Occurrences

Kāṭhakagṛhyasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Daśakumāracarita
Matsyapurāṇa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
Vārāhagṛhyasūtra
VārGS, 5, 9.7 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājyaṃ vājinaṃ dadhe 'ham /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 30.0 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samṛddham anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'ham //
Ṛgveda
ṚV, 4, 7, 9.1 kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam /
ṚV, 6, 61, 8.1 yasyā ananto ahrutas tveṣaś cariṣṇur arṇavaḥ /
ṚV, 8, 1, 28.1 tvam puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya sam piṇak /
ṚV, 8, 23, 1.2 cariṣṇudhūmam agṛbhītaśociṣam //
ṚV, 10, 59, 9.2 kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 88, 11.2 yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā //
ṚV, 10, 88, 13.2 nakṣatram pratnam aminac cariṣṇu yakṣasyādhyakṣaṃ taviṣam bṛhantam //
Mahābhārata
MBh, 7, 172, 68.2 kāmo brahmā brahma ca brāhmaṇāśca tvatsambhūtaṃ sthāsnu cariṣṇu cedam //
MBh, 12, 245, 7.2 saptabhistvanvitaḥ sūkṣmaiścariṣṇur ajarāmaraḥ //
Manusmṛti
ManuS, 1, 56.1 yadāṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca /
Daśakumāracarita
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
Matsyapurāṇa
MPur, 2, 26.1 avijñeyam avijñātaṃ jagat sthāsnu cariṣṇu ca /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 41.2 dravyaṃ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 11, 4.1 upahūtaṃ cariṣṇu bhuvanam upa māṃ cariṣṇu bhuvanaṃ hvayatām /
ŚāṅkhŚS, 1, 11, 4.1 upahūtaṃ cariṣṇu bhuvanam upa māṃ cariṣṇu bhuvanaṃ hvayatām /