Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhramarāṣṭaka
Caurapañcaśikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 3, 28, 5.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 6, 120, 3.1 yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ /
AVŚ, 12, 1, 48.2 varāheṇa pṛthivī saṃvidānā sūkarāya vijihīte mṛgāya //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 28.1 mātāpitṛvihīno yaḥ svayam ātmānaṃ dadyāt sa svayaṃdattaḥ //
BaudhDhS, 3, 2, 13.2 tuṣavihīnāṃs taṇḍulān icchati sajjanebhyo bījāni vā /
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 8.2 sa utkrāman mriyamāṇaḥ pāpmano vijahāti //
BĀU, 5, 10, 1.2 tasmai sa tatra vijihīte yathā rathacakrasya kham /
BĀU, 5, 10, 1.5 tasmai sa tatra vijihīte /
BĀU, 5, 10, 1.9 tasmai sa tatra vijihīte /
Gautamadharmasūtra
GautDhS, 1, 2, 25.1 śayyāsanasthānāni vihāya pratiśravaṇam //
Gopathabrāhmaṇa
GB, 2, 3, 12, 16.0 atra hi prajāpatiṃ mṛtyur vyajahāt //
Jaiminīyabrāhmaṇa
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 329, 12.0 sa ha kṣipre pāpmānaṃ vijahāti ya evaṃ vidvān kṣipraṃ rathantaraṃ gāyati //
Kāṭhakasaṃhitā
KS, 8, 2, 32.0 tasmā iyaṃ vijihīte //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 14.2 āprīṇānau vijahatā arātiṃ divi jyotir uttamam ārabhethāṃ svāhā //
MS, 2, 3, 8, 26.1 yajamānam ṛṣayā enasāhur vihāya prajām anutapyamānāḥ /
MS, 3, 11, 6, 5.1 reto mūtraṃ vijahāti yoniṃ praviśad indriyam /
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 8.1 yathā nadyaḥ syandamānāḥ samudre 'staṃ gacchanti nāmarūpe vihāya /
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 3.0 vihāya dauṣkṛtyam //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 10.0 ye apsvantaragnayaḥ praviṣṭā gohya upagohyo mayūṣo manohā skhalo virujas tanūdūṣur indriyahātān vijahāmi yo rocanastamiha gṛhṇāmītyekasmād apo gṛhītvā //
Vasiṣṭhadharmasūtra
VasDhS, 29, 21.2 vihāya sarvapāpāni nākapṛṣṭhe mahīyata iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 18.0 sa utkrāmann evaitam aśarīraṃ prajñātmānam abhisaṃpadyate vijahātītaraṃ dauhikam //
Buddhacarita
BCar, 1, 33.1 vihāya cintāṃ bhava śāntacitto modasva vaṃśastava vṛddhibhāgī /
BCar, 1, 47.2 śaṅkāmaniṣṭāṃ vijahau manastaḥ praharṣamevādhikamāruroha //
BCar, 1, 69.1 vihāya rājyaṃ viṣayeṣvanāsthas tīvraiḥ prayatnairadhigamya tattvam /
BCar, 3, 50.2 calendriyatvādapi nāma sakto nāsmānvijahyāditi nāthamānaḥ //
BCar, 5, 48.2 dayitāmapi rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām //
BCar, 6, 31.1 tannārhasi mahābāho vihātuṃ putralālasam /
BCar, 8, 5.1 tato vihīnaṃ kapilāhvayaṃ puraṃ mahātmanā tena jagaddhitātmanā /
BCar, 8, 32.1 niśi prasuptāmavaśāṃ vihāya māṃ gataḥ kva sa chandaka manmanorathaḥ /
BCar, 8, 51.2 vihāya dhairyaṃ virurāva gautamī tatāma caivāśrumukhī jagāda ca //
BCar, 8, 81.1 iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
BCar, 9, 8.1 yāntau tatastau mṛjayā vihīnamapaśyatāṃ taṃ vapuṣojjvalantam /
BCar, 9, 9.1 yānaṃ vihāyopayayau tatastaṃ purohito mantradhareṇa sārdham /
BCar, 9, 35.2 prājño janaḥ ko nu bhajeta śokaṃ bandhupratijñātajanairvihīnaḥ //
BCar, 9, 44.1 ślāghyaṃ hi rājyāni vihāya rājñāṃ dharmābhilāṣeṇa vanaṃ praveṣṭum /
BCar, 10, 1.1 sa rājavatsaḥ pṛthupīnavakṣāstau havyamantrādhikṛtau vihāya /
BCar, 11, 7.2 bandhūn priyānaśrumukhānvihāya prāgeva kāmān aśubhasya hetūn //
BCar, 11, 20.2 svāsthyaṃ ca kāmeṣvakutūhalānāṃ kāmānvihātuṃ kṣamamātmavadbhiḥ //
Carakasaṃhitā
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Indr., 1, 26.2 balamāṃsavihīnasya tat sarvaṃ maraṇodayam //
Ca, Indr., 6, 9.2 viśato vijahatyenaṃ prāṇā nāticirānnaram //
Ca, Indr., 6, 10.2 balamāṃsavihīnasya yathā pretastathaiva saḥ //
Ca, Indr., 8, 13.2 vikṛtyā na sa rogaṃ taṃ vihāyārogyamaśnute //
Ca, Cik., 1, 4, 23.1 prakṣipya ṣoḍaśīṃ mātrāṃ vihāyāyāsamaithunam /
Lalitavistara
LalVis, 5, 2.1 atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhur idaṃ khalu satpuruṣa tuṣitabhavanaṃ tvayā vihīnaṃ na bhrājiṣyate /
LalVis, 11, 20.7 jambucchāyā ca bodhisattvasya kāyaṃ na vijahāti sma /
Mahābhārata
MBh, 1, 1, 158.3 saṃcintayann adya vihīnabuddhiḥ kartavyatāṃ nābhijānāmi sūta //
MBh, 1, 1, 159.1 śocyā gāndhārī putrapautrair vihīnā tathā vadhvaḥ pitṛbhir bhrātṛbhiśca /
MBh, 1, 3, 137.3 sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa //
MBh, 1, 17, 9.1 vihāya bhagavāṃścāpi strīrūpam atulaṃ hariḥ /
MBh, 1, 38, 8.2 tato dharmavihīnānāṃ gatir iṣṭā na vidyate /
MBh, 1, 68, 27.4 nityaṃ mithyāvihīnānāṃ na ca duḥkhāvaho bhavet //
MBh, 1, 74, 11.3 suyantritā narā nityaṃ vihīnā vā dhanair narāḥ /
MBh, 1, 76, 6.3 āsanācca tataḥ kiṃcid vihīnāṃ hemabhūṣitām /
MBh, 1, 83, 4.3 iccheyaṃ vai suralokād vihīnaḥ satāṃ madhye patituṃ devarāja //
MBh, 1, 86, 17.6 vihāya matsaraṃ stainyaṃ darpaṃ dambhaṃ ca paiśunam /
MBh, 1, 96, 53.75 sāhaṃ dharmācca kāmācca vihīnā śokadhāriṇī /
MBh, 1, 102, 7.1 mānakrodhavihīnāśca janā lobhavivarjitāḥ /
MBh, 1, 110, 40.1 uṣṇam aśru vimuñcantastaṃ vihāya mahīpatim /
MBh, 1, 116, 22.51 tvadvihīnā mahāprājña kathaṃ vartāma bālakāḥ /
MBh, 1, 120, 12.1 sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ /
MBh, 1, 122, 9.3 tvadvidhair madvidhānāṃ hi vihīnārthair na jātucit /
MBh, 1, 122, 47.18 na vyahīyata medhāvī pārtho 'straviduṣāṃ varaḥ //
MBh, 1, 133, 12.2 gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ //
MBh, 1, 143, 16.11 vyāsaṃ kamalapatrākṣaṃ dṛṣṭvā śokaṃ vihāsyatha /
MBh, 1, 146, 9.1 mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ /
MBh, 1, 146, 20.1 tau vihīnau mayā bālau tvayā caiva mamātmajau /
MBh, 1, 146, 21.2 tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi //
MBh, 1, 147, 12.2 bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata //
MBh, 1, 179, 22.13 vinyasya mālāṃ vinayena tasthau vihāya rājñaḥ sahasā nṛpātmajā //
MBh, 1, 180, 16.17 visismiye cāpi bhayaṃ vihāya tasthau dhanur gṛhya mahendrakarmā //
MBh, 2, 5, 54.2 avihāya mahārāja vihaṃsi samare ripūn //
MBh, 2, 15, 2.2 manaścakṣurvihīnasya kīdṛśaṃ jīvitaṃ bhavet //
MBh, 2, 60, 17.2 vihāya mānaṃ punar eva sabhyān uvāca kṛṣṇāṃ kim ahaṃ bravīmi //
MBh, 2, 61, 74.1 striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat /
MBh, 2, 72, 16.1 vihīnān sarvakāmebhyo dāsabhāvavaśaṃ gatān /
MBh, 3, 8, 19.2 yāvan mitravihīnāś ca tāvacchakyā mataṃ mama //
MBh, 3, 13, 105.2 vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham //
MBh, 3, 26, 10.2 vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam //
MBh, 3, 26, 12.2 vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam //
MBh, 3, 34, 46.1 eṣa nārthavihīnena śakyo rājan niṣevitum /
MBh, 3, 41, 26.2 vihāya taṃ patagamaharṣisevitaṃ jagāma khaṃ puruṣavarasya paśyataḥ //
MBh, 3, 47, 12.1 tathā teṣāṃ vasatāṃ kāmyake vai vihīnānām arjunenotsukānām /
MBh, 3, 58, 30.2 yadi māṃ tvaṃ mahārāja na vihātum ihecchasi /
MBh, 3, 59, 11.2 madvihīnā tviyaṃ gacchet kadācit svajanaṃ prati //
MBh, 3, 66, 18.2 pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau //
MBh, 3, 81, 134.1 kriyāmantravihīno 'pi tatra snātvā nararṣabha /
MBh, 3, 88, 30.2 bhrātṛbhiś ca mahābhāgair utkaṇṭhāṃ vijahiṣyasi //
MBh, 3, 173, 9.1 tavājñayā pārthiva nirviśaṅkā vihāya mānaṃ vicaran vanāni /
MBh, 3, 175, 20.2 gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ //
MBh, 3, 191, 23.2 vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet //
MBh, 3, 222, 18.1 ahaṃkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā /
MBh, 3, 238, 48.1 notsahe jīvitum ahaṃ tvadvihīno nararṣabha /
MBh, 3, 239, 14.3 kathaṃ vā sampravekṣyāmas tvadvihīnāḥ puraṃ vayam //
MBh, 3, 251, 17.1 śriyā vihīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ /
MBh, 3, 252, 11.2 ṣaḍbhyo guṇebhyo 'bhyadhikā vihīnān manyāmahe draupadi pāṇḍuputrān //
MBh, 3, 253, 8.1 yathā vadatyeṣa vihīnayoniḥ śālāvṛko vāmam upetya pārśvam /
MBh, 3, 271, 2.3 karajair atudaṃścānye vihāya bhayam uttamam //
MBh, 3, 295, 2.3 vihāya kāmyakaṃ rājā saha bhrātṛbhir acyutaḥ //
MBh, 4, 8, 23.2 vihāya māṃ varārohe tvāṃ gacchet sarvacetasā //
MBh, 4, 13, 13.3 vihīnavarṇāṃ sairandhrīṃ bībhatsāṃ keśakārikām //
MBh, 4, 16, 5.1 tata utthāya rātrau sā vihāya śayanaṃ svakam /
MBh, 4, 49, 23.2 vihāya saṃgrāmaśiraḥ prayāto vaikartanaḥ pāṇḍavabāṇataptaḥ //
MBh, 4, 60, 1.2 bhīṣme tu saṃgrāmaśiro vihāya palāyamāne dhṛtarāṣṭraputraḥ /
MBh, 4, 60, 16.2 vihāya kīrtiṃ vipulaṃ yaśaśca yuddhāt parāvṛtya palāyase kim /
MBh, 4, 60, 18.2 na hīha duryodhanatā tavāsti palāyamānasya raṇaṃ vihāya //
MBh, 5, 22, 27.2 samprādravaṃścedipatiṃ vihāya siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye //
MBh, 5, 28, 4.1 luptāyāṃ tu prakṛtau yena karma niṣpādayet tat parīpsed vihīnaḥ /
MBh, 5, 32, 14.1 ajātaśatrustu vihāya pāpaṃ jīrṇāṃ tvacaṃ sarpa ivāsamarthām /
MBh, 5, 37, 60.2 siṃhair vihīnaṃ hi vanaṃ vinaśyet siṃhā vinaśyeyur ṛte vanena //
MBh, 5, 88, 9.1 bālā vihīnāḥ pitrā te mayā satatalālitāḥ /
MBh, 5, 93, 38.1 bālā vihīnāḥ pitrā te tvayaiva parivardhitāḥ /
MBh, 5, 131, 38.1 bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām /
MBh, 5, 188, 4.2 patilokād vihīnā ca naiva strī na pumān iha //
MBh, 6, BhaGī 2, 22.1 vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi /
MBh, 6, BhaGī 2, 22.2 tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī //
MBh, 6, BhaGī 2, 71.1 vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ /
MBh, 6, 51, 12.1 tad vihāya dhanuśchinnaṃ saubhadraḥ paravīrahā /
MBh, 6, 70, 10.3 vihāya samare rājan sātyakiṃ yuddhadurmadam //
MBh, 6, 81, 21.2 vihāya bandhūn atha sodarāṃśca kva yāsyase nānurūpaṃ tavedam //
MBh, 6, 81, 34.1 vihāya sarve tava putram ugraṃ pātaṃ gadāyāḥ parihartukāmāḥ /
MBh, 6, 99, 24.1 dantinaśca naraśreṣṭha vihīnā varasādibhiḥ /
MBh, 6, 103, 48.2 bālāḥ pitrā vihīnāśca tena saṃvardhitā vayam //
MBh, 6, 107, 8.1 vihāya rākṣasaṃ yuddhe śaineyo rathināṃ varaḥ /
MBh, 7, 16, 8.1 arjunena vihīnastu yadi notsṛjate raṇam /
MBh, 7, 16, 47.1 vihāyainaṃ tataḥ pārthastrigartān pratyayād balī /
MBh, 7, 55, 18.2 vihāya phalakāle māṃ sugṛddhāṃ tava darśane //
MBh, 7, 116, 27.2 sātvatena vihīnaḥ sa yadi jīvati vā na vā //
MBh, 7, 155, 18.2 vihīnakavacaścāyaṃ kṛtaḥ parapuraṃjayaḥ //
MBh, 7, 157, 5.1 nūnaṃ buddhivihīnaścāpyasahāyaśca me sutaḥ /
MBh, 8, 17, 112.1 vihīnān rathinas tatra dhāvamānān samantataḥ /
MBh, 8, 28, 3.2 śrutvā yatheṣṭaṃ kuryās tvaṃ vihīna kulapāṃsana //
MBh, 8, 35, 32.2 vihāya samare bhīmaṃ dudruvur vai diśo daśa //
MBh, 8, 39, 36.2 pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm //
MBh, 8, 40, 3.1 bhīmasenas tataḥ karṇaṃ vihāya rathasattamam /
MBh, 8, 49, 104.1 gacchāmy ahaṃ vanam evādya pāpaḥ sukhaṃ bhavān vartatāṃ madvihīnaḥ /
MBh, 8, 49, 106.1 ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya /
MBh, 8, 65, 44.1 athāpalāyanta vihāya karṇaṃ tavātmajāḥ kuravaś cāvaśiṣṭāḥ /
MBh, 8, 65, 45.1 sa sarvataḥ prekṣya diśo viśūnyā bhayāvadīrṇaiḥ kurubhir vihīnaḥ /
MBh, 8, 68, 59.2 vihāya madrādhipatiṃ patiṃ ca duryodhanaṃ bhārata bhāratānām //
MBh, 8, 68, 62.1 vihāya tān bāṇagaṇān athāgatau suhṛdvṛtāv apratimānavikramau /
MBh, 9, 2, 10.2 andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi //
MBh, 9, 28, 16.2 vihīnaḥ sarvayodhaiśca pāṇḍavān vīkṣya saṃyuge //
MBh, 9, 28, 18.2 apayāne manaścakre vihīnabalavāhanaḥ //
MBh, 9, 31, 4.2 vihīnaśca svakair bhṛtyair nirjane cāvṛto bhṛśam //
MBh, 9, 40, 23.1 ṛṣiḥ prasannastasyābhūt saṃrambhaṃ ca vihāya saḥ /
MBh, 10, 8, 9.2 advāreṇābhyavaskandya vihāya bhayam ātmanaḥ //
MBh, 11, 1, 11.1 kiṃ nu bandhuvihīnasya jīvitena mamādya vai /
MBh, 11, 15, 13.4 kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama //
MBh, 11, 20, 14.2 pitṝnmāṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi //
MBh, 12, 8, 18.1 arthena hi vihīnasya puruṣasyālpamedhasaḥ /
MBh, 12, 10, 20.1 śriyā vihīnair adhanair nāstikaiḥ sampravartitam /
MBh, 12, 33, 7.2 vihīnānāṃ svatanayaiḥ patibhir bhrātṛbhistathā //
MBh, 12, 38, 28.2 vyajahānmānasaṃ duḥkhaṃ saṃtāpaṃ ca mahāmanāḥ //
MBh, 12, 77, 6.1 janmakarmavihīnā ye kadaryā brahmabandhavaḥ /
MBh, 12, 104, 22.1 vihāya kāmaṃ krodhaṃ ca tathāhaṃkāram eva ca /
MBh, 12, 140, 30.1 vihīnajam akarmāṇaṃ yaḥ pragṛhṇāti bhūmipaḥ /
MBh, 12, 149, 108.1 ekaputravihīnānāṃ sarveṣāṃ jīvitārthinām /
MBh, 12, 160, 62.2 raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 211, 46.2 vihāya yo gacchati sarvam eva kṣaṇena gatvā na nivartate ca //
MBh, 12, 212, 48.2 vihāya gacchaty anavekṣamāṇas tathā vimukto vijahāti duḥkham //
MBh, 12, 212, 48.2 vihāya gacchaty anavekṣamāṇas tathā vimukto vijahāti duḥkham //
MBh, 12, 212, 49.2 tathā hyasau sukhaduḥkhe vihāya muktaḥ parārdhyāṃ gatim etyaliṅgaḥ //
MBh, 12, 215, 11.2 śriyā vihīnaḥ prahrāda śocitavye na śocasi //
MBh, 12, 216, 14.2 śriyā vihīnaṃ mitraiśca bhraṣṭavīryaparākramam //
MBh, 12, 218, 9.3 duḥsahe vijahāsyenaṃ cirasaṃvāsinī satī //
MBh, 12, 219, 2.1 śriyā vihīnam āsīnam akṣobhyam iva sāgaram /
MBh, 12, 219, 3.2 śriyā vihīno namuce śocasyāho na śocasi //
MBh, 12, 261, 16.1 śriyā vihīnair alasaiḥ paṇḍitair apalāpitam /
MBh, 12, 313, 30.2 vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ //
MBh, 12, 333, 18.1 trayo mūrtivihīnā vai piṇḍamūrtidharāstvime /
MBh, 13, 21, 20.3 kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama //
MBh, 13, 48, 35.2 vihīnayonir hi suto 'vasādayet titīrṣamāṇaṃ salile yathopalam //
MBh, 13, 48, 47.1 jyāyāṃsam api śīlena vihīnaṃ naiva pūjayet /
MBh, 13, 84, 39.1 śaśāpa śukam agnistu vāgvihīno bhaviṣyasi /
MBh, 14, 1, 9.2 putrair vihīno rājyena svapnalabdhadhano yathā //
MBh, 14, 14, 4.2 vyajahācchokajaṃ duḥkhaṃ saṃtāpaṃ caiva mānasam //
MBh, 14, 19, 12.1 vihāya sarvasaṃkalpān buddhyā śārīramānasān /
MBh, 14, 60, 36.2 vihāya śokaṃ durdharṣaṃ śrāddham asya hyakalpayat //
MBh, 14, 61, 1.3 vihāya śokaṃ dharmātmā dadau śrāddham anuttamam //
MBh, 14, 68, 8.1 yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha /
MBh, 14, 68, 10.2 patiputravihīnāyā hṛdayaṃ na vidīryate //
MBh, 16, 6, 11.1 tāṃ dadarśārjuno dhīmān vihīnāṃ vṛṣṇipuṃgavaiḥ /
MBh, 16, 8, 2.2 vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaściram iha prabho //
MBh, 16, 8, 68.2 vīrair vihīnān sarvāṃstāñśakraprasthe nyaveśayat //
MBh, 18, 2, 12.1 kiṃ me bhrātṛvihīnasya svargeṇa surasattamāḥ /
Manusmṛti
ManuS, 6, 74.2 darśanena vihīnas tu saṃsāraṃ pratipadyate //
ManuS, 9, 175.1 mātāpitṛvihīno yas tyakto vā syād akāraṇāt /
Rāmāyaṇa
Rām, Ay, 18, 18.2 vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ //
Rām, Ay, 21, 5.1 tvayā vihīnām iha māṃ śokāgnir atulo mahān /
Rām, Ay, 27, 27.2 na vihātuṃ mayā śakyā kīrtir ātmavatā yathā //
Rām, Ay, 33, 8.1 lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe /
Rām, Ay, 33, 18.1 mayā vihīnāṃ varada prapannāṃ śokasāgaram /
Rām, Ay, 34, 6.2 vihāya vasane sūkṣme tāpasācchādam ātmajam //
Rām, Ay, 46, 7.2 yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam //
Rām, Ay, 46, 31.1 kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm /
Rām, Ay, 60, 4.1 vihāya māṃ gato rāmo bhartā ca svargato mama /
Rām, Ay, 66, 17.2 tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā //
Rām, Ay, 67, 2.2 vihīnasyātha pitrā ca bhrātrā pitṛsamena ca //
Rām, Ay, 69, 29.1 vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ /
Rām, Ay, 71, 16.2 vihīnā yā tvayā rājñā dharmajñena mahātmanā //
Rām, Ay, 86, 24.2 rājā putravihīnaś ca svargaṃ daśaratho gataḥ //
Rām, Ay, 95, 1.2 kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati //
Rām, Ay, 102, 31.1 sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi /
Rām, Ār, 15, 8.2 vihīnatilakeva strī nottarā dik prakāśate //
Rām, Ār, 47, 8.1 sa parivrājakacchadma mahākāyo vihāya tat /
Rām, Ār, 47, 14.1 yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam /
Rām, Ār, 52, 28.2 vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ //
Rām, Ār, 55, 14.2 vihāya sītāṃ vijane vane rākṣasasevite //
Rām, Ār, 55, 16.1 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
Rām, Ār, 57, 25.2 udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm //
Rām, Ār, 58, 6.2 śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam //
Rām, Ār, 60, 12.1 yā me rājyavihīnasya vane vanyena jīvataḥ /
Rām, Ār, 60, 13.1 jñātipakṣavihīnasya rājaputrīm apaśyataḥ /
Rām, Ār, 64, 3.2 tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate //
Rām, Ār, 69, 14.2 śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi //
Rām, Ki, 4, 10.2 aiśvaryeṇa vihīnasya vanavāsāśritasya ca //
Rām, Ki, 19, 8.2 taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ //
Rām, Ki, 20, 6.2 gatāsur api yāṃ gātrair māṃ vihāya niṣevase //
Rām, Ki, 20, 22.1 kim aṅgadaṃ sāṅgada vīrabāho vihāya yāsy adya cirapravāsam /
Rām, Ki, 20, 22.2 na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum //
Rām, Ki, 20, 23.2 sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam //
Rām, Ki, 23, 7.2 mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada //
Rām, Ki, 23, 30.2 hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha //
Rām, Ki, 27, 24.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
Rām, Ki, 29, 33.1 priyāvihīne duḥkhārte hṛtarājye vivāsite /
Rām, Ki, 48, 5.1 vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām /
Rām, Su, 20, 41.2 vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram //
Rām, Su, 24, 43.1 śreyo me jīvitānmartuṃ vihīnā yā mahātmanā /
Rām, Su, 26, 4.1 sukhād vihīnaṃ bahuduḥkhapūrṇam idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me /
Rām, Su, 31, 22.1 sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ /
Rām, Su, 44, 26.2 vihāya nyapatad bhūmau durdharastyaktajīvitaḥ //
Rām, Su, 45, 33.2 tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam //
Rām, Su, 64, 15.2 madvihīnā varārohā hanuman kathayasva me /
Rām, Yu, 23, 16.1 upaśeṣe mahābāho māṃ vihāya tapasvinīm /
Rām, Yu, 51, 6.1 deśakālavihīnāni karmāṇi viparītavat /
Rām, Yu, 55, 70.1 karṇanāsāvihīnastu kumbhakarṇo mahābalaḥ /
Rām, Yu, 56, 12.2 kumbhakarṇavihīnasya jīvite nāsti me ratiḥ //
Rām, Yu, 80, 13.2 mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ //
Rām, Yu, 80, 15.2 mama śalyam anuddhṛtya kva gato 'si vihāya naḥ //
Rām, Yu, 93, 2.2 bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā //
Rām, Yu, 107, 13.2 tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te //
Rām, Yu, 111, 17.2 tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ //
Rām, Utt, 53, 19.1 sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam /
Saundarānanda
SaundĀ, 3, 1.2 śrīmadabhayam anuraktajanaṃ sa vihāya niścitamanā vanaṃ yayau //
SaundĀ, 3, 29.1 vijahustu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā /
SaundĀ, 4, 38.2 vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra //
SaundĀ, 5, 43.1 yadā narendrāśca kuṭumbinaśca vihāya bandhūṃśca parigrahāṃśca /
SaundĀ, 6, 16.2 tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ māmāgamad vihāya //
SaundĀ, 6, 48.1 syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti /
SaundĀ, 7, 12.2 kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tattat //
SaundĀ, 8, 30.1 puruṣaśca vihāya yaḥ kaliṃ punaricchet kalimeva sevitum /
SaundĀ, 8, 30.2 sa vihāya bhajeta bāliśaḥ kalibhūtāmajitendriyaḥ priyām //
SaundĀ, 14, 38.2 raṇasthaḥ pratiśatrūṇāṃ vihīna iva varmaṇā //
SaundĀ, 15, 66.1 suvarṇahetorapi pāṃsudhāvakau vihāya pāṃsūn bṛhato yathāditaḥ /
SaundĀ, 15, 67.1 vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ /
SaundĀ, 18, 46.1 yathā hi ratnākarametya durmatirvihāya ratnānyasato maṇīn haret /
SaundĀ, 18, 57.1 vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho /
Agnipurāṇa
AgniPur, 6, 30.1 uṣitvā tamasātīre rātrau paurān vihāya ca /
AgniPur, 8, 13.2 tac chrutvā prāha sampātir vihāya kapibhakṣaṇaṃ //
AgniPur, 10, 14.1 karṇanāsāvihīno 'sau bhakṣayāmāsa vānarān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 73.2 balamāṃsavihīnasya śleṣmakāsasamanvitaḥ //
AHS, Cikitsitasthāna, 7, 89.1 itthaṃ yuktyā piban madyaṃ na trivargād vihīyate /
AHS, Kalpasiddhisthāna, 1, 28.1 phalapuṣpavihīnasya pravālaistasya sādhitam /
AHS, Utt., 37, 12.2 viśīryamāṇamāṃsaśca prāyaśo vijahātyasūn //
AHS, Utt., 40, 84.2 atha carakavihīnaḥ prakriyāyām aklinnaḥ kim iva khalu karotu vyādhitānāṃ varākaḥ //
Bodhicaryāvatāra
BoCA, 1, 12.1 kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 129.2 pitṛbhartṛvihīnāham enaṃ deśam upāgatā //
BKŚS, 7, 50.1 mayā tu dāpitān anyān krudhyann iva vihāya saḥ /
BKŚS, 12, 49.2 devīṃ vihāya sāvitrīṃ kim anyac cintayāmy aham //
BKŚS, 15, 37.2 anyad uccalitāḥ sthānaṃ vihāyemāṃ purīm iti //
BKŚS, 18, 680.1 hāryaputra kva yāto 'si hatasneha vihāya mām /
Daśakumāracarita
DKCar, 1, 2, 13.1 tathā iti rājavāhanaḥ sākaṃ mātaṅgena namitottamāṅgena vihāyārdharātre nidrāparatantraṃ mitragaṇaṃ vanāntaramavāpa /
DKCar, 1, 4, 10.3 tataḥ kānanabhūmiṣu bhavantamanveṣṭumudyuktaṃ māṃ paramamitraṃ bandhupālo niśamyāvadat sakalaṃ dharaṇitalamapāramanveṣṭumakṣamo bhavānmanoglāniṃ vihāya tūṣṇīṃ tiṣṭhatu /
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 2, 8, 20.0 tena hīnaḥ satorapyāyataviśālayor locanayor andha eva janturarthadarśaneṣvasāmarthyāt ato vihāya bāhyavidyāsvabhiṣaṅgam āgamaya daṇḍanītiṃ kulavidyām //
Harivaṃśa
HV, 25, 16.2 vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam /
Kirātārjunīya
Kir, 1, 42.1 vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām /
Kir, 1, 44.2 vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam //
Kir, 2, 44.1 praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ /
Kir, 3, 32.1 athoṣṇabhāseva sumerukuñjān vihīyamānān udayāya tena /
Kir, 3, 35.1 tān bhūridhāmnaścaturo 'pi dūraṃ vihāya yāmān iva vāsarasya /
Kir, 4, 25.1 vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ /
Kir, 7, 31.1 prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke /
Kir, 8, 20.2 vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe //
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kir, 9, 16.1 rātrirāgamalināni vikāsaṃ paṅkajāni rahayanti vihāya /
Kir, 11, 31.1 vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ /
Kir, 13, 66.1 sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate /
Kir, 14, 65.2 katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe //
Kir, 15, 8.1 mā vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ /
Kir, 17, 16.2 tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ //
Kir, 17, 16.2 tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 1.1 tasmin maghonas tridaśān vihāya sahasram akṣṇāṃ yugapat papāta /
Kātyāyanasmṛti
KātySmṛ, 1, 138.1 deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ /
KātySmṛ, 1, 862.1 klībaṃ vihāya patitaṃ yā punar labhate patim /
Kāvyālaṃkāra
KāvyAl, 3, 11.2 vihāyopanataṃ rājyaṃ yathā vanamupāgamat //
Kūrmapurāṇa
KūPur, 1, 1, 72.2 bhedābhedavihīnāya namo 'stvānandarūpiṇe //
KūPur, 1, 11, 237.1 rūpaṃ tavāśeṣakalāvihīnam agocaraṃ nirmalamekarūpam /
KūPur, 1, 15, 175.2 samāyayau yatra sa kālarudro vimānamāruhya vihīnasattvaḥ //
KūPur, 1, 31, 40.1 aliṅgamālokavihīnarūpaṃ svayaṃprabhaṃ citpatimekarudram /
KūPur, 1, 33, 26.2 vighnaṃ sṛjāmi sarveṣāṃ yena siddhirvihīyate //
KūPur, 2, 1, 28.2 vihāya tāpasaṃ rūpaṃ saṃsthitaṃ svena tejasā //
KūPur, 2, 18, 30.2 vihāya saṃdhyāpraṇatiṃ sa yāti narakāyutam //
KūPur, 2, 21, 47.2 mahāyajñavihīnaśca brāhmaṇaḥ paṅktidūṣakaḥ //
KūPur, 2, 31, 57.2 namaḥ kāryavihīnāya viśvaprakṛtaye namaḥ //
KūPur, 2, 35, 18.2 ekamīśārcanarataṃ vihāyānyaṃ niṣūdaya //
KūPur, 2, 37, 130.2 vihāya sāṃkhyaṃ vimalamakurvanta pariśramam //
Liṅgapurāṇa
LiPur, 1, 9, 42.1 chāyāvihīnaniṣpattirindriyāṇāṃ ca darśanam /
LiPur, 1, 44, 48.1 namaskāravihīnastu nāma udgirayedbhave /
LiPur, 1, 77, 52.1 tyajeddehaṃ vihāyānnaṃ śivaloke mahīyate /
LiPur, 1, 89, 53.2 vastraśaucavihīnātmā hyaśucirnātra saṃśayaḥ //
LiPur, 2, 6, 36.1 viṣṇor nāmavihīnā ye saṃgatāśca durātmabhiḥ /
LiPur, 2, 6, 38.2 pitṛkarmavihīnāstu sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 73.1 rudrabhaktivihīnā ye gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 15, 4.2 vyaktaṃ tena vihīnatvād avyaktam asadityapi //
LiPur, 2, 28, 27.2 dvyaṅgulena vihīnaṃ tu suvṛttaṃ nirvraṇaṃ tathā //
Matsyapurāṇa
MPur, 7, 50.2 vihāya devasadanaṃ tacchuśrūṣuravasthitaḥ //
MPur, 20, 34.1 tvayā modakacūrṇaṃ tu māṃ vihāya vineṣyatā /
MPur, 37, 4.3 icchāmyahaṃ suralokādvihīnaḥ satāṃ madhye patituṃ devarāja //
MPur, 66, 8.2 na vihīnaṃ tvayā devi tathā me santu siddhayaḥ //
MPur, 93, 104.1 kāmakrodhavihīnena ṛtvigbhyaḥ śāntacetasā /
MPur, 150, 211.1 vyabudhyatāhiparyaṅke yoganidrāṃ vihāya tu /
MPur, 153, 151.1 athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata /
MPur, 154, 68.2 tato vihāya śarvastāṃ viśrānto narmapūrvakam //
MPur, 154, 173.2 taiśca sarvairvihīneyaṃ tvamāttha munipuṃgava //
MPur, 154, 444.1 vihāyodagrasarpendrakaṭakena svapāṇinā /
MPur, 154, 456.2 vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam //
MPur, 171, 70.2 sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ //
Meghadūta
Megh, Pūrvameghaḥ, 45.2 prasthānaṃ te kathamapi sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 112.1 atha śaktivihīnaḥ syād ṛṇī kālaviparyayāt /
Nāṭyaśāstra
NāṭŚ, 2, 61.2 doṣairetairvihīnaṃ tu stambhamutthāpayecchivam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 21, 3.0 manograhaṇād rūpādivihīnā arthāḥ //
Suśrutasaṃhitā
Su, Sū., 31, 7.2 karkaśā vā bhavedyasya so 'cirād vijahātyasūn //
Su, Cik., 28, 11.2 tvacaṃ vihāya bilvasya mūlakvāthaṃ dine dine //
Su, Utt., 2, 5.1 gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt /
Su, Utt., 47, 22.2 hīnottarauṣṭham atiśītam amandadāhaṃ tailaprabhāsyamatipānahataṃ vijahyāt //
Su, Utt., 51, 4.1 vihāya prakṛtiṃ vāyuḥ prāṇo 'tha kaphasaṃyutaḥ /
Tantrākhyāyikā
TAkhy, 2, 152.1 arthena hi vihīnasya puruṣasyālpamedhasaḥ /
TAkhy, 2, 153.1 tyajanti mitrāṇi dhanair vihīnaṃ putrāś ca dārāś ca suhṛjjanāś ca //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 1, 2, 20.2 śabdasparśavihīnaṃ tad rūpādibhir asaṃhatam //
ViPur, 1, 9, 32.2 śriyā vihīnair niḥsattvair devaiś cakrus tato raṇam //
ViPur, 2, 13, 34.2 vihāya mātaraṃ bhūyaḥ sālagrāmam upāyayau //
ViPur, 4, 24, 134.1 dṛṣṭvā mamatvādṛtacittam ekaṃ vihāya māṃ mṛtyupathaṃ vrajantam /
ViPur, 5, 20, 40.2 yuveva vasudevo 'bhūdvihāyābhyāgatāṃ jarām //
Viṣṇusmṛti
ViSmṛ, 5, 21.1 niṣṭhīvyauṣṭhadvayavihīnaḥ kāryaḥ //
ViSmṛ, 15, 6.1 putrikāvidhiṃ vināpi pratipāditā bhrātṛvihīnā putrikaiva //
ViSmṛ, 52, 15.2 tena tena vihīnaḥ syād yatra yatrābhijāyate //
Śatakatraya
ŚTr, 1, 12.1 sāhityasaṃgītakalāvihīnaḥ sākṣāt paśuḥ pucchaviṣāṇahīnaḥ /
ŚTr, 1, 20.2 vidyā bandhujano videśagamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ //
ŚTr, 2, 73.2 jaghanam aruṇaratnagranthikāñcīkalāpaṃ kuvalayanayanānāṃ ko vihātuṃ samarthaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.1 gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya /
ṚtuS, Dvitīyaḥ sargaḥ, 14.1 vipattrapuṣpāṃ nalinīṃ samutsukā vihāya bhṛṅgāḥ śrutihārinisvanāḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 19.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 13.1 nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān /
ṚtuS, Tṛtīyaḥ sargaḥ, 27.1 strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.1 gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.1 dakṣiṇapārśvaspandanam iṣṭaṃ hṛdayaṃ vihāya pṛṣṭhaṃ ca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 1.2 vihāya vairiṇaṃ kāmam arthaṃ cānarthasaṅkulam /
Aṣṭāvakragīta, 13, 1.3 tyāgādāne vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 6.2 nāśollāsau vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 7.2 śubhāśubhe vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 16, 6.2 grahamokṣavihīnas tu na virakto na rāgavān //
Aṣṭāvakragīta, 18, 19.1 bhāvābhāvavihīno yas tṛpto nirvāsano budhaḥ /
Aṣṭāvakragīta, 18, 69.2 vihāya śuddhabodhasya kiṃ kṛtyam avaśiṣyate //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 19.2 smaran mukundāṅghryupagūhanaṃ punar vihātum icchen na rasagraho janaḥ //
BhāgPur, 1, 15, 34.1 yayāharadbhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ /
BhāgPur, 1, 16, 34.2 sā śrīḥ svavāsam aravindavanaṃ vihāya yatpādasaubhagam alaṃ bhajate 'nuraktā //
BhāgPur, 1, 17, 29.1 taṃ jighāṃsum abhipretya vihāya nṛpalāñchanam /
BhāgPur, 1, 19, 5.1 atho vihāyemam amuṃ ca lokaṃ vimarśitau heyatayā purastāt /
BhāgPur, 1, 19, 21.1 sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya /
BhāgPur, 3, 9, 23.2 tasmin svavikramam idaṃ sṛjato 'pi ceto yuñjīta karmaśamalaṃ ca yathā vijahyām //
BhāgPur, 3, 14, 48.2 pravṛddhabhaktyā hy anubhāvitāśaye niveśya vaikuṇṭham imaṃ vihāsyati //
BhāgPur, 3, 16, 7.2 na śrīr viraktam api māṃ vijahāti yasyāḥ prekṣālavārtha itare niyamān vahanti //
BhāgPur, 3, 24, 47.1 icchādveṣavihīnena sarvatra samacetasā /
BhāgPur, 3, 30, 12.2 śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ //
BhāgPur, 4, 4, 3.1 tato viniḥśvasya satī vihāya taṃ śokena roṣeṇa ca dūyatā hṛdā /
BhāgPur, 4, 6, 6.2 tam āśu devaṃ priyayā vihīnaṃ kṣamāpayadhvaṃ hṛdi viddhaṃ duruktaiḥ //
BhāgPur, 4, 24, 67.1 kastvatpadābjaṃ vijahāti paṇḍito yaste 'vamānavyayamānaketanaḥ /
BhāgPur, 4, 26, 4.2 vihāya jāyāmatadarhāṃ mṛgavyasanalālasaḥ //
BhāgPur, 8, 6, 34.2 apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi //
BhāgPur, 11, 7, 30.2 brūhi sparśavihīnasya bhavataḥ kevalātmanaḥ //
BhāgPur, 11, 8, 31.1 santaṃ samīpe ramaṇaṃ ratipradaṃ vittapradaṃ nityam imaṃ vihāya /
BhāgPur, 11, 18, 41.2 avipakvakaṣāyo 'smād amuṣmāc ca vihīyate //
Bhāratamañjarī
BhāMañj, 5, 637.1 bhūyānmānavihīnāyā janma bhīṣmavadhāya me /
BhāMañj, 7, 235.2 pariṣvajasva hā putra kva yāto 'si vihāya mām //
BhāMañj, 7, 396.2 vihāya samaraṃ tūrṇaṃ bhāradvājāntikaṃ yayau //
BhāMañj, 8, 87.2 tīrthācāravihīnānāmadhipo 'si kimucyate //
BhāMañj, 12, 38.2 bhūmimāliṅgya kiṃ śeṣe priyāmadya vihāya mām //
BhāMañj, 13, 253.1 te vihāya rathāṃstūrṇaṃ praṇipatya pitāmaham /
BhāMañj, 13, 384.2 sarvopāyavihīnaṃ ca tūṣṇīṃ daṇḍena yojayet //
BhāMañj, 13, 486.1 ityuktvā śakrasadanaṃ yayau lakṣmīrvihāya tam /
BhāMañj, 13, 894.1 śrīvihīnaṃ purā śakro namuciṃ nāma dānavam /
BhāMañj, 13, 1166.1 rūpabuddhivihīnānāṃ dāsāḥ svākṛtayo budhāḥ /
BhāMañj, 13, 1718.2 sarvopāyavihīnatvātsāmnā muktimacintayat //
BhāMañj, 15, 48.2 vihāya rājasaṃ bhāvaṃ babhūva jñānanirbharaḥ //
Garuḍapurāṇa
GarPur, 1, 14, 4.1 dehadharmavihīnaśca kṣarākṣaravivarjitaḥ /
GarPur, 1, 14, 6.1 manodharmavihīnaśca vijñānaṃ jñānameva ca /
GarPur, 1, 14, 7.1 buddhidharmavihīnaśca sarvaḥ sarvagato manaḥ /
GarPur, 1, 15, 98.1 hastendriyavihīnaśca pādābhyāṃ ca vivarjitaḥ /
GarPur, 1, 15, 98.2 pāyūpasthavihīnaśca marutāpavivarjitaḥ //
GarPur, 1, 15, 99.1 prabodhena vihīnaśca buddhyā caiva vivarjitaḥ /
GarPur, 1, 15, 100.1 apānena vihīnaśca vyānena ca vivarjitaḥ /
GarPur, 1, 15, 100.2 udānena vihīnaśca samānena vivarjitaḥ //
GarPur, 1, 15, 101.1 ākāśena vihīnaśca vāyunā parivarjitaḥ /
GarPur, 1, 15, 101.2 agninā ca vihīnaśca udakena vivarjitaḥ //
GarPur, 1, 15, 102.1 pṛthivyā ca vihīnaśca śabdena ca vivarjitaḥ /
GarPur, 1, 15, 102.2 sparśena ca vihīnaśca sarvarūpavivarjitaḥ //
GarPur, 1, 15, 150.1 jāgratsvapnasuṣuptaiśca vihīno vai caturthakaḥ /
GarPur, 1, 16, 5.2 sthūladehavihīnaṃ ca cakṣuṣā parivarjitam //
GarPur, 1, 16, 6.1 vāgindriyavihīnaṃ ca prāṇidharmavivarjitam /
GarPur, 1, 16, 6.2 pādendriyavihīnaṃ ca vāgdharmaparivarjitam /
GarPur, 1, 16, 6.3 pāyūpasthavihīnaṃ ca sarvaindriyavivarjitam //
GarPur, 1, 16, 7.2 buddhyā vihīnaṃ deveśaṃ cetasā parivarjitam //
GarPur, 1, 16, 8.1 ahaṅkāravihīnaṃ vai buddhidharmavivarjitam /
GarPur, 1, 50, 24.1 vihāya sandhyāpraṇatiṃ sa yāti narakāyutam /
GarPur, 1, 69, 5.2 utpadyate vāraṇakumbhamadhyād āpītavarṇaṃ prabhayā vihīnam //
GarPur, 1, 69, 7.1 utpadyate mauktikameṣu vṛttamāpītavarṇaṃ prabhayā vihīnam /
GarPur, 1, 69, 27.1 yanmāṣakārdhena tato vihīnaṃ tatpañcabhāgadvayahīnamūlyam /
GarPur, 1, 69, 31.2 navasaptatimāpnuyātsvamūlyaṃ yadi na syādguṇasampadā vihīnam //
GarPur, 1, 71, 13.1 yuktaṃ saṃsthānaguṇaiḥ samarāgaṃ gauraveṇa na vihīnam /
GarPur, 1, 75, 6.2 tejo'tidīptikulapuṣṭivihīnavarṇāḥ karketanasya sadṛśaṃ vapurudvahanti //
GarPur, 1, 91, 2.2 ākāśena vihīnaṃ vai tejasā parivarjitam //
GarPur, 1, 91, 3.1 udakena vihīnaṃ vai taddharmaparivarjitam /
GarPur, 1, 91, 6.2 sarvarūpavihīnaṃ vai kartṛtvādivivarjitam //
GarPur, 1, 91, 13.2 buddhidharmavihīnaṃ vai nirādhāraṃ śivaṃ harim //
GarPur, 1, 108, 17.2 guṇadharmavihīno yo niṣphalaṃ tasya jīvanam //
GarPur, 1, 109, 7.2 arthairvihīnasya padacyutasya bhavatyakāle svajano 'pi śatruḥ //
GarPur, 1, 110, 18.1 yadi vibhavavihīnaḥ pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaiva nīcām /
GarPur, 1, 111, 18.1 tyajanti mitrāṇi dhanairvihīnaṃ putrāśca dārāśca suhṛjjanāśca /
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
GarPur, 1, 115, 14.2 dhanairvihīnāḥ sukuleṣu jātā na nīcakarmāṇi samārabhante //
GarPur, 1, 115, 81.2 vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ //
Hitopadeśa
Hitop, 1, 47.3 vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me //
Hitop, 1, 119.2 arthena tu vihīnasya puruṣasyālpamedhasaḥ /
Hitop, 2, 29.2 kutaḥ sevāvihīnānāṃ cāmaroddhūtasampadaḥ /
Hitop, 2, 58.2 āsannam eva nṛpatir bhajate manuṣyaṃ vidyāvihīnam akulīnam asaṃstutaṃ vā /
Hitop, 2, 117.3 vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīlaguṇādihīnam //
Hitop, 3, 121.5 locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati //
Kathāsaritsāgara
KSS, 3, 2, 98.1 āgatāvantikā devi kimapyasmānvihāya tu /
KSS, 3, 4, 289.1 ekasmiṃśca dine suptāṃ rājaputrīṃ vihāya tām /
KSS, 5, 1, 25.1 sthānaprāptivihīnā hi gītivat kulakanyakā /
Kṛṣiparāśara
KṛṣiPar, 1, 191.2 atha pākavihīnaṃ hi dhānyaṃ phalati māṣavat //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 217.1 ūrdhvapuṇḍravihīnasya śmaśānasadṛśaṃ mukham /
Mātṛkābhedatantra
MBhT, 9, 17.1 dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ /
MBhT, 14, 26.2 kāntasyāyurvihīnatvaṃ vipattiṃ ca pade pade //
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 5.1 bhogyā vikāriṇo dṛṣṭāścidvihīnāḥ paṭādayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 9.3 balavadviśeṣaśāstravyatikarajātaṃ vihāya karmaikam //
Narmamālā
KṣNarm, 2, 68.1 namo vidyāvihīnāya vaidyāyāvadyakāriṇe /
Rasahṛdayatantra
RHT, 1, 27.2 śreyaḥ paraṃ kimanyat śarīramajarāmaraṃ vihāyaikam //
RHT, 17, 8.1 mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti /
Rasamañjarī
RMañj, 2, 52.1 kajjalābho yadā sūto vihāya ghanacāpalam /
Rasaprakāśasudhākara
RPSudh, 1, 86.2 mānaṃ mānavihīnena kartuṃ kena na śakyate //
Rasaratnasamuccaya
RRS, 1, 54.2 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam //
Rasaratnākara
RRĀ, R.kh., 4, 46.1 kajjalābho yadā sūto vihāya ghanacāpalam /
Rasendracintāmaṇi
RCint, 8, 150.1 anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate /
Rasendracūḍāmaṇi
RCūM, 16, 36.0 valipalitavihīnaḥ so'pi rogādvihīnaḥ //
RCūM, 16, 36.0 valipalitavihīnaḥ so'pi rogādvihīnaḥ //
Rasendrasārasaṃgraha
RSS, 1, 56.2 kajjalābho yadā sūto vihāya ghanacāpalam //
Rasādhyāya
RAdhy, 1, 47.1 kajjalābho yadā sūto vihāya ghanacāpalam /
Rasārṇava
RArṇ, 2, 14.1 rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ /
RArṇ, 11, 199.1 nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam /
RArṇ, 11, 208.1 khoṭādayastu ye pañca vihāya jalukākṛti /
Rājanighaṇṭu
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, Pānīyādivarga, 79.2 gāṅgatoyavihīne syuḥ kāle tatrādhikā rujaḥ //
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 15.2 nānāvarṇo bhavet sūto vihāya ghanacāpalam /
SDS, Rāseśvaradarśana, 38.3 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikamiti //
Skandapurāṇa
SkPur, 12, 35.2 priyaputrāv ekaputrau prāṇānnūnaṃ vihāsyataḥ //
SkPur, 19, 5.2 putraḥ putravatāṃ śreṣṭho vihīnaḥ prajayā vibho //
Tantrasāra
TantraS, 5, 16.0 evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ //
Tantrāloka
TĀ, 1, 311.1 jananādivihīnatvaṃ mantrabhedo 'tha susphuṭaḥ /
TĀ, 3, 223.2 ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat //
TĀ, 3, 262.2 vijahati bhedavibhāgaṃ nijaśaktyā taṃ samindhānāḥ //
TĀ, 6, 178.2 śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam //
TĀ, 8, 157.2 dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ //
TĀ, 16, 31.1 yastu dīkṣāvihīno 'pi śivecchāvidhicoditaḥ /
TĀ, 16, 190.2 dīkṣā bahudhā bhinnā śodhyavihīnā tu saptatidhā //
TĀ, 18, 2.2 jananādivihīnāṃ tu yena yenādhvanā guruḥ //
Ānandakanda
ĀK, 1, 4, 93.1 kiṭṭaṃ vihāya taṃ sūtaṃ pūrvavacca trivārakam /
ĀK, 1, 13, 8.1 vihāya tadraktavastraṃ snātvā kṣīramahodadhau /
ĀK, 1, 15, 1.2 malamāyāvihīneśa jarājanmagadāpaha /
ĀK, 1, 15, 23.2 krimikīṭavihīnāni komalāni śubhāni ca //
ĀK, 1, 15, 554.1 māṃsaraktavihīnaḥ syātsomapaḥ prāṇaśeṣitaḥ /
ĀK, 1, 15, 592.1 caturbhaktavihīnaḥ san śuddhaḥ karṣaṃ pibetpriye /
ĀK, 1, 19, 28.1 soṣmāśchāyāvihīnāśca vāyuvyākulitā bhṛśam /
ĀK, 1, 23, 305.2 kulauṣadhyā vihīnāstu gaganaṃ cārayanti ye //
ĀK, 2, 9, 9.2 kulauṣadhyā vihīnāstu gaganaṃ ca na hanti te //
Āryāsaptaśatī
Āsapt, 2, 607.2 kenāśrāvi pikānāṃ kuhūṃ vihāyetaraḥ śabdaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 24.2 vṛṇīṣva puttraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sukhaṃ hi cemam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 6.1, 8.0 ādimāntyavihīnās tu mantrāḥ syuḥ śaradabhravat //
Śukasaptati
Śusa, 5, 10.1 āsannameva nṛpatirbhajate manuṣyaṃ vidyāvihīnamakulīnamasaṃstutaṃ vā /
Śusa, 16, 2.9 evaṃ nirbandhe kṛte 'pi sā suptaṃ patiṃ vihāya bahirgatā /
Abhinavacintāmaṇi
ACint, 1, 5.1 sadyollasan mādhavalakṣaṇānāṃ kramaṃ vihāyāśu vibodhanārtham /
Agastīyaratnaparīkṣā
AgRPar, 1, 32.2 caturthāṃśavihīnaṃ ca kartavyam ratnake maṇau //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 2.1 gandhāḍhyāṃ navamallikāṃ madhukarastyaktvā gato yūthikāṃ daivāttāṃ ca vihāya campakavanaṃ paścāt sarojaṃ gataḥ /
Caurapañcaśikā
CauP, 1, 27.1 adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi /
Haribhaktivilāsa
HBhVil, 3, 6.3 na hy ācāravihīnasya sukham atra paratra ca //
HBhVil, 3, 190.3 upaspṛśed vihīnāyāṃ tuṣāṅgārāsthibhasmabhiḥ //
HBhVil, 3, 312.2 vihāya sandhyāpraṇatiṃ sa yāti narakāyutam //
HBhVil, 4, 179.2 ūrdhvapuṇḍrair vihīnas tu kiṃcit karma karoti yaḥ /
HBhVil, 4, 180.1 ūrdhvapuṇḍrair vihīnas tu sandhyākarmādikaṃ caret /
HBhVil, 4, 233.1 kriyāvihīnaṃ yadi mantrahīnaṃ śraddhāvihīnaṃ yadi kālavarjitam /
HBhVil, 4, 233.1 kriyāvihīnaṃ yadi mantrahīnaṃ śraddhāvihīnaṃ yadi kālavarjitam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 96.1 pittolbaṇatvāt prathamāmbudhārāṃ vihāya niḥsāratayānty adhārām /
HYP, Tṛtīya upadeshaḥ, 111.2 nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt //
Janmamaraṇavicāra
JanMVic, 1, 106.0 darśanena vihīnas tu saṃsāraṃ pratipadyate //
JanMVic, 1, 140.0 vāsāṃsi jīrṇāni yathā vihāya //
Kokilasaṃdeśa
KokSam, 1, 46.2 tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 3.2 kajjalābho yadā sūto vihāya ghanacāpalam /
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 3, 29.1, 7.0 punarjīvaḥ ajīve prakāśatvābhāvaḥ svatvaṃ vihāya malinopādhikatvānnirupādhāv upādhisampattiriti tātparyārthaḥ //
MuA zu RHT, 4, 6.2, 1.0 vajrābhraṃ vihāya pinākanāgabhekāḥ satvamocane'samarthā iti darśayannāha śvetetyādi //
MuA zu RHT, 4, 14.2, 6.0 vā sukhapradaṃ iti pāṭhaḥ asmin yoge bahukleśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikalpārthaḥ //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 16, 33.2, 2.0 sūte sarito bījena grāsanyāyaṃ vihāya samena bījenānusārito yaḥ sa koṭisaṃkhyāṃ dhātūnāmiti śeṣaḥ sūto vidhyati //
MuA zu RHT, 17, 8.2, 2.0 mākṣikasattvaṃ tāpyasāraṃ nāgaḥ sīsakaḥ taṃ vihāya nānyatkimapyasti krāmaṇaṃ na krāmaṇamiti bhāvaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 57.1 vaiśvadevavihīnā ye ātithyena bahiṣkṛtāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 9.2, 4.0 kāṣṭhāṃ prāptau pītaraktavarṇau paripūrṇau vihāya caturdaśavarṇapūrṇaṃ khanijaṃ bhavati //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 78.3, 4.0 mṛgacāriṇā mṛgasahitaṃ vane carati saṃsāraṃ vihāya viriktena kenacidvaravārtikena //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 10, 44.3, 3.0 sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 182.2 śūnyajñānavihīnatvācchrāvakaḥ samprabhāṣyate //
SDhPS, 13, 79.1 na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 28.2 śūdrānnena vihīnāstu te yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 11, 60.1 vihāya revāṃ surasindhusevyāṃ tattīrasaṃsthaṃ ca haraṃ hariṃ ca /
SkPur (Rkh), Revākhaṇḍa, 33, 15.2 nāhaṃ dravyavihīnasya asavarṇasya karhicit /
SkPur (Rkh), Revākhaṇḍa, 42, 33.2 pitṛmātṛvihīnasya mama bālasya durmate /
SkPur (Rkh), Revākhaṇḍa, 49, 35.1 dīkṣāmantravihīno 'pi mucyate cābdikādaghāt /
SkPur (Rkh), Revākhaṇḍa, 54, 10.2 vilalāpāturā mātā kva gato māṃ vihāya vai /
SkPur (Rkh), Revākhaṇḍa, 54, 15.2 pañcatvam anuyāsyāmi tvadvihīnādya duḥkhitā //
SkPur (Rkh), Revākhaṇḍa, 103, 126.1 imāṃ tu vikalāṃ dīnāṃ vihīnāṃ sutabāndhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 25.1 yathā vihīnacandrārkaṃ tathā rājyamanāyakam /
SkPur (Rkh), Revākhaṇḍa, 125, 25.2 tena mantravihīnaṃ tu kāryaṃ loke na sidhyati //
SkPur (Rkh), Revākhaṇḍa, 184, 13.1 sa śaṅkaro brahmahatyāvihīnaṃ mene ātmānaṃ tasya tīrthasya bhāvāt /
SkPur (Rkh), Revākhaṇḍa, 227, 40.1 arthavādabhavāṃ śaṅkāṃ vihāya bharatarṣabha /
Sātvatatantra
SātT, 2, 7.1 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam /
SātT, 7, 18.1 bhogye svāduvihīne 'pi kriyate vṛttir ātmanaḥ /