Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 8.5 tasmin sadasi vistīrṇe munīnāṃ bhāvitātmanām //
MBh, 1, 1, 50.1 vistīryaitan mahajjñānam ṛṣiḥ saṃkṣepam abravīt /
MBh, 1, 2, 243.2 śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ vistīrṇaṃ lavaṇajalaṃ yathā plavena //
MBh, 1, 19, 14.2 agādhapāraṃ vistīrṇam aprameyaṃ saritpatim //
MBh, 1, 19, 16.2 vistīrṇaṃ dadṛśatur ambaraprakāśaṃ te 'gādhaṃ nidhim urum ambhasām anantam //
MBh, 1, 81, 8.1 tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ /
MBh, 1, 126, 1.4 viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ //
MBh, 1, 159, 3.6 svair guṇair vistṛtaṃ śrīmad yaśo 'gryaṃ bhūrivarcasām /
MBh, 2, 7, 2.1 vistīrṇā yojanaśataṃ śatam adhyardham āyatā /
MBh, 2, 10, 1.3 vistīrṇā saptatiścaiva yojanāni sitaprabhā //
MBh, 2, 39, 10.1 tasya padmapratīkāśe svabhāvāyatavistṛte /
MBh, 3, 40, 14.2 mūkasya gātre vistīrṇe śailasaṃhanane tadā //
MBh, 3, 61, 107.2 suśītatoyāṃ vistīrṇāṃ hradinīṃ vetasair vṛtām //
MBh, 3, 145, 18.2 viśālaśākhāṃ vistīrṇām atidyutisamanvitām //
MBh, 3, 146, 42.2 suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam //
MBh, 3, 147, 34.2 śatayojanavistīrṇam arṇavaṃ sahasāplutaḥ //
MBh, 3, 155, 54.2 citrān kalāpān vistīrya savilāsān madālasān /
MBh, 3, 185, 17.1 dviyojanāyatā vāpī vistṛtā cāpi yojanam /
MBh, 3, 186, 82.1 śākhāyāṃ tasya vṛkṣasya vistīrṇāyāṃ narādhipa /
MBh, 3, 193, 15.2 bahuyojanavistīrṇo bahuyojanam āyataḥ //
MBh, 3, 194, 14.2 bahuyojanavistīrṇe bahuyojanam āyate //
MBh, 3, 266, 44.1 anekaśatavistīrṇaṃ yojanānāṃ mahodadhim /
MBh, 3, 266, 57.3 śatayojanavistīrṇaṃ nihatya jalarākṣasīm //
MBh, 3, 267, 29.1 vistīrṇaṃ caiva naḥ sainyaṃ hanyācchidreṣu vai paraḥ /
MBh, 4, 1, 10.4 kuntirāṣṭraṃ ca vistīrṇaṃ surāṣṭrāvantayastathā /
MBh, 5, 14, 6.1 samudraṃ ca samāsādya bahuyojanavistṛtam /
MBh, 5, 14, 7.2 śatayojanavistīrṇaṃ tāvad evāyataṃ śubham //
MBh, 5, 19, 31.1 eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān /
MBh, 5, 46, 4.1 sudhāvadātāṃ vistīrṇāṃ kanakājirabhūṣitām /
MBh, 5, 145, 18.1 na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ /
MBh, 5, 180, 7.1 manasā vihite puṇye vistīrṇe nagaropame /
MBh, 7, 63, 21.1 dīrgho dvādaśagavyūtiḥ paścārdhe pañca vistṛtaḥ /
MBh, 7, 131, 119.1 pravṛddhadhvajamaṇḍūkāṃ bherīvistīrṇakacchapām /
MBh, 9, 5, 9.2 puṣṭaśliṣṭāyatabhujaṃ suvistīrṇaghanorasam //
MBh, 12, 53, 5.2 prahāsa iva vistīrṇaḥ śuśruve tasya veśmanaḥ //
MBh, 12, 112, 12.2 prārthayiṣye tu tat karma yena vistīryate yaśaḥ //
MBh, 12, 118, 15.2 tasya vistīryate rājyaṃ jyotsnā grahapater iva //
MBh, 12, 145, 4.1 tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam /
MBh, 12, 162, 24.2 tasya vistīryate rāṣṭraṃ jyotsnā grahapater iva //
MBh, 12, 271, 31.1 vāpyaḥ punar yojanavistṛtāstāḥ krośaṃ ca gambhīratayāvagāḍhāḥ /
MBh, 12, 322, 16.2 vistīrṇaiṣā kathā rājañśrutā me pitṛsaṃnidhau /
MBh, 13, 11, 16.1 vistīrṇakūlahradaśobhitāsu tapasvisiddhadvijasevitāsu /
MBh, 13, 106, 32.1 niṣkaikakaṇṭham adadaṃ yojanāyataṃ tad vistīrṇaṃ kāñcanapādapānām /