Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Narmamālā
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 3, 15, 4.3 idaṃ havyaṃ saṃvidānau juṣethāṃ śunaṃ no astu caritam utthitaṃ ca //
AVŚ, 9, 1, 3.1 paśyanty asyāś caritaṃ pṛthivyāṃ pṛthaṅ naro bahudhā mīmāṃsamānāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 17.0 athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti //
Taittirīyasaṃhitā
TS, 1, 1, 12, 1.14 pāhi māgne duścaritād ā mā sucarite bhaja /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 28.1 pari māgne duścaritād bādhasvā mā sucarite bhaja /
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 12.1 asaṃsparśayan srucau pratyatikrāmati pāhi māgne duścaritād ā mā sucaritād bhajeti //
Ṛgveda
ṚV, 1, 110, 2.2 saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham //
Aṣṭasāhasrikā
ASāh, 4, 5.2 sarvasattvānāṃ hi bhagavaṃstathāgato 'rhan samyaksaṃbuddhaścittacaritāni samyak prajānāti saṃpaśyati /
ASāh, 4, 5.4 tathā hi kauśika bodhisattvo mahāsattvo dīrgharātraṃ prajñāpāramitāyāṃ carati tena sarvasattvānāṃ cittacaritāni prajñāpāramitāyāṃ samyak prajānāti saṃpaśyati //
ASāh, 6, 17.7 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.7 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.7 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 12, 4.4 yāny api tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni tāny api subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti /
ASāh, 12, 4.5 evaṃ khalu subhūte prajñāpāramitāmāgamya tathāgato 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyāṇyasaṃkhyeyāni cittacaritāni ca yathābhūtaṃ prajānāti /
Lalitavistara
LalVis, 7, 32.2 sarvasattvānāṃ ca cittacaritaṃ ca prajānāti sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
Mahābhārata
MBh, 1, 1, 8.4 vākyaṃ vacanasampannas teṣāṃ tu caritāśrayam /
MBh, 1, 2, 51.3 mātalīyam upākhyānaṃ caritaṃ gālavasya ca /
MBh, 1, 2, 116.2 jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ //
MBh, 1, 2, 126.7 ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ /
MBh, 1, 2, 126.8 jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ /
MBh, 1, 2, 146.5 maharṣeś cāpi kathitaṃ caritaṃ gālavasya ca /
MBh, 1, 4, 2.1 mayodaṅkasya caritam aśeṣam uktam /
MBh, 1, 8, 3.1 tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ /
MBh, 1, 12, 3.4 śroṣyasi tvaṃ ruro sarvam āstīkacaritaṃ mahat /
MBh, 1, 45, 6.2 caritaṃ pārthivendrasya yathā niṣṭhāṃ gataśca saḥ /
MBh, 1, 53, 26.6 āstīkasya kaver vipra śrīmaccaritam āditaḥ /
MBh, 1, 53, 26.7 śrutvāstīkaśca caritaṃ yaḥ smared bhaktitatparaḥ /
MBh, 1, 54, 18.2 teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija //
MBh, 1, 56, 3.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 1, 63, 1.2 saṃbhavaṃ bharatasyāhaṃ caritaṃ ca mahāmateḥ /
MBh, 1, 81, 8.2 caritaṃ śrotum icchāmi divi ceha ca sarvaśaḥ //
MBh, 1, 88, 26.4 yataḥ sarvaṃ vistarato yathāvad ākhyātaṃ te caritaṃ nāhuṣasya /
MBh, 1, 88, 26.6 etat puṇyatamaṃ rājan yayāteścaritaṃ mahat /
MBh, 1, 89, 3.2 caritaṃ śrotum icchāmi vistareṇa tapodhana //
MBh, 1, 155, 4.1 prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca /
MBh, 1, 212, 1.132 niśamya vividhaṃ tasya loke caritam ātmanaḥ /
MBh, 2, 1, 1.1 śṛṇu rājann avahitaścaritaṃ pūrvakasya te /
MBh, 2, 1, 16.1 sa pūrvadevacaritaṃ tatra tatra viśāṃ pate /
MBh, 2, 23, 11.3 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 3, 1, 7.2 śrotum icchāmi caritaṃ bhūridraviṇatejasām /
MBh, 3, 19, 16.1 sa jānaṃś caritaṃ kṛtsnaṃ vṛṣṇīnāṃ pṛtanāmukhe /
MBh, 3, 39, 7.3 caritaṃ tasya śūrasya tan me sarvaṃ prakīrtaya //
MBh, 3, 49, 43.3 caritaṃ vadatāṃ śreṣṭha tanmamākhyātum arhasi //
MBh, 3, 73, 2.2 ābruvāṇā samīpasthā caritānyasya lakṣaya //
MBh, 3, 73, 5.1 etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya /
MBh, 3, 78, 12.1 ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat /
MBh, 3, 83, 101.1 idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam /
MBh, 3, 104, 4.2 kathyamānaṃ tvayā vipra rājñāṃ caritam uttamam //
MBh, 3, 118, 22.1 teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ vane ca vāsaṃ paramapratītaḥ /
MBh, 3, 126, 2.2 etad icchāmyahaṃ śrotuṃ caritaṃ tasya dhīmataḥ //
MBh, 3, 126, 43.1 etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat /
MBh, 3, 147, 39.2 tasya vīrasya caritaṃ gāyantyo ramayanti mām //
MBh, 3, 181, 2.2 rājarṣīṇāṃ ca sarveṣāṃ caritajñaḥ sanātanaḥ //
MBh, 3, 185, 1.3 kathayasveha caritaṃ manor vaivasvatasya me //
MBh, 3, 185, 54.1 ya idaṃ śṛṇuyān nityaṃ manoś caritam āditaḥ /
MBh, 3, 258, 5.2 śrotum icchāmi caritaṃ rāmasyākliṣṭakarmaṇaḥ //
MBh, 3, 267, 48.1 rāghavas tasya ceṣṭābhiḥ samyak ca cariteṅgitaiḥ /
MBh, 3, 294, 42.3 mārkaṇḍeyācchrutavantaḥ purāṇaṃ devarṣīṇāṃ caritaṃ vistareṇa //
MBh, 4, 6, 16.5 uvāsa vīraḥ paramārcitaḥ sukhī na cāpi kaściccaritaṃ bubodha tat //
MBh, 5, 29, 41.2 puṇyaṃ ca me syāccaritaṃ mahodayaṃ mucyeraṃśca kuravo mṛtyupāśāt //
MBh, 5, 81, 65.2 pariṣvajya ca govindaṃ purā sucarite sakhā //
MBh, 5, 91, 19.2 puṇyaṃ ca me syāccaritaṃ mahārthaṃ mucyeraṃśca kuravo mṛtyupāśāt //
MBh, 5, 180, 17.2 gaccha yudhyasva dharmeṇa prīto 'smi caritena te //
MBh, 6, 69, 30.1 tat tasya caritaṃ dṛṣṭvā pautrastava viśāṃ pate /
MBh, 6, 107, 26.1 tatrādbhutam apaśyāma vṛddhayoścaritaṃ mahat /
MBh, 6, 108, 30.1 brahmaṇyatā damo dānaṃ tapaśca caritaṃ mahat /
MBh, 7, 25, 27.2 tathā vṛddhasya caritaṃ kuñjareṇa viśāṃ pate //
MBh, 7, 33, 9.1 yudhiṣṭhirasya dhairyeṇa kṛṣṇasya caritena ca /
MBh, 7, 38, 8.1 tad dṛṣṭvā caritaṃ tasya saubhadrasyāmitaujasaḥ /
MBh, 7, 55, 25.1 rājñāṃ sucaritair yā ca gatir bhavati śāśvatī /
MBh, 7, 97, 2.2 śaineyacaritaṃ dṛṣṭvā sadṛśaṃ savyasācinaḥ //
MBh, 7, 97, 19.1 tatrādbhutam apaśyāma śaineyacaritaṃ mahat /
MBh, 7, 106, 48.1 tat tu bhīmo mahārāja karṇasya caritaṃ raṇe /
MBh, 7, 114, 55.1 tasya taccaritaṃ dṛṣṭvā saṃgrāme vijayaiṣiṇaḥ /
MBh, 7, 116, 6.1 tatrādbhutam apaśyāma śaineyacaritaṃ raṇe /
MBh, 7, 116, 8.1 tad dṛṣṭvā caritaṃ tasya siṃhavikrāntagāminaḥ /
MBh, 7, 148, 29.1 naitad asyotsahe soḍhuṃ caritaṃ raṇamūrdhani /
MBh, 8, 1, 24.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat //
MBh, 9, 1, 3.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 9, 15, 53.1 tasya taccaritaṃ dṛṣṭvā saṃgrāme bhīmakarmaṇaḥ /
MBh, 9, 37, 33.2 maharṣeścaritaṃ yādṛk triṣu lokeṣu viśrutam //
MBh, 9, 37, 50.1 etanmaṅkaṇakasyāpi caritaṃ bhūritejasaḥ /
MBh, 9, 47, 40.2 tato 'bravīt tadā tebhyastasyāstaccaritaṃ mahat //
MBh, 9, 51, 23.3 etat te vṛddhakanyāyā vyākhyātaṃ caritaṃ mahat //
MBh, 12, 57, 40.2 ākhyāte rāmacarite nṛpatiṃ prati bhārata //
MBh, 12, 64, 6.3 rājadharmeṣvanupamā lokyā sucaritair iha //
MBh, 12, 94, 16.1 mūḍham aindriyakaṃ lubdham anāryacaritaṃ śaṭham /
MBh, 12, 94, 30.1 agrāmyacaritāṃ buddhim atyantaṃ yo na budhyate /
MBh, 12, 133, 25.1 idaṃ kāpavyacaritaṃ yo nityam anukīrtayet /
MBh, 12, 138, 62.2 anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret //
MBh, 12, 184, 1.2 dānasya kiṃ phalaṃ prāhur dharmasya caritasya ca /
MBh, 12, 203, 19.2 devarṣicaritaṃ gārgyaḥ kṛṣṇātreyaścikitsitam //
MBh, 12, 251, 25.2 sūkṣmadharmārthaniyataṃ satāṃ caritam uttamam //
MBh, 12, 254, 50.1 kāraṇād dharmam anvicchenna lokacaritaṃ caret /
MBh, 12, 278, 38.2 caritaṃ bharataśreṣṭha yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 310, 24.2 sa devacaritānīha kathayāmāsa me sadā //
MBh, 13, 2, 95.2 sudarśanasya caritaṃ puṇyāṃl lokān avāpnuyāt //
MBh, 13, 17, 9.2 śaktitaścaritaṃ vakṣye prasādāt tasya caiva hi //
MBh, 13, 28, 22.2 mataṅgaḥ susukhaṃ prepsuḥ sthānaṃ sucaritād api //
MBh, 13, 40, 18.1 nārīṇāṃ caritajñaśca devaśarmā mahāmuniḥ /
MBh, 13, 95, 85.1 idaṃ naraḥ saccaritaṃ samavāyeṣu kīrtayet /
MBh, 13, 107, 141.2 mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te //
MBh, 13, 110, 109.1 devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam /
MBh, 13, 121, 3.1 kṛṣṇadvaipāyano rājann ajñātacaritaṃ caran /
MBh, 14, 46, 49.2 gūḍhadharmāśrito vidvān ajñātacaritaṃ caret //
MBh, 18, 5, 25.2 kurūṇāṃ caritaṃ kṛtsnaṃ pāṇḍavānāṃ ca bhārata //
Manusmṛti
ManuS, 9, 257.1 tān viditvā sucaritair gūḍhais tatkarmakāribhiḥ /
Rāmāyaṇa
Rām, Bā, 1, 77.2 yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate //
Rām, Bā, 2, 30.2 rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama //
Rām, Bā, 4, 1.2 cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān //
Rām, Bā, 4, 6.1 kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat /
Rām, Bā, 4, 26.2 mamāpi tad bhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata //
Rām, Ay, 54, 18.2 idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam //
Rām, Su, 56, 15.1 śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ /
Rām, Yu, 114, 4.2 ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane //
Rām, Utt, 85, 19.3 yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam //
Saundarānanda
SaundĀ, 16, 2.1 ṛddhipravekaṃ ca bahuprakāraṃ parasya cetaścaritāvabodham /
SaundĀ, 16, 68.2 bhūyaśca tattaccaritaṃ viditvā vitarkahānāya vidhīnuvāca //
Śira'upaniṣad
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
Abhidharmakośa
AbhidhKo, 1, 26.2 caritapratipakṣastu dharmaskandho'nuvarṇitaḥ //
Agnipurāṇa
AgniPur, 11, 10.2 lokāpavādāttyaktāyāṃ jñātau sucaritaśravāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 79.1 śrutacaritasamṛddhe karmadakṣe dayālau bhiṣaji niranubandhaṃ deharakṣāṃ niveśya /
AHS, Śār., 1, 30.1 icchetāṃ yādṛśaṃ putraṃ tadrūpacaritāṃśca tau /
AHS, Śār., 3, 91.1 dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucir āśritavatsalaḥ /
AHS, Kalpasiddhisthāna, 6, 5.1 atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ /
Bhallaṭaśataka
BhallŚ, 1, 61.2 trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā //
Bodhicaryāvatāra
BoCA, 8, 185.1 tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 12.2 caritaṃ kathayāmāsa sā citraṃ cakravartinaḥ //
BKŚS, 4, 13.2 ākhyāyamānaṃ caritaṃ śṛṇvantv acalacetasaḥ //
BKŚS, 4, 132.1 iti hṛṣṭamatir niśāmya tasyāś caritaṃ putrasamūhalābhahetum /
BKŚS, 5, 32.2 asāv api śacīśakracaritau pitarāv api //
BKŚS, 5, 317.2 āvayoś caritaṃ yat tat sarvaṃ pratyakṣam eva te //
BKŚS, 11, 107.2 dinarajanīvihāraviparītam aham caritai rathacaraṇāhvayasya caritāni viḍambitavān //
BKŚS, 11, 107.2 dinarajanīvihāraviparītam aham caritai rathacaraṇāhvayasya caritāni viḍambitavān //
BKŚS, 12, 40.2 āsīd yā caritākāraiḥ sāvitrīm atiricyate //
BKŚS, 16, 25.2 bhūṣitaḥ katamac cedaṃ puraṃ saccaritair iti //
BKŚS, 17, 97.2 ko jānāti manuṣyāṇāṃ caritaṃ gūḍhacāriṇām //
BKŚS, 18, 168.1 athavālam idaṃ śrutvā daridracaritaṃ ciram /
BKŚS, 18, 692.2 bhaviṣyati tathā bhūyaś citraṃ hi caritaṃ vidheḥ //
BKŚS, 18, 700.2 rakṣantyā gurumāninyā carite caritaṃ mayā //
BKŚS, 19, 44.2 tam evānugamiṣyāmi na devacaritaṃ caret //
BKŚS, 22, 195.1 kva dharmasaṃhitā kvedam adharmacaritaṃ tava /
BKŚS, 23, 13.1 mahāmanuṣyacaritaḥ puruṣo 'yaṃ vibhāvyate /
BKŚS, 23, 80.2 phalaṃ sucaritasyaiva hṛdayaṃ yasya gomukhaḥ //
BKŚS, 23, 85.2 ārādhanānurodho hi caritaṃ mahatām iti //
BKŚS, 27, 116.2 prāśaṃsaṃ caritaṃ tasya praśasyā hi guṇādhikāḥ //
Daśakumāracarita
DKCar, 1, 2, 8.3 ninditacarito 'pyayaṃ mahīsuranimittaṃ gatajīvito 'bhūt /
DKCar, 1, 3, 12.1 tanniśamyābhinanditaparākramo rājavāhanastanniraparādhadaṇḍe daivamupālabhya tasmai krameṇātmacaritaṃ kathayāmāsa /
DKCar, 2, 3, 217.1 arthapālamukhe nidhāya snigdhadīrghāṃ dṛṣṭim ācaṣṭāṃ bhavānātmīyacaritam ityādideśa //
DKCar, 2, 4, 24.0 pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 5, 118.1 śrutvaitat pramaticaritaṃ smitamukulitamukhanalinaḥ vilāsaprāyamūrjitam mṛduprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ prajñāvatām //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 7, 67.0 yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam yatheha te 'dya siddhiḥ syāt //
DKCar, 2, 9, 23.0 pitarau ca kumārāṇāṃ nijaparākramāvabodhakānyatidurghaṭāni caritānyākarṇya paramānandamāpnutām //
Divyāvadāna
Divyāv, 20, 31.1 atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Harivaṃśa
HV, 15, 8.2 brahmadattasya caritaṃ tad bhavān vaktum arhati //
HV, 15, 68.1 sagālavasya caritaṃ kaṇḍarīkasya caiva ha /
HV, 19, 31.1 ye cānye dhārayiṣyanti teṣāṃ caritam uttamam /
HV, 22, 45.2 yayāteś caritaṃ nityam idaṃ śṛṇvan narādhipa //
Kirātārjunīya
Kir, 1, 6.1 nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ /
Kir, 1, 20.1 mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśeṣam aśeṣitakriyaḥ /
Kir, 6, 24.1 dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañśucibhiḥ /
Kir, 6, 32.2 amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ //
Kir, 6, 32.2 amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ //
Kir, 13, 47.2 kīrtitāni hasite 'pi tāni yaṃ vrīḍayanti caritāni māninam //
Kumārasaṃbhava
KumSaṃ, 4, 45.2 tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ //
KumSaṃ, 5, 19.1 klamaṃ yayau kandukalīlayāpi yā tayā munīnāṃ caritaṃ vyagāhyata /
KumSaṃ, 5, 37.2 yathā tvadīyaiś caritair anāvilair mahīdharaḥ pāvita eṣa sānvayaḥ //
KumSaṃ, 5, 56.1 upāttavarṇe carite pinākinaḥ sabāṣpakaṇṭhaskhalitaiḥ padair iyam /
KumSaṃ, 5, 75.2 alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām //
Kāmasūtra
KāSū, 1, 4, 14.1 ekacāriṇaśca vibhavasāmarthyād gaṇikāyā nāyikāyāśca sakhībhir nāgarakaiśca saha caritam etena vyākhyātam //
KāSū, 2, 9, 4.2 veśyāvaccaritaṃ prakāśayet /
KāSū, 5, 2, 7.9 pūrvapravṛtteṣu lokacariteṣu dravyaguṇaparīkṣāsu ca tayā tatparijanena ca saha vivādaḥ /
KāSū, 5, 4, 3.1 sā nāyakasya caritam anulomatāṃ kāmitāni ca kathayet /
KāSū, 5, 5, 1.2 mahājanena hi caritam eṣāṃ dṛśyate anuvidhīyate ca //
Kāvyālaṃkāra
KāvyAl, 1, 17.1 vṛttadevādicaritaśaṃsi cotpādyavastu ca /
KāvyAl, 1, 29.1 anyaiḥ svacaritaṃ tasyāṃ nāyakena tu nocyate /
Kūrmapurāṇa
KūPur, 1, 2, 2.1 bhūtair bhavyair bhaviṣyadbhiścaritair upabṛṃhitam /
KūPur, 1, 13, 30.1 rudrādhyāyena giriśaṃ rudrasya caritena ca /
KūPur, 1, 19, 75.1 yaḥ paṭhecchṛṇuyād vāpi rājñaścaritamuttamam /
KūPur, 2, 37, 118.1 caritāni vicitrāṇi guhyāni gahanāni ca /
Liṅgapurāṇa
LiPur, 1, 2, 52.2 tathānyāni ca rudrasya caritāni sahasraśaḥ //
LiPur, 1, 31, 34.2 caritāni vicitrāṇi guhyāni gahanāni ca //
LiPur, 1, 43, 7.1 hastināṃ caritaṃ caiva narāṇāṃ caiva lakṣaṇam /
LiPur, 1, 51, 15.1 dīptāsyair dīptacaritair nandīśvaramukhaiḥ śubhaiḥ /
LiPur, 1, 67, 27.2 yayāticaritaṃ puṇyaṃ paṭhañchṛṇvaṃś ca buddhimān //
LiPur, 1, 69, 93.2 ityetatsomavaṃśānāṃ nṛpāṇāṃ caritaṃ dvijāḥ //
LiPur, 2, 1, 10.2 udāracaritaṃ viṣṇor gāyamānaḥ punaḥ punaḥ //
LiPur, 2, 1, 65.2 gānaṃ śṛṇoti niyato matkīrticaritānvitam //
LiPur, 2, 5, 5.2 śrūyatāṃ muniśārdūlāścaritaṃ tasya dhīmataḥ /
Matsyapurāṇa
MPur, 9, 1.3 pūrveṣāṃ caritaṃ brūhi manūnāṃ madhusūdana //
MPur, 9, 2.2 manvantarāṇi rājendra manūnāṃ caritaṃ ca yat /
MPur, 12, 51.1 vālmīkistasya caritaṃ cakre bhārgavasattamaḥ /
MPur, 24, 16.1 jijñāsavastaccaritaṃ kathaṃ paśyati naḥ samam /
MPur, 24, 27.2 sā purūravasaḥ prītyā gāyantī caritaṃ mahat //
MPur, 25, 2.1 anyadyayāticaritaṃ sūta vistarato vada /
MPur, 25, 3.3 puṇyaṃ pavitramāyuṣyaṃ yayāticaritaṃ mahat //
MPur, 42, 29.1 evaṃ sarvaṃ vistarato yathāvadākhyātaṃ te caritaṃ nāhuṣasya /
MPur, 49, 69.1 yeṣāṃ tu caritaṃ gṛhya hanyate nāpamṛtyubhiḥ /
MPur, 53, 32.2 bhaviṣyacaritaprāyaṃ bhaviṣyaṃ tadihocyate //
MPur, 53, 42.2 kalpe tatpuruṣaṃ vṛttaṃ caritairupabṛṃhitam //
MPur, 115, 1.2 caritaṃ budhaputrasya janārdana mayā śrutam /
MPur, 115, 15.2 madreśvaratvacaritaṃ śṛṇu tasya mahīpateḥ //
MPur, 119, 36.1 ajñātavastucaritaṃ pratiṣṭhitam athātriṇā /
MPur, 160, 32.1 saṃdhyāmupāsya yaḥ pūrvāṃ skandasya caritaṃ paṭhet /
Meghadūta
Megh, Pūrvameghaḥ, 32.2 svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam //
Nāṭyaśāstra
NāṭŚ, 2, 89.1 latābandhāśca kartavyāścaritaṃ cātmabhogajam /
Sūryasiddhānta
SūrSiddh, 1, 4.2 grahāṇāṃ caritaṃ prādān mayāya savitā svayam //
SūrSiddh, 1, 5.2 dadyāṃ kālāśrayaṃ jñānaṃ grahāṇāṃ caritaṃ mahat //
Viṣṇupurāṇa
ViPur, 1, 1, 9.1 devarṣipārthivānāṃ ca caritaṃ yan mahāmune /
ViPur, 1, 16, 5.2 śrotum icchāmi yasyaitaccaritaṃ tv amitaujasaḥ //
ViPur, 1, 16, 11.2 caritaṃ śrotum icchāmi mahāmāhātmyasūcakam //
ViPur, 1, 16, 16.2 daityeśvarasya caritaṃ śrotum icchāmy aśeṣataḥ //
ViPur, 1, 17, 1.2 maitreya śrūyatāṃ samyak caritaṃ tasya dhīmataḥ /
ViPur, 1, 20, 36.1 yastvetaccaritaṃ tasya prahlādasya mahātmanaḥ /
ViPur, 1, 20, 37.1 ahorātrakṛtaṃ pāpaṃ prahlādacaritaṃ naraḥ /
ViPur, 1, 20, 39.2 tathā rakṣati yas tasya śṛṇoti caritaṃ sadā //
ViPur, 2, 1, 34.2 maitreya tasya caritaṃ kathayiṣyāmi te punaḥ //
ViPur, 2, 13, 3.2 kathayiṣyāmi caritaṃ tanmamākhyātumarhasi //
ViPur, 3, 1, 3.1 dhruvaprahlādacaritaṃ vistarācca tvayoditam /
ViPur, 3, 7, 24.1 vimalamatiramatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ /
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 4, 11.1 tānyapi ṣaṣṭiḥ putrasahasrāṇyasamañjasacaritam evānucakruḥ //
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 13.1 bhagavann ebhiḥ sagaratanayair asamañjasacaritam anugamyate //
ViPur, 5, 1, 4.3 viṣṇoraṃśāṃśasaṃbhūticaritaṃ jagato hitam //
ViPur, 5, 7, 81.1 gīyamānaḥ sa gopībhiścaritaiścāruceṣṭitaḥ /
ViPur, 5, 11, 21.2 saṃstūyamānacaritaḥ kṛṣṇaḥ śailamadhārayat //
ViPur, 5, 13, 41.2 yamunātīramāgamya jagustaccaritaṃ tadā //
ViPur, 5, 13, 47.2 rarāma rāsagoṣṭhībhir udāracarito hariḥ //
ViPur, 6, 8, 15.2 cāturvarṇyaṃ tathā puṃsāṃ viśiṣṭacaritā narāḥ //
ViPur, 6, 8, 16.2 parvatāś ca mahāpuṇyāś caritāni ca dhīmatām //
Viṣṇusmṛti
ViSmṛ, 9, 19.1 satsu viditaṃ saccaritaṃ na mahatyarthe 'pi //
Śatakatraya
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
ŚTr, 3, 12.1 na saṃsārotpannaṃ caritam anupaśyāmi kuśalaṃ vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 6.2 śrībhadrabāhucaritam yathā jñātaṃ gurūktitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 41.1 uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ /
BhāgPur, 1, 11, 21.2 gāyanti cottamaślokacaritānyadbhutāni ca //
BhāgPur, 1, 18, 15.2 harerudāraṃ caritaṃ viśuddhaṃ śuśrūṣatāṃ no vitanotu vidvan //
BhāgPur, 1, 19, 22.2 ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaścaritāni viṣṇoḥ //
BhāgPur, 3, 5, 7.2 mano na tṛpyaty api śṛṇvatāṃ naḥ suślokamauleś caritāmṛtāni //
BhāgPur, 3, 13, 3.1 caritaṃ tasya rājarṣer ādirājasya sattama /
BhāgPur, 3, 14, 29.2 ājñākarī yasya piśācacaryā aho vibhūmnaś caritaṃ viḍambanam //
BhāgPur, 3, 15, 17.1 vaimānikāḥ salalanāś caritāni śaśvad gāyanti yatra śamalakṣapaṇāni bhartuḥ /
BhāgPur, 3, 16, 21.1 yas tāṃ viviktacaritair anuvartamānāṃ nātyādriyat paramabhāgavataprasaṅgaḥ /
BhāgPur, 3, 22, 39.1 etat ta ādirājasya manoś caritam adbhutam /
BhāgPur, 4, 8, 57.1 svecchāvatāracaritair acintyanijamāyayā /
BhāgPur, 4, 12, 44.3 dhruvasyoddāmayaśasaścaritaṃ saṃmataṃ satām //
BhāgPur, 4, 12, 48.2 sāyaṃ ca puṇyaślokasya dhruvasya caritaṃ mahat //
BhāgPur, 4, 23, 30.2 kīrtitaṃ tasya caritamuddāmacaritasya te //
BhāgPur, 4, 23, 30.2 kīrtitaṃ tasya caritamuddāmacaritasya te //
BhāgPur, 4, 23, 37.2 vainyasya caritaṃ puṇyaṃ śṛṇuyācchrāvayetpaṭhet //
BhāgPur, 4, 23, 39.1 anudinamidamādareṇa śṛṇvanpṛthucaritaṃ prathayanvimuktasaṅgaḥ /
BhāgPur, 4, 25, 9.2 purañjanasya caritaṃ nibodha gadato mama //
BhāgPur, 10, 1, 1.3 rājñāṃ cobhayavaṃśyānāṃ caritaṃ paramādbhutam //
BhāgPur, 10, 1, 14.3 pratyarcya kṛṣṇacaritaṃ kalikalmaṣaghnaṃ vyāhartumārabhata bhāgavatapradhānaḥ //
BhāgPur, 11, 2, 5.1 bhūtānāṃ devacaritaṃ duḥkhāya ca sukhāya ca /
BhāgPur, 11, 6, 24.1 yāni te caritānīśa manuṣyāḥ sādhavaḥ kalau /
Bhāratamañjarī
BhāMañj, 1, 198.1 astīkacaritaṃ śrutvā pavitrāṃ bhāratīṃ kathām /
BhāMañj, 1, 575.2 roddhuṃ śaśāka na manaḥ prasṛtaṃ priyasya ko vā vidhātṛcaritaṃ parimārṣṭumīśaḥ //
BhāMañj, 1, 860.1 sa nānādeśacaritaṃ kathayitvā manoramam /
BhāMañj, 1, 949.2 caritaṃ śrotumicchāmi rājñastasya purodhasaḥ //
BhāMañj, 1, 1224.1 dasyubhiḥ pāpacaritairdurbalasya balādhikaiḥ /
BhāMañj, 1, 1314.2 rāmādicarite loko babhūva śithilādaraḥ //
BhāMañj, 1, 1384.2 āpannatrāṇavimukhaṃ caritaṃ na mahātmanām //
BhāMañj, 5, 479.2 papraccha cārairanviṣya caritaṃ kaiṭabhadviṣaḥ //
BhāMañj, 5, 536.1 caritaṃ vikramodāraṃ gāyanti tridaśāṅganāḥ /
BhāMañj, 7, 195.2 bālo 'pyabālacaritaḥ kākutstham avikramaḥ //
BhāMañj, 7, 529.2 saumadatteśca caritaṃ praśaśaṃsuḥ surā divi //
BhāMañj, 11, 59.2 niryayau raudracarito drauṇirbhairavavigrahaḥ //
BhāMañj, 13, 695.1 evaṃ kṛtaghnacarito gautamaḥ sugatavratam /
BhāMañj, 13, 1448.1 praṇamyā brāhmaṇā eva pavitracaritavratāḥ /
BhāMañj, 13, 1608.2 nṛśaṃsaḥ kāmacaritaścauro vedavivarjitaḥ //
BhāMañj, 13, 1711.1 subhage kena tapasā dānena caritena vā /
BhāMañj, 13, 1735.2 śaśaṃsa puṇyaṃ caritaṃ varārādhanadaivatam //
BhāMañj, 14, 4.2 saṃsārāsāracaritaṃ munibhyaḥ śrutavānasi //
BhāMañj, 14, 215.2 śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja //
BhāMañj, 18, 32.2 nṛpatibhirabhito 'bhivandyamānaḥ sitacaritaḥ sa rarāja rājacandraḥ //
BhāMañj, 19, 37.1 śrutveti vainyacaritaṃ vismito janamejayaḥ /
Gītagovinda
GītGov, 6, 1.2 taccaritam govinde manasijamande sakhī prāha //
GītGov, 9, 1.2 anucintitaharicaritām kalahāntaritām uvāca sakhī //
GītGov, 9, 16.2 sukhayatu rasikajanam haricaritam //
Hitopadeśa
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Kathāsaritsāgara
KSS, 1, 1, 48.1 vidyādharāṇāṃ caritam atas te varṇayāmy aham /
KSS, 1, 1, 51.2 vidyādharāṇāṃ saptānāmapūrvaṃ caritādbhutam //
KSS, 1, 4, 83.1 acintyaṃ śīlaguptānāṃ caritaṃ kulayoṣitām /
KSS, 1, 6, 7.1 ājanmacaritaṃ tāvacchaṃsa me kurvanugraham /
KSS, 1, 8, 20.1 naravāhanadattasya caritaṃ śiṣyayoḥ kṛte /
KSS, 1, 8, 35.2 nṛpatiragānnijanagaraṃ naravāhanadattacaritamayīm //
KSS, 2, 4, 189.1 tataḥ siddhādicaritaṃ tanmatvādbhutakārakam /
KSS, 2, 5, 195.1 iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate /
KSS, 3, 2, 27.2 paśyantī rāmacarite sītāṃ sehe nijavyathām //
KSS, 4, 2, 146.1 ko hi nirvyājamittrāṇāṃ caritaṃ cintayiṣyati /
KSS, 4, 2, 257.1 evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām /
KSS, 5, 2, 225.1 vicitracaritollekhacamatkāritacetanam /
KSS, 5, 2, 290.2 taistaiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattastadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ //
KSS, 5, 3, 286.1 iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam /
Mukundamālā
MukMā, 1, 23.1 mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyānyadākhyānajātam /
Narmamālā
KṣNarm, 1, 6.1 hāsāyātītakāyasthacaritaṃ kartumīritaḥ /
KṣNarm, 2, 113.1 api nāma sa jāyeta pavitracaritaḥ kṣitau /
KṣNarm, 3, 113.1 iti diviraniyogivrātaduśceṣṭitānāṃ kusṛticaritacarcā narmamālā kṛteyam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 673.0 na daivacaritaṃ caret iti nyāyāt //
Rājanighaṇṭu
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, Rogādivarga, 34.2 viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi //
Skandapurāṇa
SkPur, 20, 36.1 hastināṃ caritaṃ yacca naranāryośca lakṣaṇam /
SkPur, 20, 37.1 bhūtagrāmacikitsāṃ ca mātṝṇāṃ caritaṃ ca yat /
Āryāsaptaśatī
Āsapt, 2, 322.1 nāhaṃ vadāmi sutanu tvam aśīlā vā pracaṇḍacaritā vā /
Āsapt, 2, 376.1 pūrvair eva caritair jarato 'pi pūjyatā bhavataḥ /
Āsapt, 2, 622.1 sambhavati na khalu rakṣā sarasānāṃ prakṛticapalacaritānām /
Śukasaptati
Śusa, 23, 7.2 kuṭṭinīcaritaṃ śrutvā tadvicāryaṃ tvarānvitāḥ //
Śusa, 23, 25.1 ityevamādi samagraṃ veśyānugaṃ caritaṃ śikṣitam /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 58.3 smṛtvā ca pāpacaritam iha janmani yat kṛtam //
GokPurS, 7, 9.3 teṣāṃ trijanmacaritaṃ pāpaṃ naśyaty asaṃśayam //
Haribhaktivilāsa
HBhVil, 1, 60.3 satyavāk puṇyacarito 'dabhradhīr dambhavarjitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 217.2 āścaryaprāptā bhikṣavo 'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhajñānāvatārakā buddhajñānasaṃdarśakāḥ //
SDhPS, 18, 148.1 yāvantaśca kecit trisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 83.1 viṣṇoścaritamityuktaṃ yattvayā paripṛcchitam /
SkPur (Rkh), Revākhaṇḍa, 37, 22.1 devatīrthasya caritaṃ devalokaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 42, 2.2 pippalādasya caritaṃ śrotumicchāmyahaṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 67, 98.2 ya idaṃ śṛṇuyādbhaktyā caritaṃ dānavasya ca //
SkPur (Rkh), Revākhaṇḍa, 111, 2.2 skandasya caritaṃ sarvamājanma dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 153, 5.1 caritaṃ tasya devasya purāṇe yacchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 181, 18.1 evambhūtasya tasyāpi krodhasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 192, 5.2 saṃkṣepāt kathayiṣyāmi sādhyasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 212, 1.2 athānyat sampravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 213, 1.2 punar anyat pravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 214, 1.2 caturthaṃ sampravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 218, 3.2 caritaṃ śrotum icchāmi kathyamānaṃ tvayānagha //
SkPur (Rkh), Revākhaṇḍa, 220, 4.2 āścaryabhūtaṃ lokeṣu narmadācaritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 229, 5.1 narmadācaritaṃ puṇyaṃ śṛṇu tasyāsti yatphalam /
SkPur (Rkh), Revākhaṇḍa, 229, 7.1 carite tu śrute devyā labhate tādṛśaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 229, 8.2 ādimadhyāvasānena narmadācaritaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 229, 23.1 lekhāpayitvā sakalaṃ narmadācaritaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 232, 3.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 232, 12.2 narmadācaritaṃ puṇyaṃ triṣu lokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 232, 24.1 idaṃ pavitramatulaṃ revāyāścaritaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 26.2 śrutvā sakṛcca revāyāścaritaṃ tatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 232, 35.2 narmadācaritaṃ śṛṇvaṃstāmabdaṃ yo 'bhiṣevate //
SkPur (Rkh), Revākhaṇḍa, 232, 42.1 tatphalaṃ samavāpnoti narmadācarite śubhe /
SkPur (Rkh), Revākhaṇḍa, 232, 44.2 narmadācaritaṃ śrutvā tatpuṇyaṃ sakalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 232, 48.2 pustakaṃ pūjayedyastu narmadācaritasya tu //
SkPur (Rkh), Revākhaṇḍa, 232, 50.1 lekhayitvā ca sakalaṃ revācaritamuttamam /