Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Ānandakanda
Āyurvedadīpikā
Caurapañcaśikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 6, 32.2 devīṃ nārhasi vismartuṃ kṛtaghna iva satkriyām //
Mahābhārata
MBh, 1, 116, 2.4 rakṣaṇe vismṛtā kuntī vyagrā brāhmaṇabhojane /
MBh, 3, 254, 11.1 nāsyāparāddhāḥ śeṣam ihāpnuvanti nāpyasya vairaṃ vismarate kadācit /
MBh, 7, 51, 22.1 dhārtarāṣṭrapriyakaraṃ mayi vismṛtasauhṛdam /
MBh, 8, 68, 4.1 prahṛṣṭavitrastaviṣaṇṇavismṛtās tathāpare śokagatā ivābhavan /
MBh, 12, 16, 19.2 saindhavācca parikleśaṃ kathaṃ vismṛtavān asi /
MBh, 13, 27, 58.2 gaṅgāṃ gokulasaṃbādhāṃ dṛṣṭvā svargo 'pi vismṛtaḥ //
MBh, 13, 41, 21.1 kiṃ nu tad vismṛtaṃ śakra na tanmanasi te sthitam /
MBh, 13, 70, 4.3 vismṛtaṃ me tad ādāya nadītīrād ihāvraja //
MBh, 14, 77, 32.3 vismṛtya kururājānaṃ taṃ ca mandaṃ jayadratham //
MBh, 14, 77, 38.1 tam anāryaṃ nṛśaṃsaṃ ca vismṛtyāsya pitāmaham /
MBh, 15, 17, 19.1 kutastvam adya vismṛtya vairaṃ dvādaśavārṣikam /
MBh, 15, 17, 22.1 kiṃ te tad vismṛtaṃ pārtha yad eṣa kulapāṃsanaḥ /
Rāmāyaṇa
Rām, Ay, 52, 23.2 bhūtopahatacitteva viṣṭhitā vismṛtā sthitā //
Rām, Ki, 10, 20.2 sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam //
Rām, Ki, 31, 10.2 na vismarasi susnigdham upakārakṛtaṃ śubham //
Rām, Ki, 34, 4.1 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ /
Rām, Ki, 54, 5.2 vismṛto rāghavo yena sa kasya sukṛtaṃ smaret //
Rām, Yu, 54, 4.1 ātmānam atra vismṛtya vīryāṇyabhijanāni ca /
Rām, Yu, 93, 11.2 na pramatto na niḥsneho vismṛtā na ca satkriyā //
Rām, Utt, 4, 25.2 reme sā patinā sārdhaṃ vismṛtya sutam ātmajam //
Saundarānanda
SaundĀ, 12, 7.1 visasmāra priyāṃ bhāryāmapsarodarśanād yathā /
Amaruśataka
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
AmaruŚ, 1, 85.2 pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 62.2 vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam //
Bhallaṭaśataka
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
BhallŚ, 1, 35.1 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ /
Bodhicaryāvatāra
BoCA, 8, 53.2 amedhyabhastrāmaparāṃ gūthaghasmara vismara //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 70.2 tadālpadarśī samayaṃ visasmāra sa taṃ tataḥ //
BKŚS, 4, 125.1 tato vismṛtya samayaṃ bhartāraṃ roṣadūṣitā /
BKŚS, 10, 162.2 tad vaḥ kiṃ vismṛtaṃ kāryam iti meti mayoditam //
BKŚS, 11, 94.1 dīrghajīvitanāmānam adhyāyaṃ ciravismṛtam /
BKŚS, 17, 23.1 ahaṃ tu vismṛtacchadmā chinnatantrīm api kṣaṇam /
BKŚS, 18, 509.1 yatra vismṛtavān asmi duḥkhaṃ bhāruṇḍayuddhajam /
BKŚS, 18, 534.1 iti vismṛtaduḥkho 'pi sukhāsvādair amānuṣaiḥ /
BKŚS, 18, 629.1 vismṛtāparavṛttāntas tadāsaktamanastayā /
BKŚS, 20, 175.2 vismṛtopakṛtaḥ krodhād āha rājānam atrapaḥ //
BKŚS, 20, 335.2 priyāṃ vegavatīṃ prāpya yat satyaṃ vismṛtaiva me //
BKŚS, 20, 340.1 yathā prāpya dvitīyāṃ me vismṛtā prathamā priyā /
BKŚS, 20, 340.2 tṛtīyāyās tathā prāptyā dvitīyā vismariṣyate //
BKŚS, 22, 119.2 vismṛteva vadhūlajjāṃ bhartṛmāndyabhayāturā //
Daśakumāracarita
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
Divyāvadāna
Divyāv, 1, 123.0 paścāt te kathayanti amba vismṛto 'smābhiḥ sārthavāha iti //
Divyāv, 3, 69.0 sa kathayati kauśika vayaṃ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ //
Divyāv, 13, 118.1 tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau karmavipākena vismṛtau //
Divyāv, 13, 121.1 yāvadasau vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya svāgataṃ vismṛtya samprasthitaḥ //
Divyāv, 13, 189.1 tasyāpi pūrvakarmāparādhādvismṛtam //
Divyāv, 13, 233.1 āyuṣmata ānandasya tatpātraśeṣaṃ svāgatāya vismṛtam //
Divyāv, 13, 242.1 bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam //
Divyāv, 13, 247.1 svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam tava pātraśeṣaṃ sthāpayiṣyāmīti //
Divyāv, 19, 359.1 sa vismṛtya kathayati deva madīyo 'yaṃ snānaśāṭako vāyunopakṣipta ihāgata iti //
Harṣacarita
Harṣacarita, 1, 149.1 āryeṇa na vismaraṇīyo 'yam anuṣaṅgadṛṣṭo jana ityabhidhāya tūṣṇīmabhūt //
Kāmasūtra
KāSū, 6, 3, 4.5 pratijñātam vismarati /
Kūrmapurāṇa
KūPur, 1, 10, 17.2 kaccinna vismṛto devaḥ śūlapāṇiḥ sanātanaḥ /
Liṅgapurāṇa
LiPur, 1, 10, 43.1 sthānārthaṃ kathitaṃ mātrā vismṛteha vilāsini /
LiPur, 1, 17, 23.2 vismṛto 'si jagannāthaṃ nārāyaṇamanāmayam //
LiPur, 1, 96, 47.2 vismṛtaṃ kiṃ tadaṃśena daṃṣṭrotpātanapīḍitaḥ //
LiPur, 1, 96, 51.1 kaṇḍūyamāne śirasi kathaṃ tadvismṛtaṃ tvayā /
LiPur, 1, 96, 52.1 kutaḥ prāptaṃ kṛtaṃ kena tvayā tadapi vismṛtam /
Matsyapurāṇa
MPur, 24, 30.1 vismṛtābhinayaṃ sarvaṃ yatpurā bharatoditam /
MPur, 132, 7.2 dānavairbhrāmyamāṇānāṃ vismṛtāni tato 'nagha //
MPur, 154, 103.1 vismṛtāni ca śastrāṇi prādurbhāvaṃ prapedire /
Meghadūta
Megh, Uttarameghaḥ, 26.2 tantrīm ārdrāṃ nayanasalilaiḥ sārayitvā kathaṃcid bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī //
Megh, Uttarameghaḥ, 35.1 ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca madhuno vismṛtabhrūvilāsam /
Saṃvitsiddhi
SaṃSi, 1, 136.1 hastastham eva hemādi vismṛtaṃ mṛgyate yathā /
Suśrutasaṃhitā
Su, Sū., 29, 67.1 yathāsvaṃ prakṛtisvapno vismṛto vihatastathā /
Viṣṇupurāṇa
ViPur, 1, 20, 2.1 visasmāra tathātmānaṃ nānyat kiṃcid ajānata /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 6.2 nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo'parādhānsamadā visasmaruḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 86.2 svabhāvabhūmiviśrāntivismṛtāśeṣasaṃsṛteḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 17.2 mano yacchejjitaśvāso brahmabījam avismaran //
BhāgPur, 3, 2, 18.1 ko vā amuṣyāṅghrisarojareṇuṃ vismartum īśīta pumān vijighran /
BhāgPur, 4, 2, 23.1 buddhyā parābhidhyāyinyā vismṛtātmagatiḥ paśuḥ /
BhāgPur, 4, 9, 8.2 tasyāpavargyaśaraṇaṃ tava pādamūlaṃ vismaryate kṛtavidā katham ārtabandho //
BhāgPur, 4, 12, 21.1 vijñāya tāvuttamagāyakiṅkarāvabhyutthitaḥ sādhvasavismṛtakramaḥ /
BhāgPur, 4, 20, 25.2 smṛtiṃ punarvismṛtatattvavartmanāṃ kuyogināṃ no vitaratyalaṃ varaiḥ //
BhāgPur, 10, 4, 35.1 na tvaṃ vismṛtaśastrāstrānvirathānbhayasaṃvṛtān /
Bhāratamañjarī
BhāMañj, 1, 417.1 pratyākhyānaṃ viyogāyetyetatkiṃ vismṛtaṃ tava /
BhāMañj, 1, 780.1 āḥ pāpe mānuṣasnehānmadājñā vismṛtā tava /
BhāMañj, 1, 1156.1 aho nu kṛtavairāste vismṛtāstava śatravaḥ /
BhāMañj, 5, 26.1 anākṛṣṭāsicāpānāṃ vismṛtaprathitāgasām /
BhāMañj, 5, 97.2 avismṛtanikārāṇāṃ na hi māmasamarthatā //
BhāMañj, 5, 101.2 diṣṭyā sarve kṛtāntasya vismṛtāḥ pṛthivībhujaḥ //
BhāMañj, 5, 288.1 vikāraṃ ko hi vismṛtya parākramadharo naraḥ /
BhāMañj, 5, 292.1 lobhātpravāsāddainyādvā yadyeṣāmasmi vismṛtā /
BhāMañj, 5, 293.2 vismartavyā tu neyaṃ me veṇī manyuniketanam //
BhāMañj, 5, 474.1 kṣamate vismṛtakrodho nikāraṃ yaḥ kṛtāgasām /
BhāMañj, 8, 207.1 bahubhirnihato bālaḥ saubhadraḥ kiṃ nu vismṛtaḥ /
BhāMañj, 10, 15.2 vinā tapovanamaho sumuneḥ kasya vismaret //
BhāMañj, 10, 55.1 durbhikṣakarṣitā nāma vismṛte 'dhyayane tataḥ /
BhāMañj, 13, 271.2 āruhya rājñā spardhante vismaranti ca bhṛtyatām //
BhāMañj, 13, 563.1 śrutvā ca guruvṛddhebhyaḥ purāṇamapi vismṛtam /
BhāMañj, 13, 564.2 sa vismṛtātmā sahasā yāti kālavidheyatām //
BhāMañj, 13, 891.2 tyaktvainaṃ vismṛtācāram ucchiṣṭaspṛṣṭasarpiṣam //
BhāMañj, 14, 39.2 pramādādatha kopādvā mohādvā śakra vismṛtaḥ //
BhāMañj, 14, 53.2 yuddhārambhe tvayoktaṃ yatsarvaṃ tanmama vismṛtam //
BhāMañj, 14, 58.1 ahaṃkāraikasārāṇāṃ dehināṃ vismṛtātmanām /
Hitopadeśa
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Kathāsaritsāgara
KSS, 1, 8, 38.1 sā ca citrarasanirbharā kathā vismṛtāmarakathā kutūhalāt /
KSS, 2, 1, 70.2 ādadhānā mṛgāvatyāś cittavismṛtam utsavam //
KSS, 2, 2, 149.2 na tvāṃ kṣameta tadgaccha vismartavyā na sundarī //
KSS, 2, 4, 93.1 kvānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham /
KSS, 3, 2, 64.1 śīghraṃ vāsavadattāṃ ca yenāsau vismariṣyati /
KSS, 3, 4, 183.2 āgantavyaṃ mahāvīra vismartavyamidaṃ na te //
KSS, 3, 4, 208.1 tatra cādya gato māso bhavatastacca vismṛtam /
KSS, 3, 4, 209.1 sādhu smṛtaṃ tvayā tanvi vismṛtaṃ tanmayā punaḥ /
KSS, 3, 5, 100.2 visasmāra yathābhīṣṭān api bhogān svadeśajān //
KSS, 3, 6, 159.1 tato 'varohe 'pyaparaṃ śikṣituṃ śrutavismṛtam /
KSS, 4, 2, 220.1 tatastadvismṛtam iva kṣipraṃ kṛtvā svayuktitaḥ /
KSS, 5, 2, 70.1 śaktidevo 'pi samprāpa vismṛtādhvaklamo mudam /
KSS, 6, 1, 36.2 ātmāpi vismṛto bhītyā mama kā tvaśane kathā //
KSS, 6, 1, 63.1 ekā yad ācaratyeva vismṛtyāsmān svatantravat /
Narmamālā
KṣNarm, 1, 31.2 kālena vismṛto 'bhyetya bhūrjajño 'līkaniḥspṛhaḥ //
Ānandakanda
ĀK, 1, 15, 488.2 pañcame gadgadā vāṇī svaproktaṃ vismaretkṣaṇāt //
ĀK, 1, 15, 631.2 vismṛtānapi vettyeva śrutaṃ śīghraṃ ca dhārayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 149.2, 10.0 punaḥ śrutāditi śruto'pyartho vismṛtaḥ punar ekadeśaṃ śrutvā smaryate //
Caurapañcaśikā
CauP, 1, 25.2 bālām anāthaśaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi //
CauP, 1, 46.2 nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi //
Dhanurveda
DhanV, 1, 221.2 kadācicchūratāṃ yāti śaraṇe kṛtavismṛtaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 6.1 dṛṣṭvā tāṃ cakame daityas tadā vismṛtya pārvatīm /
Haribhaktivilāsa
HBhVil, 3, 37.2 smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit /
Haṃsadūta
Haṃsadūta, 1, 10.1 ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ kalāvān sānandaṃ vasati mathurāyāṃ madhuripuḥ /
Haṃsadūta, 1, 75.1 tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtam idaṃ na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 97.2 vismṛtya sarvam ekāgraḥ kutracin nahi dhāvati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 15.2 śrutā hy ete bhavatproktāḥ śrutyarthā me na vismṛtāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 200.2 mātuḥ kukṣau ca yadvṛttaṃ vismṛtaṃ tattadeva te //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 39.2 vismṛtāhaṃ kathaṃ vipra dṛṣṭvā kalpe purātane /
SkPur (Rkh), Revākhaṇḍa, 19, 15.2 kimahaṃ vismṛtā tubhyaṃ viśvarūpā maheśvarī /
SkPur (Rkh), Revākhaṇḍa, 20, 36.1 tato mayā vismṛtā yā tṛṣā sā vardhitā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 36.2 utsaṅge saṃsthitaṃ bālaṃ vismṛtā pāyitum stanam //
SkPur (Rkh), Revākhaṇḍa, 180, 15.1 nityakriyā ca sarveṣāṃ vismṛtā śrutivibhramāt /