Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 19.1 ahorātreṇa caikena ṣoḍaśāṅgulavistṛtaḥ /
MPur, 16, 24.2 te 'pi tasyāyatāḥ kāryāścaturaṅgulavistṛtāḥ //
MPur, 35, 9.1 tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ /
MPur, 58, 8.2 vitastimātrā yoniḥ syātṣaṭsaptāṅgulivistṛtā //
MPur, 93, 7.2 gartasyottarapūrveṇa vitastidvayavistṛtām //
MPur, 93, 93.1 dvihastavistṛtaṃ tadvaccaturhastāyataṃ punaḥ /
MPur, 93, 124.1 vitastimātrā yoniḥ syātṣaṭsaptāṅgulavistṛtā /
MPur, 108, 9.1 pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam /
MPur, 111, 8.1 pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam /
MPur, 113, 12.3 caturviṃśatsahasrāṇi vistīrṇaḥ sa caturdiśam //
MPur, 113, 19.2 caturviṃśatsahasrāṇi vistīrṇo yojanaiḥ samaḥ //
MPur, 113, 21.2 dve dve sahasre vistīrṇā yojanairdakṣiṇottaram //
MPur, 113, 40.2 praviṣṭaḥ ṣoḍaśādhastādaṣṭāviṃśativistṛtaḥ //
MPur, 114, 10.2 tiryagūrdhvaṃ tu vistīrṇaḥ sahasrāṇi daśaiva tu //
MPur, 123, 11.2 etau janapadau dvau tu gomedasya tu vistṛtau //
MPur, 123, 15.1 parimaṇḍalasahasrāṇi vistīrṇaḥ saptaviṃśatiḥ /
MPur, 124, 6.1 asya bhāratavarṣasya viṣkambhāttulyavistṛtam /
MPur, 128, 71.2 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī //
MPur, 128, 82.1 sarvatasteṣu vistīrṇo vṛttākāra ivocchritaḥ /
MPur, 135, 2.1 ilāvṛtamiti khyātaṃ tadvarṣaṃ vistṛtāyatam /
MPur, 136, 12.1 dviyojanāyatāṃ dīrghāṃ pūrṇayojanavistṛtām /
MPur, 139, 16.1 kumudālaṃkṛte haṃso yathā sarasi vistṛte /
MPur, 139, 17.1 viṣṇoryathā ca vistīrṇe hāraścorasi saṃsthitaḥ /
MPur, 139, 38.1 rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu /
MPur, 148, 40.1 śuklāmbarapariṣkāraṃ caturyojanavistṛtam /
MPur, 153, 108.1 tadā jambho'bhavacchailo daśayojanavistṛtaḥ /
MPur, 153, 161.1 caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam /
MPur, 153, 203.2 cikṣepa dānavendrāya pañcayojanavistṛtam //
MPur, 154, 121.2 nivedite svayaṃ haime himaśaile na vistṛte //
MPur, 154, 439.2 dadhre sarabhasaṃ svidyadvistīrṇamukhapaṅkajam //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 159, 2.2 śākhābhidhāḥ samākhyātāḥ ṣaṭsu vaktreṣu vistṛtāḥ //
MPur, 161, 38.1 tato'paśyata vistīrṇāṃ divyāṃ ramyāṃ manoramām /
MPur, 161, 39.1 vistīrṇāṃ yojanaśataṃ śatamadhyardhamāyatām /
MPur, 161, 39.2 vaihāyasīṃ kāmagamāṃ pañcayojanavistṛtām //
MPur, 168, 7.2 kṣayājjalanidheśchidramabhavadvistṛtaṃ nabhaḥ //
MPur, 169, 2.1 yasminhiraṇmaye padme bahuyojanavistṛtam /
MPur, 170, 21.1 svapanneva tataḥ śrīmān bahuyojanavistṛtam /
MPur, 172, 39.2 anantaraśmibhiryukte vistīrṇe merugahvare //