Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasādhyāya
Skandapurāṇa
Śyainikaśāstra
Kaṭhāraṇyaka
Nāḍīparīkṣā

Atharvaveda (Paippalāda)
AVP, 1, 27, 2.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
Atharvaveda (Śaunaka)
AVŚ, 6, 32, 3.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVŚ, 7, 73, 9.2 viśvā agne abhiyujo vihatya śatrūyatām ā bharā bhojanāni //
AVŚ, 8, 8, 21.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upayantu mṛtyum //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 9.1 śaṅkāvihatacāritro yaḥ svābhiprāyam āśritaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 3.2 viśvā agne 'bhiyujo vihatya śatrūyatām ābharā bhojanāni iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 17.0 ūṣāś ca sikatāś cākhūtkaraṃ ca valmīkavapāṃ ca sūdaṃ ca varāhavihataṃ ca puṣkaraparṇaṃ ca śarkarāś cety aṣṭau pārthivāḥ //
BaudhŚS, 4, 8, 25.0 atha pratiprasthātā pṛṣadājyaṃ vihatya juhvāṃ samānīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya pṛcchati śṛtaṃ havī3ḥ śamitar iti //
BaudhŚS, 4, 10, 6.0 athādhvaryuḥ pṛṣadājyaṃ vihatya juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 9.5 sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 2.5 ariṣṭaḥ svasti gacchatu vivighnann abhidāsataḥ /
Jaiminīyabrāhmaṇa
JB, 1, 264, 1.0 tad yathā tūṇiṃ kaśanair vihanyād evam evaitāni sarvāṇi śilpāny āhṛtya brahmaṇy anakti //
Kauśikasūtra
KauśS, 2, 6, 2.0 varāhavihatād rājāno vediṃ kurvanti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 1, 5.0 sa evāsya mṛdho vihanti //
Kāṭhakasaṃhitā
KS, 8, 2, 29.0 yad varāhavihataṃ bhavati //
KS, 8, 2, 33.0 yad varāhavihataṃ bhavati //
KS, 8, 2, 38.0 yad varāhavihataṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 23.0 yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāṭ //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 2, 1, 9, 31.0 taṃ barhiṣadaṃ kṛtvā samayā sphyena vihanyāt //
MS, 2, 2, 10, 18.0 mṛdho vā eṣa vihanti yaḥ saṃgrāmaṃ jayati //
MS, 2, 2, 10, 19.0 mṛdha eva vihate //
MS, 2, 7, 13, 4.2 rapāṃsi vighnatīr ita rapaś cātayamānāḥ //
Pañcaviṃśabrāhmaṇa
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 7.8 yad varāhavihataṃ saṃbhāro bhavati /
TB, 1, 2, 1, 3.9 tasyedaṃ vihatam ābharantaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 2.3 iti puṣkaraparṇaṃ nidhāya iyaty agra āsīd ato devī prathamānā pṛthag yad iti varāhavihatam //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 10.1 tad yathā śaṅkubhiś carma vihanyād evam imām pratiṣṭhām paryabṛṃhanta /
Ṛgveda
ṚV, 5, 4, 5.2 viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni //
ṚV, 9, 17, 3.2 vighnan rakṣāṃsi devayuḥ //
ṚV, 9, 37, 1.2 vighnan rakṣāṃsi devayuḥ //
ṚV, 9, 56, 1.2 vighnan rakṣāṃsi devayuḥ //
ṚV, 9, 62, 2.1 vighnanto duritā puru sugā tokāya vājinaḥ /
ṚV, 9, 97, 16.2 ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye //
Buddhacarita
BCar, 13, 51.1 gurvīṃ śilām udyamayaṃstathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ /
BCar, 13, 70.2 jagāma māro vimano hatodyamaḥ śarairjagaccetasi yairvihanyate //
Carakasaṃhitā
Ca, Sū., 1, 108.2 hanti śoṇitapittaṃ ca sandhānaṃ vihatasya ca //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Śār., 6, 16.0 pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram //
Ca, Śār., 6, 16.0 pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram //
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Cik., 5, 4.2 vegair udīrṇair vihatairadho vā bāhyābhighātairatipīḍanairvā //
Lalitavistara
LalVis, 7, 41.30 sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ /
Mahābhārata
MBh, 1, 84, 6.2 tat tat prāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MBh, 2, 5, 7.3 sukhāni cānubhūyante manaśca na vihanyate //
MBh, 2, 5, 54.2 avihāya mahārāja vihaṃsi samare ripūn //
MBh, 2, 51, 6.2 vihaniṣyati te buddhiṃ viduro muktasaṃśayaḥ /
MBh, 2, 61, 74.2 adhyūḍhāyāśca yad duḥkhaṃ sākṣibhir vihatasya ca //
MBh, 3, 109, 18.1 ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate /
MBh, 3, 120, 8.1 tasyāstravarṣāṇyaham uttamāstrair vihatya sarvāṇi raṇe 'bhibhūya /
MBh, 3, 146, 47.3 talaprahārair anyāṃś ca vyahanat pāṇḍavo balī //
MBh, 3, 173, 11.2 svargopamaṃ śailam imaṃ caradbhiḥ śakyo vihantuṃ naradeva śokaḥ //
MBh, 3, 201, 10.1 sa tenāsukham āpnoti paratra ca vihanyate /
MBh, 3, 285, 13.2 vihantuṃ devarājasya hetuyuktaiḥ punaḥ punaḥ //
MBh, 5, 33, 19.1 yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ /
MBh, 5, 75, 9.1 daivam apyakṛtaṃ karma pauruṣeṇa vihanyate /
MBh, 5, 146, 29.2 tvaṃ pāpabuddhe 'tinṛśaṃsakarman rājyaṃ kurūṇām anayād vihaṃsi //
MBh, 6, 68, 30.2 vyahanat pāṇḍavīṃ senām āsurīm iva vṛtrahā //
MBh, 7, 35, 40.3 vyahanat sa padātyoghāṃstvadīyān eva bhārata //
MBh, 7, 67, 32.1 tāvanye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ /
MBh, 7, 114, 59.1 tad vihatyāsya rādheyastata enaṃ samabhyayāt /
MBh, 7, 132, 33.1 vihanyamāneṣvastreṣu droṇaḥ krodhasamanvitaḥ /
MBh, 7, 150, 66.1 dṛṣṭvā ca vihatāṃ māyāṃ karṇena bharatarṣabha /
MBh, 7, 154, 38.1 niṣkīrṇāntrā vihatair uttamāṅgaiḥ saṃbhagnāṅgāḥ śerate tatra śūrāḥ /
MBh, 8, 17, 13.2 sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ //
MBh, 8, 17, 88.2 vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ //
MBh, 8, 18, 26.2 vyahanat kārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ //
MBh, 8, 19, 62.1 yodhā yodhān samāsādya muṣṭibhir vyahanan yudhi /
MBh, 8, 19, 63.2 padā coraḥ samākramya sphurato vyahanacchiraḥ //
MBh, 9, 21, 20.3 trāsayantau jagat sarvaṃ jyākṣepavihatatvacau //
MBh, 9, 27, 49.1 adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ /
MBh, 9, 60, 49.2 yūyaṃ vihatasaṃkalpāḥ śocanto vartayiṣyatha //
MBh, 10, 2, 20.2 dakṣo dākṣiṇyasampanno na sa moghaṃ vihanyate //
MBh, 10, 15, 24.2 na vihantyetad astraṃ te prajāhitacikīrṣayā //
MBh, 12, 69, 13.1 evaṃ vihanyāccāreṇa paracāraṃ vicakṣaṇaḥ /
MBh, 12, 69, 13.2 cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava //
MBh, 12, 101, 25.1 atikṣiptān vyatikṣiptān vihatān pratanūkṛtān /
MBh, 12, 104, 17.1 dīrghakālam api kṣāntvā vihanyād eva śātravān /
MBh, 12, 125, 4.2 tasyāṃ vihanyamānāyāṃ duḥkho mṛtyur asaṃśayam //
MBh, 12, 125, 28.2 duḥkhaṃ karoti tat tīvraṃ yathāśā vihatā mama //
MBh, 12, 136, 117.2 vihatāśaḥ kṣaṇenātha tasmād deśād apākramat /
MBh, 12, 269, 10.2 alābhe na vihanyeta lābhaścainaṃ na harṣayet //
MBh, 12, 277, 32.1 yaḥ paśyati sukhī tuṣṭo napaśyaṃśca vihanyate /
MBh, 12, 315, 44.2 vāyunā vihatā meghā na bhavanti balāhakāḥ //
MBh, 12, 324, 15.2 adya prabhṛti te rājann ākāśe vihatā gatiḥ /
MBh, 13, 1, 75.2 kālena tat kṛtaṃ viddhi vihatā yena pārthivāḥ //
MBh, 13, 43, 25.1 vihanyetānyathā kurvannaraḥ kauravanandana /
MBh, 13, 65, 32.2 tad bhūmisvāmipitṛbhiḥ śrāddhakarma vihanyate //
MBh, 14, 48, 27.1 tatra no vihatā prajñā manaśca bahulīkṛtam /
Rāmāyaṇa
Rām, Ay, 20, 16.2 na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā //
Rām, Ay, 100, 11.2 pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase //
Rām, Su, 13, 32.1 vihatām iva ca śraddhām āśāṃ pratihatām iva /
Rām, Su, 33, 37.2 svanavantyavakīrṇāni tasmin vihatacetasi //
Rām, Su, 46, 25.2 śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ //
Rām, Su, 46, 32.1 tatastu lakṣye sa vihanyamāne śareṣu mogheṣu ca saṃpatatsu /
Rām, Su, 46, 48.2 punaśca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve //
Rām, Su, 53, 8.1 yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt /
Rām, Su, 56, 73.1 tatastāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ /
Saundarānanda
SaundĀ, 9, 9.2 ajasramārtaṃ satatapratikriyaṃ balānvito 'smīti kathaṃ vihanyase //
SaundĀ, 13, 36.2 vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ //
SaundĀ, 14, 2.2 kṛto hyatyarthamāhāro vihanti ca parākramam //
SaundĀ, 15, 52.2 yatnena sa vihantavyo vyādhirātmagato yathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 19.1 śūkapūrṇābhakaṇṭhatvaṃ tatrādho vihato 'nilaḥ /
AHS, Nidānasthāna, 12, 41.2 svedaśca bāhyasrotaḥsu vihatas tiryagāsthitaḥ //
AHS, Cikitsitasthāna, 7, 46.2 nāvikṣobhya mano madyaṃ śarīram avihanya vā //
AHS, Cikitsitasthāna, 7, 50.2 payasā vihate roge bale jāte nivartayet //
AHS, Utt., 35, 54.1 vikarṇanāsānayanaṃ paśyet tadvihatendriyaḥ /
Bodhicaryāvatāra
BoCA, 6, 125.2 kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ //
BoCA, 7, 13.2 mṛtyugrasto'marākāra hā duḥkhita vihanyase //
BoCA, 7, 43.2 tatra tatraiva tatpāpairduḥkhaśastrairvihanyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 56.2 vihantum aham etasya necchām icchāmi dantinaḥ //
BKŚS, 10, 99.2 svakauśalāni śaṃsanto vighnanti sma gatiṃ mama //
BKŚS, 10, 213.2 vighnantyā mama saṃkalpaṃ darśitā pratikūlatā //
BKŚS, 11, 26.2 vihanyād api naḥ kāryaṃ tasmād eṣa na yujyate //
Daśakumāracarita
DKCar, 1, 5, 17.8 yadanena nijasodaryāḥ padmālayāyāḥ gehabhūtamapi kamalaṃ vihanyate //
Divyāvadāna
Divyāv, 19, 137.1 sa mithyādarśanavihataḥ //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 5, 17.1 alam eṣa vilokitaḥ prajānāṃ sahasā saṃhatim aṃhasāṃ vihantum /
Kir, 14, 23.1 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām /
Kir, 14, 60.2 amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kimu svam āyudham //
Kir, 15, 43.1 dyuviyadgāminī tārasaṃrāvavihataśrutiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 43.2 anyathābādhanaṃ yatra tatra dharmo vihanyate //
KātySmṛ, 1, 717.2 brāhmaṇasya hi dāsatvān nṛpatejo vihanyate //
Kūrmapurāṇa
KūPur, 2, 22, 16.2 svāmibhistad vihanyeta mohād yat kriyate naraiḥ //
Matsyapurāṇa
MPur, 38, 6.2 tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MPur, 154, 400.2 na vetsi vā duḥkhamidaṃ prajātmakaṃ vihanyate te khalu sarvataḥ kriyā //
MPur, 163, 21.1 tato'śmavarṣe vihate jalavarṣamanantaram /
Saṃvitsiddhi
SaṃSi, 1, 185.2 pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate //
Suśrutasaṃhitā
Su, Sū., 29, 67.1 yathāsvaṃ prakṛtisvapno vismṛto vihatastathā /
Su, Sū., 46, 419.2 amlena kecidvihatā manuṣyā mādhuryayoge praṇayībhavanti /
Su, Nid., 13, 56.1 vegasaṃdhāraṇādvāyurvihato gudamāśritaḥ /
Su, Śār., 6, 34.2 saṃbhinnajarjaritakoṣṭhaśiraḥkapālā jīvanti śastravihataiś ca śarīradeśaiḥ //
Su, Cik., 37, 5.2 etair hi vihataḥ sneho naivāntaḥ pratipadyate //
Su, Cik., 40, 27.1 etair hi vihataḥ sneho na samyak pratipadyate /
Su, Utt., 1, 23.1 vihanyamānaṃ rūpe vā kriyāsvakṣi yathā purā /
Su, Utt., 16, 9.1 catvāra ete vidhayo vihantuṃ pakṣmoparodhaṃ pṛthageva śastāḥ /
Su, Utt., 52, 11.1 vakṣo 'timātraṃ vihataṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ /
Su, Utt., 55, 15.2 śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā vihate tu śukre //
Su, Utt., 58, 13.1 mūtrasya vihate vege tadudāvartahetunā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 45.2, 8.0 tasmād aiśvaryanimittād avighāto naimittiko bhavati brāhmādiṣu sthāneṣvaiśvaryaṃ na vihanyate //
SKBh zu SāṃKār, 45.2, 11.0 anaiśvaryāt sarvatra vihanyate //
Viṣṇupurāṇa
ViPur, 4, 2, 57.1 vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim /
ViPur, 5, 4, 16.2 arbhakā yuvayoḥ ko vā nāyuṣo 'nte vihanyate //
Śatakatraya
ŚTr, 1, 27.1 prārabhyate na khalu vighnabhayena nīcaiḥ prārabhya vighnavihatā viramanti madhyāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 3.1 sā hatā tena gadayā vihatā bhagavatkarāt /
BhāgPur, 3, 32, 19.1 nūnaṃ daivena vihatā ye cācyutakathāsudhām /
BhāgPur, 4, 27, 23.1 tato vihatasaṅkalpā kanyakā yavaneśvaram /
BhāgPur, 10, 2, 21.1 kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam /
BhāgPur, 11, 7, 10.2 ātmānubhavatuṣṭātmā nāntarāyair vihanyase //
Bhāratamañjarī
BhāMañj, 7, 220.1 bālo lūnadhanuṣsvaṇḍaḥ śrānto vihatavāhanaḥ /
BhāMañj, 8, 217.2 uttamāṅga ivājñāsīnna kiṃcidvihatendriyaḥ //
BhāMañj, 13, 119.2 bhavanti kālavihataistaistaiḥ kila viparyayaiḥ //
Garuḍapurāṇa
GarPur, 1, 68, 50.3 tiryagvilikhyamānānāṃ sā pārśveṣu vihanyate //
Kathāsaritsāgara
KSS, 3, 2, 121.2 utkaṃdharāśca suciraṃ vihatābhitāpāḥ sarve 'pi te sphuṭaviḍambitanīlakaṇṭhāḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 19.1 sarvagatvān maheśasya nādhiṣṭhānaṃ vihanyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 1.0 acidadhiṣṭhānaṃ bhagavato na vihanyate sarvagatvān maheśatayā sarvakartṛtvāc ca //
Rasādhyāya
RAdhy, 1, 134.1 jīrṇe caturguṇe tasmin gatiśaktirvihanyate /
Skandapurāṇa
SkPur, 18, 37.2 vihatya tapaso yogāddhoṣye dīpte vibhāvasau //
Śyainikaśāstra
Śyainikaśāstra, 4, 24.2 āgate deyamaśanaṃ yathā nāśā vihanyate //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 44.0 yad varāhavihatam bhavaty asyā eva tejo yajñiyaṃ saṃbharati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 81.2 śītā vihatavegā syātsannipātāttadā bhayam //