Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 42.1 vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām /
Kir, 1, 44.2 vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam //
Kir, 2, 44.1 praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ /
Kir, 3, 32.1 athoṣṇabhāseva sumerukuñjān vihīyamānān udayāya tena /
Kir, 3, 35.1 tān bhūridhāmnaścaturo 'pi dūraṃ vihāya yāmān iva vāsarasya /
Kir, 4, 25.1 vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ /
Kir, 7, 31.1 prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke /
Kir, 8, 20.2 vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe //
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kir, 9, 16.1 rātrirāgamalināni vikāsaṃ paṅkajāni rahayanti vihāya /
Kir, 11, 31.1 vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ /
Kir, 13, 66.1 sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate /
Kir, 14, 65.2 katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe //
Kir, 15, 8.1 mā vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ /
Kir, 17, 16.2 tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ //
Kir, 17, 16.2 tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ //