Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Śivapurāṇa
Caurapañcaśikā

Mahābhārata
MBh, 1, 99, 3.3 vihasantīva savrīḍam idaṃ vacanam abravīt /
MBh, 1, 114, 2.12 vihasya tāṃ tato brūyāḥ kunti kiṃ te dadāmyaham /
MBh, 1, 114, 2.13 sā taṃ vihasyamānāpi putraṃ dehyabravīd idam //
MBh, 1, 114, 9.4 sā salajjā vihasyāha putraṃ dehi surottama /
MBh, 8, 39, 19.2 drauṇiś cicheda vihasan vivyādha ca śarais tribhiḥ //
MBh, 8, 44, 32.2 vyahasanta raṇe yodhāḥ siddhāś cāpsarasāṃ gaṇāḥ //
Rāmāyaṇa
Rām, Su, 36, 19.1 tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā /
Amaruśataka
AmaruŚ, 1, 96.2 sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 23.2 vihasya viṭam āha sma tvādṛśā hi hatatrapāḥ //
BKŚS, 5, 58.1 sa vihasyoktavān pūrṇaḥ svāminas te manorathaḥ /
BKŚS, 5, 161.2 muhūrtaṃ cintayitvā tu vihasan prasthito gṛhān //
BKŚS, 5, 246.1 sa vihasya nṛpeṇokto mā bhaiṣīr duhitus tava /
BKŚS, 9, 33.1 kathaṃ vettheti pṛṣṭaś ca sa vihasyedam uktavān /
BKŚS, 10, 17.1 tataḥ krodhād vihasyedam avocan marubhūtikaḥ /
BKŚS, 10, 34.1 atha devyā vihasyoktaṃ cetasyaḥ khalu gomukhaḥ /
BKŚS, 11, 14.2 mudrikālatikā ceti sa vihasyedam abravīt //
BKŚS, 12, 3.1 vanditā ca vihasyāha devī padmāvatī yathā /
BKŚS, 15, 14.1 devena tu vihasyoktam evam astu kim āsyate /
BKŚS, 15, 75.1 atha tena vihasyoktaṃ sādhu kṣatriyakuñjara /
BKŚS, 15, 105.1 tatas tīvraviṣādo 'pi vihasya smṛtavān idam /
BKŚS, 16, 26.1 atha tena vihasyoktaṃ saṃbhāvyā nabhasā gatiḥ /
BKŚS, 18, 22.1 mayā tu sa vihasyoktas tuccha eva prayojane /
BKŚS, 18, 604.1 tatas tena vihasyoktaṃ kva devī kva daridratā /
BKŚS, 18, 636.1 athāmbayā vihasyoktam akālajñeti mā grahīḥ /
BKŚS, 20, 178.1 athāha vihasan rājā na yuddhaṃ na mamātmajām /
BKŚS, 22, 1.1 tataḥ kiṃcid vihasyoktaḥ parivrāḍ brahmacāriṇā /
BKŚS, 22, 210.1 tatas tayā vihasyoktaṃ nāstikasya bhavādṛśaḥ /
BKŚS, 22, 287.2 āśvāsayitum āliṅgya vavande vijahāsa ca //
BKŚS, 22, 293.1 sa tais tāraṃ vihasyoktas tvaṃ yan mitram udīkṣase /
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 105.1 tatas tena vihasyoktaṃ mā vākṣīr mā ca māṃ puṣaḥ /
Daśakumāracarita
DKCar, 1, 5, 23.4 punarapi rājavāhanaṃ samyagālokya asyāṃ līlāvanau pāṇḍuratānimittaṃ kim iti sābhiprāyaṃ vihasyāpṛcchat /
DKCar, 2, 6, 26.1 tamahamīṣadvihasyābravam bhadra vistīrṇeyamarṇavāmbarā //
Kirātārjunīya
Kir, 8, 51.1 vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ /
Kāmasūtra
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 3, 2, 16.2 tasminn adhomukhī vihaset /
KāSū, 3, 2, 16.7 nāyakaṃ ca vihasantī kadācit kaṭākṣaiḥ prekṣeta /
Kūrmapurāṇa
KūPur, 1, 9, 15.1 tasya tad vacanaṃ śrutvā vihasya garuḍadhvajaḥ /
KūPur, 1, 14, 9.1 vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ /
KūPur, 1, 15, 65.1 vihasya pitaraṃ putro vacaḥ prāha mahāmatiḥ /
KūPur, 2, 37, 27.1 athovāca vihasyeśaḥ pinākī nīlalohitaḥ /
Liṅgapurāṇa
LiPur, 1, 96, 36.3 vihasyovāca sāvajñaṃ tato visphuritādharaḥ //
Matsyapurāṇa
MPur, 154, 41.2 vadateti ca daityasya preṣyairvihasitā bahu //
Meghadūta
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Tantrākhyāyikā
TAkhy, 1, 26.1 pratinivartitum aśakto 'ntarlīnārdhakāyo vihasyābravīt //
TAkhy, 1, 632.1 sa vihasyābravīt //
TAkhy, 2, 92.1 tato 'sau vihasyābravīt //
TAkhy, 2, 126.1 sa vihasyābravīt //
TAkhy, 2, 284.1 dhanado vihasyābravīt //
Viṣṇupurāṇa
ViPur, 5, 9, 34.3 vihasya pīḍayāmāsa pralambaṃ balavānbalaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 55.2 vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 30.2 vetreṇa cāskhalayatām atadarhaṇāṃs tau tejo vihasya bhagavatpratikūlaśīlau //
BhāgPur, 10, 1, 53.2 manasā dūyamānena vihasannidamabravīt //
BhāgPur, 11, 5, 7.2 dāmbhikā māninaḥ pāpā vihasanty acyutapriyān //
Bhāratamañjarī
BhāMañj, 1, 151.2 svayaṃ tatyāja māno 'stu vajrasyeti vihasya saḥ //
BhāMañj, 1, 1080.1 tato vihasya vijayo vinivārya raṇāddvijān /
BhāMañj, 1, 1132.1 śatamanyorvacaḥ śrutvā vihasya girijāpatiḥ /
BhāMañj, 5, 665.1 tato vihasya sotprāśaṃ bhīṣmaḥ karṇaṃ vigarhayan /
BhāMañj, 8, 77.2 āhūtā vihasanto 'ntarvīrā no kiṃcidūcire //
BhāMañj, 13, 73.2 śakuniḥ so 'tha taiḥ pṛṣṭo jagāda vihasanniva //
BhāMañj, 13, 195.2 uvāca vihasañśauriramṛtaṃ vikiranniva //
BhāMañj, 13, 1175.1 vihasyotpatya sahasā saśarīro 'pyadehavat /
BhāMañj, 13, 1330.2 pralīnamanyuḥ kāruṇyāduvāca vihasanmuhuḥ //
Gītagovinda
GītGov, 9, 8.2 vihasati yuvatisabhā tava sakalā //
Hitopadeśa
Hitop, 1, 54.4 hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Hitop, 2, 83.1 damanako vihasyāha mitra tūṣṇīm āsyatām /
Hitop, 2, 123.1 vāyasī vihasyāha katham etat /
Hitop, 2, 150.8 ṭiṭṭibhī vihasyāha svāmin tvayā samudreṇa ca mahad antaram /
Hitop, 3, 8.1 rājā vihasyāha /
Hitop, 3, 20.5 rājñā vihasyoktam svasvāminaṃ gatvā sajjīkuru /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 99.1 rājñā vihasyoktaṃ sarvam etad viśeṣataś cocyate /
Hitop, 4, 21.7 dūradarśī vihasyāha deva /
Hitop, 4, 58.9 vihasya meghavarṇaḥ prāha deva /
Hitop, 4, 99.21 dūradarśī vihasyāha /
Hitop, 4, 110.5 sarvajño vihasyāha deva na śaṅkāspadam etat /
Kathāsaritsāgara
KSS, 1, 5, 51.2 surūpā strīti tacchrutvā vihasyāhaṃ tamabravam //
KSS, 1, 5, 135.2 tato vararuciḥ kiṃcidvihasyeva jagāda tam //
KSS, 1, 6, 63.1 evaṃ vihasya gatvā ca tenoktā sā vilāsinī /
KSS, 1, 6, 115.2 tato vihasya sā rājñī punar evam abhāṣata //
KSS, 2, 3, 64.2 ityārtyā tamavādītsā sa vihasya tato 'bravīt //
KSS, 3, 3, 142.1 satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ /
KSS, 3, 4, 339.1 tacchrutvā sa vihasyainaṃ pratyuvāca vidūṣakaḥ /
KSS, 5, 1, 28.1 tacchrutvā sā vihasyaivaṃ babhāṣe kanakaprabhā /
KSS, 5, 2, 97.1 etacchrutvā pitur vākyaṃ vatsalasya vihasya saḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 10.1 gaurī harāt tadvacanaṃ niśamya vihasyamānā pramumoca netre /
Caurapañcaśikā
CauP, 1, 20.1 adyāpi tāṃ vihasitāṃ kucabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām /