Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 76, 14.1 rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn /
Rām, Ay, 21, 14.1 imāni tu mahāraṇye vihṛtya nava pañca ca /
Rām, Ay, 48, 28.1 ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam /
Rām, Ay, 49, 15.1 vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute /
Rām, Ay, 50, 21.2 vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ //
Rām, Ay, 88, 27.1 imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca /
Rām, Ay, 100, 9.2 vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape //
Rām, Ār, 3, 27.2 vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva //
Rām, Ār, 6, 11.2 matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ //
Rām, Ār, 53, 30.1 tatra sīte mayā sārdhaṃ viharasva yathāsukham /
Rām, Ār, 70, 27.1 yatra te sukṛtātmāno viharanti maharṣayaḥ /
Rām, Ki, 20, 8.2 vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ //
Rām, Ki, 28, 4.2 viharantam ahorātraṃ kṛtārthaṃ vigatajvalam //
Rām, Ki, 29, 45.2 vyatītāṃś caturo māsān viharan nāvabudhyate //
Rām, Ki, 40, 15.2 tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ //
Rām, Ki, 40, 45.2 mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati //
Rām, Ki, 41, 9.2 kapayo vihariṣyanti nārikelavaneṣu ca //
Rām, Su, 4, 7.2 naktaṃcarāścāpi tathā pravṛttā vihartum atyadbhutaraudravṛttāḥ //
Rām, Su, 10, 5.1 sītām adṛṣṭvā hyanavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiściram /
Rām, Su, 18, 34.1 piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca /
Rām, Su, 18, 35.2 kanakavimalahārabhūṣitāṅgī vihara mayā saha bhīru kānanāni //
Rām, Su, 36, 14.2 vihṛtya salilaklinnā tavāṅke samupāviśam //
Rām, Yu, 99, 18.1 maithilī saha rāmeṇa viśokā vihariṣyati /
Rām, Yu, 99, 19.2 devodyāneṣu sarveṣu vihṛtya sahitā tvayā //
Rām, Utt, 5, 26.2 laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ //
Rām, Utt, 25, 32.2 nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ //
Rām, Utt, 79, 6.1 tat kānanaṃ vigāhyāśu vijahre lokasundarī /
Rām, Utt, 92, 17.1 vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ /