Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Rasārṇava
Ānandakanda
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
Atharvaveda (Śaunaka)
AVŚ, 12, 1, 55.1 ado yad devi prathamānā purastād devair uktā vyasarpo mahitvam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
Gopathabrāhmaṇa
GB, 2, 2, 12, 5.0 atha visṛpya vaipruṣān homāñ juhoti drapsaś caskandeti //
Jaiminīyabrāhmaṇa
JB, 1, 1, 16.0 yathā kumāro jātaḥ stanam abhipadyeta tathā tiryaṅ visarpati //
Kāṭhakagṛhyasūtra
KāṭhGS, 31, 2.4 indrāṇī cakre kaṅkataṃ sa sīmantaṃ visarpatu /
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 2.1 purā krūrasya visṛpo virapśina udādāya pṛthivīṃ jīradānum /
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.8 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajante //
Vaitānasūtra
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 28.1 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīvadānum /
Vārāhagṛhyasūtra
VārGS, 16, 8.1 indrāṇī cakre kaṅkataṃ sa sīmantaṃ visarpatu /
Āpastambaśrautasūtra
ĀpŚS, 16, 34, 4.11 duhāṃ te dyauḥ pṛthivī payo 'jagaras tvā sodako visarpatu /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
Carakasaṃhitā
Ca, Sū., 17, 45.2 sthānādādāya gātreṣu yatra yatra visarpati //
Ca, Sū., 17, 88.2 visarpatyaniśaṃ duḥkhāddahatyagnirivālajī //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Indr., 6, 12.1 śvayathuryasya kukṣistho hastapādaṃ visarpati /
Mahābhārata
MBh, 1, 219, 2.2 samudvignā visasṛpustathānyā bhūtajātayaḥ //
MBh, 1, 223, 8.1 ūrdhvaṃ cādhaśca gacchanti visarpanti ca pārśvataḥ /
MBh, 3, 50, 24.1 atha haṃsā visasṛpuḥ sarvataḥ pramadāvane /
MBh, 3, 108, 10.1 sā babhūva visarpantī tridhā rājan samudragā /
MBh, 3, 146, 48.2 bhayād visasṛpuḥ sarve śakṛnmūtraṃ ca susruvuḥ //
MBh, 3, 234, 19.2 visarpamāṇā bhallaiś ca vāryante savyasācinā //
MBh, 7, 85, 27.1 droṇasya ca vyadṛśyanta visarpanto mahāśarāḥ /
MBh, 7, 131, 117.2 rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ //
MBh, 7, 136, 7.2 rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ //
MBh, 8, 33, 66.2 rūpeṇa cātiriktena śabdena ca visarpatā /
MBh, 13, 61, 81.1 yathāpsu patitaḥ śakra tailabindur visarpati /
MBh, 13, 61, 81.2 tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati //
Rāmāyaṇa
Rām, Bā, 42, 7.2 vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam //
Rām, Ay, 6, 27.1 janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ /
Rām, Ay, 74, 19.1 visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ /
Rām, Ki, 55, 21.1 sūryāṃśudagdhapakṣatvān na śaknomi visarpitum /
Rām, Ki, 62, 2.1 kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 45.1 dehe śīghraṃ visarpanti te 'ntarantaḥsthitā bahiḥ /
AHS, Nidānasthāna, 13, 52.1 yaṃ yaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ /
AHS, Utt., 31, 13.2 doṣaiḥ pittolbaṇair mandair visarpati visarpavat //
AHS, Utt., 35, 64.1 visarpati ghanāpāye tad agastyo hinasti ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 153.1 sarvathālaṃ visarpantyā prasaṅgakathayānayā /
BKŚS, 15, 34.1 tayā saha visarpantyā vivāhakathayānayā /
BKŚS, 21, 141.2 vraṇair iva visarpadbhiḥ kvāpītaṃ puruṣāyuṣam //
Matsyapurāṇa
MPur, 127, 5.2 gaurāśvena tu raukmeṇa syandanena visarpati //
Suśrutasaṃhitā
Su, Śār., 2, 36.3 visarpatyārtavaṃ nāryāstathā puṃsāṃ samāgame //
Su, Cik., 25, 11.1 kaphāsṛkkṛmisambhūtaḥ sa visarpannitastataḥ /
Su, Cik., 37, 60.2 prasāritaiḥ sarvagātraistathā vīryaṃ visarpati //
Su, Ka., 5, 7.2 sa pittabāhulyaviṣāddaṃśo dāhādvisarpate //
Su, Utt., 7, 32.1 mṛdyamāne ca nayane maṇḍalaṃ tadvisarpati /
Su, Utt., 17, 72.1 pūryate śoṇitenākṣi sirāvedhādvisarpatā /
Su, Utt., 47, 5.2 harṣadaṃ ca vyavāyitvādvikāśitvādvisarpati //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 32.2 madhye kāmayamānānām akāmeva visarpati //
BhāgPur, 4, 1, 31.2 bhavitāro 'ṅga bhadraṃ te visrapsyanti ca te yaśaḥ //
BhāgPur, 8, 7, 19.1 tadugravegaṃ diśi diśy upary adho visarpadutsarpadasahyamaprati /
BhāgPur, 8, 8, 19.2 tatastato nūpuravalguśiñjitair visarpatī hemalateva sā babhau //
Garuḍapurāṇa
GarPur, 1, 163, 9.2 yaṃyaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ //
Hitopadeśa
Hitop, 1, 5.3 asminn eva kāle citragrīvanāmā kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa /
Rasārṇava
RArṇ, 12, 215.1 tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati /
Ānandakanda
ĀK, 1, 23, 429.2 tailaṃ ca golakākāraṃ ghṛtaṃ tena visarpati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 8.2, 3.0 vidhamyante visarpante //