Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 153.2 vidhivatpīyatāmetadvītadāsyo 'bravīditi //
BhāMañj, 1, 446.2 vyetu te matsutabhayaṃ brahmacārī bhavāmyaham //
BhāMañj, 1, 759.1 so 'bravīdvītaniḥsārāḥ karikarṇacalāḥ śriyaḥ /
BhāMañj, 1, 831.1 tadākarṇyābravītkuntī vyetu vo rākṣasādbhayam /
BhāMañj, 1, 997.2 apūrayadvītasakhyaiḥ kuvīrasadṛśo dhanaiḥ //
BhāMañj, 1, 1124.2 prajābhāreṇa sampūrṇā pīḍitā vītamṛtyunā //
BhāMañj, 1, 1188.2 ko hi sarvasvamādāya vītaśaṅkaḥ sukhaṃ vaset //
BhāMañj, 5, 426.1 garuḍo vītanidro 'tha manorathamacintayat /
BhāMañj, 6, 48.1 yadā te vītamohasya buddhiryāsyati nirvṛtim /
BhāMañj, 6, 179.1 bhagavanvītamoho 'haṃ kariṣye tava śāsanam /
BhāMañj, 6, 493.1 tamuvāca prasannātmā vītamanyuḥ pitāmahaḥ /
BhāMañj, 7, 217.2 vītaśobhamabhūtsarvaṃ jagadudyānamākulam //
BhāMañj, 7, 257.2 tūrṇaṃ gāṇḍīvadhanvānaṃ vītanidramupāyayau //
BhāMañj, 13, 742.2 vītamoho bhavāmyeṣa munistulyapriyāpriyaḥ //
BhāMañj, 13, 745.2 samabhyadhātkathaṃ janturvītaśokaścarediti //
BhāMañj, 13, 774.1 iti buddhyā surapatirvītaśokaṃ vidhāya tam /
BhāMañj, 13, 1183.2 vītarāgaṃ śukaṃ dṛṣṭvā tasthurvismayaniścalāḥ //
BhāMañj, 13, 1190.2 sametyāśvāsya vidadhe vītaśokaṃ śivaḥ svayam //
BhāMañj, 14, 92.2 kuśalaṃ vītavairāṇāṃ papracchāśramavāsinām //
BhāMañj, 15, 21.2 vītarāgasya te tāta gṛheṣveva tapovanam //
BhāMañj, 15, 45.2 apaśyadvītarāgāṇāṃ tṛṇe rājñi ca tulyatā //
BhāMañj, 18, 25.2 ityukte devarājena vītaśoko yudhiṣṭhiraḥ //
BhāMañj, 19, 21.2 iti kṣitivacaḥ śrutvā vītakopo 'bravīnnṛpaḥ //