Occurrences

Śatapathabrāhmaṇa
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Rājanighaṇṭu
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 12.1 sā ha vāk paroktā visiṣmiye /
Buddhacarita
BCar, 5, 21.1 gaganaṃ khagavadgate ca tasmin nṛvaraḥ saṃjahṛṣe visismiye ca /
BCar, 6, 64.1 tataḥ kumāraśca sa cāśvagopastasmiṃstathā yāti visismiyāte /
BCar, 10, 3.2 visismiye tatra janastadānīṃ sthāṇuvratasyeva vṛṣadhvajasya //
BCar, 11, 73.2 parivrajantaṃ tamudīkṣya vismito nṛpo 'pi vavrāja puriṃ girivrajam //
Lalitavistara
LalVis, 10, 9.4 atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṃ gāthāmabhāṣata //
LalVis, 12, 20.1 na kulena na gotreṇa kumāro mama vismitaḥ /
LalVis, 12, 84.4 sarvaśca śākyagaṇo vismito 'bhūd āścaryaprāpta āścaryaṃ bhoḥ /
Mahābhārata
MBh, 1, 1, 63.9 taṃ dṛṣṭvā vismito bhūtvā prāñjaliḥ praṇataḥ sthitaḥ /
MBh, 1, 20, 2.3 dṛṣṭvā kṛṣṇaṃ tu pucchaṃ sā vājirājasya vismitā /
MBh, 1, 26, 40.1 tacchrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ /
MBh, 1, 29, 21.1 tatra taṃ sarvabhūtāni vismitānyabruvaṃstadā /
MBh, 1, 45, 1.2 sūtasya vacanaṃ śrutvā śaunakaḥ prāha vismitaḥ /
MBh, 1, 57, 60.2 vismitā cābravīt kanyā vrīḍitā ca manasvinī //
MBh, 1, 61, 88.41 śaktiṃ śakro 'dadat tasmai vismitaścedam abravīt /
MBh, 1, 78, 12.2 krīḍamānān suviśrabdhān vismitā cedam abravīt //
MBh, 1, 88, 12.20 yajñavāṭaṃ mṛgagaṇaiḥ praviśya bhṛśavismitā /
MBh, 1, 92, 28.1 tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā /
MBh, 1, 94, 25.2 abhavad vismito rājā karma dṛṣṭvātimānuṣam //
MBh, 1, 96, 33.2 vismitāḥ samapadyanta sādhu sādhviti cābruvan //
MBh, 1, 96, 53.67 vismitaścaiva hṛṣṭaśca tasyānugrahabuddhimān /
MBh, 1, 99, 11.5 vismitā vyathitā caiva prādām ātmānam eva ca /
MBh, 1, 104, 9.2 vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam /
MBh, 1, 104, 20.1 śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt /
MBh, 1, 105, 6.2 pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi //
MBh, 1, 114, 63.1 tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ /
MBh, 1, 117, 33.3 kauravāḥ sahasotpatya sādhu sādhviti vismitāḥ //
MBh, 1, 122, 18.7 dadau tataḥ kumārāṇāṃ vismitānām avismitaḥ /
MBh, 1, 124, 25.2 gandharvanagarākāraṃ prekṣya te vismitābhavan //
MBh, 1, 142, 1.3 vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha //
MBh, 1, 142, 2.1 tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā /
MBh, 1, 145, 7.13 prahasan bhīmasenāya vismitastasya karmaṇā /
MBh, 1, 152, 11.1 tataste vismitāḥ sarve karma dṛṣṭvātimānuṣam /
MBh, 1, 154, 22.6 vyasmayanta janāḥ sarve yajñasenasya bāndhavāḥ /
MBh, 1, 165, 14.2 puṣṭāyataśirogrīvāṃ vismitaḥ so 'bhivīkṣya tām /
MBh, 1, 176, 29.12 niveśya prāṅmukhīṃ hṛṣṭāṃ vismitākṣāḥ prasādhikāḥ /
MBh, 1, 180, 16.17 visismiye cāpi bhayaṃ vihāya tasthau dhanur gṛhya mahendrakarmā //
MBh, 1, 181, 33.2 yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ //
MBh, 1, 186, 12.2 yathānupūrvyā viviśur narāgryās tadā mahārheṣu na vismayantaḥ //
MBh, 1, 189, 10.1 dṛṣṭvā ca tad vismitāste babhūvus teṣām indrastatra śūro jagāma /
MBh, 1, 189, 38.3 tān pūrvendrān evam īkṣyābhirūpān prīto rājā drupado vismitaśca /
MBh, 1, 192, 17.2 uvāca diṣṭyā kuravo vardhanta iti vismitaḥ /
MBh, 2, 1, 11.1 yāṃ kṛtāṃ nānukuryuste mānavāḥ prekṣya vismitāḥ /
MBh, 2, 19, 32.2 upatasthe jarāsaṃdho vismitaścābhavat tadā //
MBh, 2, 22, 19.2 rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ //
MBh, 2, 28, 20.1 taṃ dṛṣṭvā vismito rājā jagāma śirasā kavim /
MBh, 2, 46, 34.1 uvāca sahadevastu tatra māṃ vismayann iva /
MBh, 3, 10, 17.2 tad indraḥ surabhīvākyaṃ niśamya bhṛśavismitaḥ /
MBh, 3, 23, 3.2 antarhitaṃ māyayābhūt tato 'haṃ vismito 'bhavam //
MBh, 3, 51, 27.2 tasthur vigatasaṃkalpā vismitā rūpasampadā //
MBh, 3, 52, 18.2 damayantī nalaṃ vīram abhyabhāṣata vismitā //
MBh, 3, 53, 17.2 vismitāścābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ //
MBh, 3, 54, 27.3 vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam //
MBh, 3, 61, 92.1 sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā /
MBh, 3, 62, 22.2 āropya vismitā rājan damayantīm apṛcchata //
MBh, 3, 63, 12.1 sa dṛṣṭvā vismitas tasthāvātmānaṃ vikṛtaṃ nalaḥ /
MBh, 3, 73, 13.2 tad adbhutatamaṃ dṛṣṭvā vismitāham ihāgatā //
MBh, 3, 103, 17.2 vismitāśca viṣaṇṇāśca babhūvuḥ sahitāḥ surāḥ //
MBh, 3, 149, 6.2 visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ //
MBh, 3, 164, 36.2 tathā bhrānte rathe rājan vismitaś cedam abravīt //
MBh, 3, 187, 43.2 dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase //
MBh, 3, 189, 31.2 vismitāḥ samapadyanta purāṇasya nivedanāt //
MBh, 3, 199, 28.1 ahiṃseti yad uktaṃ hi puruṣair vismitaiḥ purā /
MBh, 3, 218, 15.3 avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ //
MBh, 3, 248, 11.2 vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ //
MBh, 3, 268, 28.2 rākṣasā vismitā rājan sastrīvṛddhāḥ samantataḥ //
MBh, 3, 296, 43.3 śramārtastad upāgamya saro dṛṣṭvātha vismitaḥ //
MBh, 4, 23, 15.1 taṃ vismayantī śanakaiḥ saṃjñābhir idam abravīt /
MBh, 4, 24, 1.3 atyāhitaṃ cintayitvā vyasmayanta pṛthagjanāḥ //
MBh, 4, 53, 11.2 miśritān samare dṛṣṭvā vyasmayanta raṇe janāḥ //
MBh, 4, 53, 22.1 vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ /
MBh, 4, 59, 22.1 vismitānyatha bhūtāni tau dṛṣṭvā saṃyuge tadā /
MBh, 5, 15, 6.1 nahuṣastāṃ tato dṛṣṭvā vismito vākyam abravīt /
MBh, 5, 130, 9.2 tato vaiśravaṇaḥ prīto vismitaḥ samapadyata //
MBh, 6, BhaGī 11, 22.2 gandharvayakṣāsurasiddhasaṃghā vīkṣante tvā vismitāścaiva sarve //
MBh, 6, 50, 57.2 mārgāṃśca carataścitrān vyasmayanta raṇe janāḥ //
MBh, 6, 91, 63.2 divi devāḥ sagandharvā munayaścāpi vismitāḥ //
MBh, 7, 1, 15.1 vismitāśca prahṛṣṭāśca kṣatradharmaṃ niśāmya te /
MBh, 7, 26, 8.1 śakrasakhyād dvipabalair vayasā cāpi vismitam /
MBh, 7, 57, 32.2 vismitaḥ saha kṛṣṇena kṣipto bāṇa ivātyagāt //
MBh, 7, 60, 7.1 tataḥ śirobhir avaniṃ spṛṣṭvā sarve ca vismitāḥ /
MBh, 7, 64, 50.2 lāghavāt pāṇḍuputrasya vyasmayanta pare janāḥ //
MBh, 7, 78, 22.2 nyavedayat keśavāya vismitaḥ śvetavāhanaḥ //
MBh, 7, 99, 17.2 dhanuścāsya raṇe chittvā vismayann arjunaṃ yayau //
MBh, 7, 118, 39.1 apūjayanta taṃ devā vismitāstasya karmabhiḥ /
MBh, 7, 119, 21.2 devadānavagandharvān vijetāro hyavismitāḥ /
MBh, 7, 122, 52.2 sārathestu rathasthasya kāśyapeyasya vismitāḥ //
MBh, 7, 150, 92.2 viveśa vasudhāṃ bhittvā surāstatra visismiyuḥ //
MBh, 7, 161, 25.2 vismitāścābhavan kecit kecid āsann amarṣitāḥ //
MBh, 7, 163, 24.3 parākramaṃ tayor yodhā dadṛśustaṃ suvismitāḥ //
MBh, 7, 164, 159.1 tam ete pratinandanti siddhāḥ sainyāśca vismitāḥ /
MBh, 8, 11, 7.2 tribhir vivyādha nārācair lalāṭe vismayann iva //
MBh, 8, 24, 41.3 parasparasya cāpaśyan sarve paramavismitāḥ //
MBh, 8, 39, 8.2 vyasmayanta mahārāja na cainaṃ prativīkṣitum /
MBh, 8, 63, 59.2 vismitāny abhavan rājan pūjayāṃcakrire ca tat //
MBh, 8, 64, 1.3 brahmarṣirājarṣisuparṇajuṣṭaṃ babhau viyad vismayanīyarūpam //
MBh, 8, 64, 2.2 sarve 'ntarikṣe dadṛśur manuṣyāḥ khasthāṃś ca tān vismayanīyarūpān //
MBh, 8, 64, 19.1 tad adbhutaṃ devamanuṣyasākṣikaṃ samīkṣya bhūtāni visiṣmiyur nṛpa /
MBh, 8, 68, 40.2 dhanaṃjayasyādhiratheś ca vismitāḥ praśaṃsamānāḥ prayayus tadā janāḥ //
MBh, 9, 10, 55.1 kṛtapratikṛtaṃ dṛṣṭvā śalyo vismitamānasaḥ /
MBh, 9, 36, 36.2 babhūva vismito rājan balaḥ śvetānulepanaḥ //
MBh, 9, 36, 38.1 kasmiṃśca kāraṇe tatra vismito yadunandanaḥ /
MBh, 9, 40, 34.2 vismitā mānuṣāścāsan dṛṣṭvā tāṃ yajñasaṃpadam //
MBh, 9, 56, 13.2 gadām alaghuvegāṃ tāṃ vismitaḥ saṃbabhūva ha //
MBh, 9, 61, 15.2 abhavan vismitā rājann arjunaścedam abravīt //
MBh, 10, 7, 41.2 yeṣāṃ vismayate nityaṃ bhagavān karmabhir haraḥ //
MBh, 12, 24, 24.2 tataḥ sa vismito bhrātur darśayāmāsa tau karau //
MBh, 12, 46, 2.2 apakrānto yato deva tena me vismitaṃ manaḥ //
MBh, 12, 54, 26.1 śītāṃśuścandra ityukte ko loke vismayiṣyati /
MBh, 12, 54, 26.2 tathaiva yaśasā pūrṇe mayi ko vismayiṣyati //
MBh, 12, 99, 5.2 ṛddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam //
MBh, 12, 124, 43.1 evam astviti taṃ prāha prahrādo vismitastadā /
MBh, 12, 149, 115.1 te vismitāḥ prahṛṣṭāśca putrasaṃjīvanāt punaḥ /
MBh, 12, 163, 21.1 tam āgataṃ dvijaṃ dṛṣṭvā vismito gautamo 'bhavat /
MBh, 12, 164, 1.2 giraṃ tāṃ madhurāṃ śrutvā gautamo vismitastadā /
MBh, 12, 164, 25.2 gautamo nagararddhiṃ tāṃ paśyan paramavismitaḥ //
MBh, 12, 173, 50.2 aho batāsi kuśalo buddhimān iti vismitaḥ //
MBh, 12, 185, 24.3 bhṛguṃ paramadharmātmā vismitaḥ pratyapūjayat //
MBh, 12, 211, 48.2 narapatir abhivīkṣya vismitaḥ punar anuyoktum idaṃ pracakrame //
MBh, 12, 263, 41.2 brāhmaṇaḥ kuṇḍadhārasya vismitaścābhavannṛpa //
MBh, 12, 315, 27.1 śukasyaitad vacaḥ śrutvā vyāsaḥ paramavismitaḥ /
MBh, 12, 319, 15.1 taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ /
MBh, 12, 319, 18.2 saṃbhrāntamanaso rājann āsan paramavismitāḥ /
MBh, 13, 2, 29.2 brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā //
MBh, 13, 4, 19.1 tataḥ sa vismito rājā gādhiḥ śāpabhayena ca /
MBh, 13, 5, 8.2 samaduḥkhasukhaṃ jñātvā vismitaḥ pākaśāsanaḥ //
MBh, 13, 7, 27.2 bhīṣmasya tad vacaḥ śrutvā vismitāḥ kurupuṃgavāḥ /
MBh, 13, 11, 3.2 kautūhalād vismitacārunetrā papraccha mātā makaradhvajasya //
MBh, 13, 12, 40.1 indrastu vismito hṛṣṭaḥ striyaṃ papraccha tāṃ punaḥ /
MBh, 13, 18, 45.3 proktāni munibhiḥ śrutvā vismayāmāsa pāṇḍavaḥ //
MBh, 13, 21, 6.1 tata utthāya sa munistadā paramavismitaḥ /
MBh, 13, 36, 11.2 yuddhaṃ pitā me hṛṣṭātmā vismitaḥ pratyapadyata //
MBh, 13, 41, 5.2 rūpeṇa vismitā ko 'sītyatha vaktum ihecchatī //
MBh, 13, 51, 41.1 tataḥ sa rājā nahuṣo vismitaḥ prekṣya dhīvarān /
MBh, 13, 53, 5.1 vismitau tau tu dṛṣṭvā taṃ tad āścaryaṃ vicintya ca /
MBh, 13, 81, 3.2 gāvo 'tha vismitāstasyā dṛṣṭvā rūpasya saṃpadam //
MBh, 13, 81, 4.3 vismitāḥ sma mahābhāge tava rūpasya saṃpadā //
MBh, 13, 83, 28.1 tato 'haṃ vismito rājan pratibuddho viśāṃ pate /
MBh, 13, 126, 22.2 vismito hṛṣṭalomā ca babhūvāsrāvilekṣaṇaḥ //
MBh, 13, 129, 55.1 na stambhī na ca mānī yo na pramatto na vismitaḥ /
MBh, 13, 154, 4.2 taṃ dṛṣṭvā vismitāḥ sarve vāsudevapurogamāḥ /
MBh, 14, 16, 25.1 vismitaścādbhutaṃ dṛṣṭvā kāśyapastaṃ dvijottamam /
MBh, 14, 30, 29.1 vismitaścāpi rājarṣir imāṃ gāthāṃ jagāda ha /
MBh, 14, 93, 59.2 stuvanto devadūtāśca sthitā dānena vismitāḥ //
MBh, 14, 95, 26.3 vismitā vacanaṃ prāhur idaṃ sarve mahārthavat //
MBh, 15, 38, 7.1 ityuktvāntarhito viprastato 'haṃ vismitābhavam /
MBh, 15, 40, 19.2 vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ //
MBh, 18, 5, 26.3 vismito 'bhavad atyarthaṃ yajñakarmāntareṣv atha //
Manusmṛti
ManuS, 4, 236.1 na vismayeta tapasā vaded iṣṭvā ca nānṛtam /
Rāmāyaṇa
Rām, Bā, 2, 23.2 prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ //
Rām, Bā, 2, 38.2 muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ //
Rām, Ay, 85, 63.2 dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ //
Rām, Ay, 85, 74.1 vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam /
Rām, Ay, 103, 27.1 dharmātmā tasya tathyena bhrātur vākyena vismitaḥ /
Rām, Ay, 104, 1.2 vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ //
Rām, Ay, 110, 28.2 pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat //
Rām, Ār, 1, 12.2 dadṛśur vismitākārā rāmasya vanavāsinaḥ //
Rām, Ki, 45, 6.2 tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ //
Rām, Su, 1, 24.2 vismitāḥ sasmitāstasthur ākāśe ramaṇaiḥ saha //
Rām, Su, 35, 30.2 harṣavismitasarvāṅgī hanūmantam athābravīt //
Rām, Su, 45, 8.2 avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā //
Rām, Su, 47, 1.1 tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ /
Rām, Yu, 47, 77.2 lakṣmaṇo 'tha hanūmāṃśca dṛṣṭvā rāmaśca vismitāḥ //
Rām, Yu, 47, 78.1 rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ /
Rām, Yu, 47, 107.2 visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat //
Rām, Yu, 48, 56.2 bodhanād vismitaścāpi rākṣasān idam abravīt //
Rām, Yu, 55, 52.2 śṛṇvanninādaṃ tridaśālayānāṃ plavaṃgarājagrahavismitānām //
Rām, Yu, 57, 86.2 muhur vijajvāla mumoha cāpi saṃjñāṃ samāsādya visiṣmiye ca //
Rām, Yu, 57, 90.2 visiṣmiye so 'pyativīryavikramaḥ punaśca yuddhe sa babhūva harṣitaḥ //
Rām, Yu, 59, 10.1 sa taṃ dṛṣṭvā mahātmānaṃ rāghavastu suvismitaḥ /
Rām, Yu, 59, 48.2 visiṣmiye mahātejā rākṣasendrātmajo balī //
Rām, Yu, 61, 56.1 sa taṃ samīkṣyānalaraśmidīptaṃ visiṣmiye vāsavadūtasūnuḥ /
Rām, Yu, 78, 22.2 bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau //
Rām, Yu, 95, 4.1 nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ /
Rām, Yu, 95, 5.2 paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau //
Rām, Yu, 96, 1.2 dadṛśuḥ sarvabhūtāni vismitenāntarātmanā //
Rām, Yu, 108, 13.2 babhūvur vānarāḥ sarve kim etad iti vismitāḥ //
Rām, Yu, 114, 23.3 dadṛśur vismitāstatra rāvaṇaṃ rākṣasādhipam //
Rām, Utt, 4, 8.2 īṣadvismayamānastam agastyaḥ prāha rāghavam //
Rām, Utt, 16, 22.2 vismitāścābhavaṃstatra sacivāstasya rakṣasaḥ //
Rām, Utt, 79, 1.2 lakṣmaṇo bharataścaiva śrutvā paramavismitau //
Rām, Utt, 79, 11.1 sā taṃ jalāśayaṃ sarvaṃ kṣobhayāmāsa vismitā /
Rām, Utt, 85, 14.2 ūcatuśca mahātmānau kim aneneti vismitau //
Rām, Utt, 85, 16.2 śrotāraścaiva rāmaśca sarva eva suvismitāḥ //
Saundarānanda
SaundĀ, 2, 2.1 yaḥ sasañje na kāmeṣu śrīprāptau na visismiye /
SaundĀ, 2, 4.2 tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ //
SaundĀ, 18, 58.1 bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ /
Agnipurāṇa
AgniPur, 2, 9.2 matsyaṃ tamadbhutaṃ dṛṣṭvā vismitaḥ prābravīn manuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 66.1 muhūrtād iva cāgatya vismito gomukho 'bravīt /
BKŚS, 10, 112.2 tadrūpaṃ vismitaḥ paśyaṃs tūṣṇīm āsaṃ muhūrtakam //
BKŚS, 10, 155.1 vanditvā prasthitaṃ sā māṃ kṣaṇam ālokya vismitā /
BKŚS, 18, 506.2 patitaḥ sarasi kvāpi śobhāvismitamānase //
BKŚS, 22, 78.1 tatas tair vismitair uktam anindyā kundamālikā /
BKŚS, 24, 47.2 yat satyam aham apy āsam adbhutaśrutivismitaḥ //
BKŚS, 27, 8.2 vismitau ciram ālokya sthavirau mām avocatām //
BKŚS, 27, 41.1 evamādy uktavān ukto vismitena sa bhūbhṛtā /
BKŚS, 28, 14.1 idam ākarṇya tāḥ prekṣya vismitāḥ sasmitāś ca mām /
Daśakumāracarita
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 2, 3, 210.1 ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan //
DKCar, 2, 4, 125.0 manāgiva ca matsaṃbandhamākhyāya harṣavismitātmanoḥ pitrorakathayam ājñāpayataṃ kādya naḥ pratipattiḥ iti //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
Harivaṃśa
HV, 23, 148.2 varīdāsātmajo vidvān mahimnā tasya vismitaḥ //
Harṣacarita
Harṣacarita, 1, 107.1 atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tat kanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma //
Harṣacarita, 1, 159.1 atha muhūrtamātramiva sthitvā smṛtvā ca tāṃ tasya rūpasaṃpadaṃ punaḥ punar vyasmayatāsyā hṛdayam //
Kirātārjunīya
Kir, 5, 16.1 anucareṇa dhanādhipater atho nagavilokanavismitamānasaḥ /
Kir, 12, 5.1 na visismiye na viṣasāda muhur alasatāṃ nu cādade /
Kir, 18, 13.1 vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān /
Kāmasūtra
KāSū, 5, 3, 13.7 vismitabhāvā /
Kūrmapurāṇa
KūPur, 2, 5, 43.2 dṛṣṭvā nārāyaṇaṃ devaṃ vismitā vākyamabruvan //
KūPur, 2, 37, 101.1 kvacicca hasate raudraṃ kvacid gāyati vismitaḥ /
Liṅgapurāṇa
LiPur, 1, 30, 25.1 aho nirīkṣya cāntakaṃ mṛtaṃ tadā suvismitaḥ /
LiPur, 1, 31, 29.2 kvacicca hasate raudraṃ kvacidgāyati vismitaḥ //
LiPur, 1, 36, 60.2 dṛṣṭvaitadakhilaṃ tatra cyāvanir vismitaṃ tadā //
LiPur, 1, 64, 70.1 sā niśamya vacanaṃ tadā śubhaṃ sasmitā tanayamāha vismitā /
LiPur, 1, 71, 120.2 apyetadantare devī devamālokya vismitā //
LiPur, 1, 72, 177.2 sureśvarāḥ suvismitā bhavaṃ praṇamya pārvatīm //
LiPur, 1, 102, 41.1 sa buddhvā devamīśānaṃ śīghram utthāya vismitaḥ /
LiPur, 2, 5, 117.1 tato nādaḥ samabhavat kimetaditi vismitau /
Matsyapurāṇa
MPur, 7, 53.1 mene kṛtārthamātmānaṃ prītyā vismitamānasā /
MPur, 11, 48.1 puruṣatvaṃ hṛtaṃ sarvaṃ strīrūpe vismito nṛpaḥ /
MPur, 31, 10.3 aśokavanikābhyāśe śarmiṣṭhāṃ prāpya vismitaḥ //
MPur, 32, 12.2 krīḍamānān tu visrabdhān vismitā cedamabravīt //
MPur, 43, 1.3 vismitaḥ parayā prītyā pūrṇacandra ivābabhau //
MPur, 72, 21.3 īdṛśīṃ rūpasampattiṃ dṛṣṭvā vismitavānaham //
MPur, 72, 24.3 prahrādanandano vīraḥ punaḥ papraccha vismitaḥ //
MPur, 109, 18.2 śrutaṃ cedaṃ tvayā proktaṃ vismito'haṃ punaḥ punaḥ /
MPur, 150, 196.2 tacca karma tayordṛṣṭvā vismitaḥ kopamāviśat //
MPur, 154, 135.2 tato vismitacittā tu himavadgiriputrikā //
MPur, 154, 530.1 gavākṣāntaramāsādya prekṣate vismitānanā /
MPur, 160, 3.2 sve sve svanīkeṣu tadā tvarāvismitacetasaḥ /
MPur, 162, 3.2 vismitā dānavāḥ sarve hiraṇyakaśipuśca saḥ //
Tantrākhyāyikā
TAkhy, 1, 613.1 vismayanīyam etat //
TAkhy, 1, 634.1 tatas tair vismitamanobhir abhihitaḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 148.1 tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitamanasāṃ vāco 'śrūyanta //
ViPur, 5, 6, 6.1 tataḥ punaratīvāsangopā vismitacetasaḥ /
ViPur, 5, 6, 6.2 nandagopo 'pi jagrāha bālamatyantavismitaḥ //
ViPur, 5, 7, 80.1 kṛṣṇamakliṣṭakarmāṇamanye vismitacetasaḥ /
ViPur, 5, 11, 20.2 vrajaukovāsibhirharṣavismitākṣairnirīkṣitaḥ //
ViPur, 5, 11, 25.2 svasthāne vismitamukhairdṛṣṭastaistu vrajaukasaiḥ //
ViPur, 5, 16, 17.1 tato gopyaśca gopāśca hate keśini vismitāḥ /
ViPur, 5, 16, 21.2 yāni tairvismitaṃ cetastoṣam etena me gatam //
ViPur, 5, 18, 43.1 balakṛṣṇau tathākrūraḥ pratyabhijñāya vismitaḥ /
ViPur, 5, 19, 4.2 vismitākṣastadākrūrastaṃ ca kṛṣṇo 'bhyabhāṣata //
ViPur, 5, 19, 18.1 vikāsinetrayugalo mālākāro 'pi vismitaḥ /
ViPur, 5, 34, 28.2 janaḥ kimetadityāha kenetyatyantavismitaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 25.2 spṛṣṭvā mūrdhany aghaghnena pāṇinā prāha vismitaḥ //
BhāgPur, 4, 13, 26.1 tamūcurvismitāstatra yajamānamathartvijaḥ /
BhāgPur, 4, 24, 23.2 visismyū rājaputrāste mṛdaṅgapaṇavādyanu //
BhāgPur, 10, 3, 23.3 devakī tamupādhāvatkaṃsādbhītā suvismitā //
BhāgPur, 10, 4, 14.1 tayābhihitamākarṇya kaṃsaḥ paramavismitaḥ /
BhāgPur, 11, 1, 20.2 vismitā bhayasaṃtrastā babhūvur dvārakaukasaḥ //
BhāgPur, 11, 4, 16.2 ūcur nārāyaṇabalaṃ śakras tatrāsa vismitaḥ //
BhāgPur, 11, 5, 51.2 etac chrutvā mahābhāgo vasudevo 'tivismitaḥ /
Bhāratamañjarī
BhāMañj, 1, 849.1 tatastadvismitaṃ rakṣaḥ kopādetya vṛkodaram /
BhāMañj, 1, 1128.2 tāṃ vilokya sa papraccha vismitaḥ śokakāraṇam //
BhāMañj, 1, 1391.2 karmaṇā vismitastena sametyātha sureśvaraḥ //
BhāMañj, 5, 633.1 tasmātsamarasaṃmardādvirato vismito 'tha saḥ /
BhāMañj, 8, 122.1 tamabravīnmadhuripurvismitaḥ karṇavikramāt /
BhāMañj, 8, 185.1 tato bhīmo 'bravītpārthamacyutaścātivismitaḥ /
BhāMañj, 10, 100.2 iti pṛṣṭo 'vadatpārthaṃ vismitaṃ kāliyāntakaḥ //
BhāMañj, 13, 372.2 taṃ dṛṣṭvā vismitaḥ śakraṃ papraccha sa mahīpatiḥ //
BhāMañj, 13, 378.1 śrutvaitadvismito rājā praśaṃsanvīravikramān /
BhāMañj, 13, 378.2 vismitaśca prahṛṣṭaśca manasā tamapūjayat //
BhāMañj, 13, 613.1 dharmasūnurniśamyaitadbhīṣmaṃ papraccha vismitaḥ /
BhāMañj, 13, 757.1 brāhmaṇeneti kathitaṃ śrutvā vismitamānasaḥ /
BhāMañj, 13, 889.2 dadarśa nirgatāṃ śakro dṛṣṭvāpṛcchacca vismitaḥ //
BhāMañj, 13, 1476.1 dṛṣṭvā tāṃ vismitaḥ śakraḥ prāyādvipulatarjitaḥ /
BhāMañj, 13, 1516.2 nirvikāraṃ sabhāryaṃ taṃ dṛṣṭvābhūdvismito muniḥ //
BhāMañj, 14, 172.1 śrutvaitadvismitaḥ pārtho nāgīṃ citrāṅgadāṃ tathā /
BhāMañj, 19, 37.1 śrutveti vainyacaritaṃ vismito janamejayaḥ /
Garuḍapurāṇa
GarPur, 1, 132, 13.1 divyastrīṇāṃ ca pūjādīndṛṣṭvā cāpyatha vismitaḥ /
Hitopadeśa
Hitop, 2, 66.6 tato damanako vismita iva piṅgalakasamīpaṃ gataḥ /
Hitop, 2, 80.6 udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati /
Hitop, 2, 80.12 anena hetunā vismito 'smi /
Hitop, 2, 152.14 tatra gataś ca mandaṃ mandam upasarpan vismitam ivātmānam adarśayat /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Kathāsaritsāgara
KSS, 1, 5, 47.2 taddarśanācca vitrasto vismitaśca babhūva saḥ //
KSS, 2, 2, 53.2 viṣaṇṇo vismitaś cāsīd vañcito 'surakanyayā //
KSS, 2, 2, 83.1 tenaiva saha ca prātaḥ prahṛṣṭo vismitaśca saḥ /
KSS, 2, 4, 124.1 tasyāṃ ca dṛṣṭasauvarṇatattatprāsādavismitaḥ /
KSS, 3, 3, 67.1 tato vismitavitrastaṃ strījanaṃ jātaveśmani /
KSS, 3, 4, 258.1 kasmādevaṃ bravīṣīti tenoktā vismitena sā /
KSS, 3, 4, 284.2 bhītā ca jātaharṣā ca vismitā ca babhūva sā //
KSS, 3, 4, 396.1 tato vismitavitraste jane buddhvātra bhūpatiḥ /
KSS, 3, 6, 147.1 so 'pi sundarako nītvā tāṃ niśāṃ vighnavismitaḥ /
KSS, 4, 2, 225.2 taddarśanācca kiṃ nvetad iti tārkṣyo visismiye //
KSS, 4, 3, 11.2 tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ //
KSS, 4, 3, 14.1 tacchrutvā nṛpatir devīsvapnasaṃvādavismitaḥ /
KSS, 5, 1, 217.1 kiṃ nimittam iti proktā vismitenātha tena te /
KSS, 5, 3, 39.1 upagamya śanaiste ca tadvilokanavismite /
KSS, 5, 3, 167.1 evam uktavatī tasmin kim etad iti vismite /
Rasendracintāmaṇi
RCint, 3, 152.2 yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //
RCint, 3, 167.2 sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam //
Rājanighaṇṭu
RājNigh, Śat., 204.1 saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā /
Śukasaptati
Śusa, 1, 3.9 sa ca pracchannapātakajñānādbhīto vismitaśca preṣitaśca tayā dharmavyādhapārśva vārāṇasīṃ nagarīṃ yayau /
Śusa, 11, 9.6 patirapi vismitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 22.2 dṛṣṭvātisundaraṃ rūpaṃ śaṅkaro vismito 'bhavat //
Haribhaktivilāsa
HBhVil, 1, 107.2 tan niśamyātha munayo vismitā muktasaṃśayāḥ /
HBhVil, 5, 215.1 mṛgair vidyādharaiś caiva vīkṣyamāṇaṃ suvismitaiḥ /
Kokilasaṃdeśa
KokSam, 2, 43.1 muktvā jīvāmyasusamamiti vrīḍitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā vā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 12.2 matsyānāṃ sañcayaṃ dṛṣṭvā vismitāścābhavaṃstadā //
SkPur (Rkh), Revākhaṇḍa, 22, 31.2 narmadā puṇyasalilā abhyutthāya suvismitā //
SkPur (Rkh), Revākhaṇḍa, 83, 52.3 putrīvākyādasau rājā vismito vākyam abravīt //
SkPur (Rkh), Revākhaṇḍa, 92, 5.1 sa paśyannirmalaṃ dehaṃ hasanprovāca vismitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 54.1 tataḥ sā vismitā tena karmaṇaiva tu rañjitā /
SkPur (Rkh), Revākhaṇḍa, 141, 2.2 vyādho vismitacittastu tāṃ mṛgīmavalokya ca //
SkPur (Rkh), Revākhaṇḍa, 171, 11.2 tena huṅkāraśabdena ṛṣayo vismitāstadā //
SkPur (Rkh), Revākhaṇḍa, 180, 11.2 pratyakṣaṃ paśya tīrthasya phalaṃ mā vismitā bhava /
SkPur (Rkh), Revākhaṇḍa, 180, 30.1 ityuktaḥ śaṅkarastena brāhmaṇenātivismitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 42.2 etadāścaryamatulaṃ dṛṣṭvā devī suvismitā /
SkPur (Rkh), Revākhaṇḍa, 184, 13.2 suvismito devadevo vareṇyo dṛṣṭvā dūre brahmahatyāṃ ca tīrthāt //
SkPur (Rkh), Revākhaṇḍa, 194, 2.2 saṃtrasto vismitaścābhūdindro rājaśriyā vṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 4.2 vaiśvarūpaṃ paraṃ rūpaṃ vismitācintayat tadā //
SkPur (Rkh), Revākhaṇḍa, 194, 73.2 vismitāḥ samapadyanta jānantastasya gauravam //
SkPur (Rkh), Revākhaṇḍa, 194, 74.2 saṃkathā vismitāścakrur vidhunvantaḥ śirāṃsi ca //
SkPur (Rkh), Revākhaṇḍa, 212, 8.2 vismitāste sthitāḥ śambhurbhaviṣyati tato 'stuvan //