhito 'bhivandyamānaḥ sitacaritaḥ sa rarāja rājacandraḥ //
BhāMañj, 19, 37.1 śrutveti vainyacaritaṃ vismito janamejayaḥ /