Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 9, 22.1 āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca /
Rām, Bā, 18, 7.2 tathābhūtā hi sā caryā na śāpas tatra mucyate //
Rām, Bā, 38, 6.1 tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ /
Rām, Ay, 26, 13.2 vanavāsasya śūrasya caryā hi mama rocate //
Rām, Ay, 46, 41.1 tvatkṛte na mayā prāptaṃ rathacaryākṛtaṃ sukham /
Rām, Yu, 47, 32.2 dvāreṣu caryāgṛhagopureṣu sunirvṛtāstiṣṭhata nirviśaṅkāḥ //
Rām, Yu, 48, 8.2 rākṣasāścāpi tiṣṭhantu caryāgopuramūrdhasu //
Rām, Yu, 49, 33.2 dvārāṇyādāya laṅkāyāścaryāścāpyatha saṃkramān //
Rām, Yu, 55, 64.2 vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣair avakīryamāṇaḥ //
Rām, Yu, 55, 124.2 babhañja caryāgṛhagopurāṇi prākāram uccaṃ tam apātayacca //
Rām, Yu, 62, 6.1 gopurāṭṭapratolīṣu caryāsu vividhāsu ca /
Rām, Utt, 65, 22.2 bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge //
Rām, Utt, 83, 9.2 lakṣmaṇenābhiguptā ca hayacaryā pravartitā //
Rām, Utt, 85, 2.1 tāṃ sa śuśrāva kākutsthaḥ pūrvacaryāṃ tatastataḥ /
Rām, Utt, 87, 18.1 bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā /