Occurrences

Brahmabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 11.2 sthānatrayād vyatītasya punarjanma na vidyate //
Carakasaṃhitā
Ca, Cik., 5, 19.2 sa raudhiraḥ strībhava eva gulmo māse vyatīte daśame cikitsyaḥ //
Mahābhārata
MBh, 1, 68, 1.10 gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata /
MBh, 1, 110, 1.2 taṃ vyatītam atikramya rājā svam iva bāndhavam /
MBh, 1, 110, 18.1 nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ /
MBh, 1, 119, 35.5 atha rātryāṃ vyatītāyām uttasthuḥ kurupāṇḍavāḥ /
MBh, 1, 121, 10.1 tato vyatīte pṛṣate sa rājā drupado 'bhavat /
MBh, 1, 137, 1.2 atha rātryāṃ vyatītāyām aśeṣo nāgaro janaḥ /
MBh, 1, 143, 27.19 tasyāṃ rātryāṃ vyatītāyām ājagāma mahāvrataḥ /
MBh, 1, 151, 1.2 tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ /
MBh, 1, 151, 1.7 atha rātryāṃ vyatītāyāṃ bhīmaseno mahābalaḥ /
MBh, 1, 151, 1.24 tato rātryāṃ vyatītāyāṃ savyañjanadadhiplutam /
MBh, 1, 188, 22.86 saṃvatsaragaṇā rājan vyatīyuḥ kṣaṇavat tadā /
MBh, 1, 214, 28.1 tatra pūrvavyatītāni vikrāntāni ratāni ca /
MBh, 2, 12, 31.1 vyatītya vividhān deśāṃstvarāvān kṣipravāhanaḥ /
MBh, 2, 12, 40.1 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca /
MBh, 3, 1, 5.2 vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām //
MBh, 3, 47, 12.2 pañcaiva varṣāṇi tadā vyatīyur adhīyatāṃ japatāṃ juhvatāṃ ca //
MBh, 3, 105, 9.1 tataḥ kāle bahutithe vyatīte bharatarṣabha /
MBh, 3, 105, 23.2 vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata //
MBh, 3, 115, 6.2 asyāṃ rātryāṃ vyatītāyāṃ bhavitrī ca caturdaśī //
MBh, 3, 128, 9.2 atha kāle vyatīte tu somako 'py agamat param //
MBh, 3, 145, 15.1 te vyatītya bahūn deśān uttarāṃś ca kurūn api /
MBh, 3, 161, 16.2 māso 'tha kṛcchreṇa tadā vyatītas tasmin nage bhārata bhāratānām //
MBh, 3, 174, 6.1 te durgavāsaṃ bahudhā niruṣya vyatītya kailāsam acintyarūpam /
MBh, 3, 266, 25.1 dvimāsoparame kāle vyatīte plavagās tataḥ /
MBh, 3, 266, 37.2 śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām //
MBh, 3, 283, 1.2 tasyāṃ rātryāṃ vyatītāyām udite sūryamaṇḍale /
MBh, 3, 294, 41.3 kiṃ vākārṣur dvādaśe 'bde vyatīte tan me sarvaṃ bhagavān vyākarotu //
MBh, 4, 20, 15.1 vimuktena vyatītena bhīmasena mahābala /
MBh, 4, 21, 7.1 tasyāṃ rātryāṃ vyatītāyāṃ prātar utthāya kīcakaḥ /
MBh, 4, 25, 4.1 asya varṣasya śeṣaṃ ced vyatīyur iha pāṇḍavāḥ /
MBh, 4, 30, 2.1 vyatītaḥ samayaḥ samyag vasatāṃ vai purottame /
MBh, 4, 39, 23.2 ato bhayaṃ vyatītaṃ me prītiśca paramā tvayi //
MBh, 4, 61, 16.2 te tad vyatīyur dhvajinām anīkaṃ śvetā vahanto 'rjunam ājimadhyāt //
MBh, 5, 10, 18.2 yudhyatoścāpi vāṃ kālo vyatītaḥ sumahān iha //
MBh, 5, 46, 1.3 sārdhaṃ kathayato rājñaḥ sā vyatīyāya śarvarī //
MBh, 5, 92, 1.3 śivā nakṣatrasampannā sā vyatīyāya śarvarī //
MBh, 5, 92, 3.2 akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī //
MBh, 5, 135, 30.1 te vyatītya tam adhvānaṃ kṣipraṃ śyenā ivāśugāḥ /
MBh, 5, 176, 20.1 tataḥ pūrvavyatītāni kathayete sma tāvubhau /
MBh, 5, 181, 36.2 saṃdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ //
MBh, 5, 182, 15.1 tatastasmin bāṇavarṣe vyatīte śaraugheṇa pratyavarṣaṃ guruṃ tam /
MBh, 5, 185, 1.2 tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata /
MBh, 6, BhaGī 4, 5.2 bahūni me vyatītāni janmāni tava cārjuna /
MBh, 6, 71, 1.3 vyatītāyāṃ tu śarvaryāṃ punar yuddhāya niryayuḥ //
MBh, 7, 88, 36.2 sa vyatīyāya yatrograṃ karṇasya sumahad balam //
MBh, 7, 102, 105.2 vyatītya rathinaścāpi droṇānīkam upādravat //
MBh, 9, 7, 1.2 vyatītāyāṃ rajanyāṃ tu rājā duryodhanastadā /
MBh, 10, 10, 1.2 tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ /
MBh, 11, 15, 19.1 tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ /
MBh, 12, 9, 28.1 vimuktaḥ sarvasaṅgebhyo vyatītaḥ sarvavāgurāḥ /
MBh, 12, 28, 36.2 sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ //
MBh, 12, 29, 9.2 evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe //
MBh, 12, 84, 20.2 pañcopadhāvyatītāṃśca kuryād rājārthakāriṇaḥ //
MBh, 12, 169, 11.1 rātryāṃ rātryāṃ vyatītāyām āyur alpataraṃ yadā /
MBh, 12, 271, 40.2 tataḥ sa hāridram upaiti varṇaṃ saṃhāravikṣepaśate vyatīte //
MBh, 12, 344, 8.2 vyatītā sā niśā kṛtsnā sukhena divasopamā //
MBh, 13, 20, 5.1 tato rātryāṃ vyatītāyāṃ prātar utthāya sa dvijaḥ /
MBh, 13, 21, 5.2 vyatītāṃ rajanīṃ kṛtsnāṃ nājānāt sa mahāvrataḥ //
MBh, 13, 70, 9.2 vyatītaṃ tad ahaḥśeṣaṃ sā cogrā tatra śarvarī //
MBh, 14, 9, 5.3 ubhau ca te janmamṛtyū vyatītau kiṃ saṃvartastava kartādya vipra //
MBh, 14, 89, 19.1 ye vyatītā mahātmāno rājānaḥ sagarādayaḥ /
MBh, 15, 24, 23.1 tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ /
MBh, 15, 34, 1.3 śivā nakṣatrasampannā sā vyatīyāya bhārata //
MBh, 15, 34, 5.1 vyatītāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyaḥ /
Manusmṛti
ManuS, 5, 76.2 saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati //
Rāmāyaṇa
Rām, Bā, 57, 9.1 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 68, 1.1 tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 73, 1.1 atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ /
Rām, Ay, 44, 27.2 adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī //
Rām, Ay, 50, 1.1 atha rātryāṃ vyatītāyām avasuptam anantaram /
Rām, Ay, 59, 1.1 atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani /
Rām, Ay, 61, 1.1 vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ /
Rām, Ay, 111, 17.1 tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān /
Rām, Ār, 10, 69.1 tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale /
Rām, Ki, 18, 20.1 tad vyatītasya te dharmāt kāmavṛttasya vānara /
Rām, Ki, 28, 13.1 yas tu kālavyatīteṣu mitrakāryeṣu vartate /
Rām, Ki, 28, 18.1 na hi tāvad bhavet kālo vyatītaś codanād ṛte /
Rām, Ki, 29, 45.2 vyatītāṃś caturo māsān viharan nāvabudhyate //
Rām, Ki, 30, 8.2 vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye //
Rām, Ki, 56, 17.2 vyatītas tatra no māso yo rājñā samayaḥ kṛtaḥ //
Rām, Ki, 63, 12.1 tasyāṃ rātryāṃ vyatītāyām aṅgado vānaraiḥ saha /
Rām, Yu, 76, 33.1 tayor atha mahān kālo vyatīyād yudhyamānayoḥ /
Rām, Utt, 58, 11.2 vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā //
Rām, Utt, 60, 1.2 vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ //
Rām, Utt, 89, 7.2 dharme prayatamānasya vyatīyād rāghavasya tu //
Saundarānanda
SaundĀ, 9, 28.1 ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 31.2 ekādaśāhe 'sya tato vyatīte patanti keśā daśanā nakhāś ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 16.1 paurasaṃghātasaṃbādhaṃ rājamārgaṃ vyatītya ca /
Kātyāyanasmṛti
KātySmṛ, 1, 533.1 kāle vyatīte pratibhūr yadi taṃ naiva darśayet /
Kūrmapurāṇa
KūPur, 1, 5, 22.1 ekamatra vyatītaṃ tu parārdhaṃ brahmaṇo dvijāḥ /
Liṅgapurāṇa
LiPur, 1, 40, 61.2 tato vyatīte kāle tu sāmātyaḥ sahasainikaḥ //
LiPur, 1, 70, 23.1 vartamānavyatītāni tathaivānāgatānyapi /
LiPur, 1, 70, 172.2 vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau //
LiPur, 1, 70, 177.2 tatasteṣu vyatīteṣu tato 'nyān sādhakān sutān //
LiPur, 1, 70, 193.2 vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau //
LiPur, 1, 89, 87.2 saṃvatsare vyatīte tu snānamātreṇa śudhyati //
LiPur, 1, 98, 175.2 anāgate vyatīte ca daurbalye svajanotkare //
Matsyapurāṇa
MPur, 47, 255.1 tataḥ kāle vyatīte tu sa devo'ntaradhīyata /
MPur, 50, 68.3 purā kila yadetadvai vyatītaṃ kīrtitaṃ tvayā //
MPur, 81, 20.1 yāmatraye vyatīte tu suptvāpyutthāya mānavaḥ /
MPur, 108, 10.1 vyatītānpuruṣānsapta bhaviṣyāṃśca caturdaśa /
MPur, 120, 43.1 rātryāmasyāṃ vyatītāyāmatriṇā tvaṃ sameṣyasi /
MPur, 124, 90.2 aparāhṇavyatītāccakālaḥ sāyaṃ sa ucyate //
MPur, 142, 46.2 mantrayogo vyatīteṣu kalpeṣvatha sahasraśaḥ /
MPur, 145, 1.3 vyatītānāgatāni syuryāni manvantareṣviha //
Suśrutasaṃhitā
Su, Śār., 3, 9.2 ṛtau vyatīte nāryāstu yoniḥ saṃvriyate tathā //
Sūryasiddhānta
SūrSiddh, 1, 22.1 kalpād asmāc ca manavaḥ ṣaḍ vyatītāḥ sasaṃdhayaḥ /
Viṣṇupurāṇa
ViPur, 1, 3, 27.1 ekam asya vyatītaṃ tu parārdhaṃ brahmaṇo 'nagha /
ViPur, 2, 8, 64.1 aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate /
ViPur, 3, 3, 10.1 vedavyāsā vyatītā ye aṣṭāviṃśati sattama /
ViPur, 3, 3, 21.2 vyatīte mama putre 'smin kṛṣṇadvaipāyane munau //
ViPur, 4, 6, 82.1 vyatīte 'rdharātre vinidraś cācintayat //
ViPur, 5, 10, 1.3 prāvṛḍvyatītā vikasatsarojā cābhavaccharat //
ViPur, 6, 5, 83.1 sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 1.1 brahmarātryāṃ vyatītāyāṃ prabuddhe padmasaṃbhave /
ViSmṛ, 20, 23.2 śakyā gaṇayituṃ loke na vyatītāḥ pitāmahāḥ //
ViSmṛ, 22, 40.1 vyatīte 'śauce saṃvatsarāntas tvekarātreṇa //
ViSmṛ, 22, 42.1 ācārye mātāmahe ca vyatīte trirātreṇa //
ViSmṛ, 24, 40.2 ṛtutraye vyatīte tu prabhavatyātmanaḥ sadā //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Śatakatraya
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 2.1 vyatītāḥ katicin māsās tadā nāyāt tato 'rjunaḥ /
BhāgPur, 3, 23, 46.2 śataṃ vyatīyuḥ śaradaḥ kāmalālasayor manāk //
BhāgPur, 10, 4, 29.1 tasyāṃ rātryāṃ vyatītāyāṃ kaṃsa āhūya mantriṇaḥ /
BhāgPur, 11, 6, 25.2 śaracchataṃ vyatīyāya pañcaviṃśādhikaṃ prabho //
Bhāratamañjarī
BhāMañj, 13, 212.1 sukhena kaccidbhagavanvyatītā tava śarvarī /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 19.2 abhrūbhaṅge 'py adhikasubhagair niścitāṅgaḥ kaṭākṣair deśān etān vanagirinadīsaṃvibhaktān vyatīyāḥ //
Kathāsaritsāgara
KSS, 2, 6, 45.2 vyatītapañcavarṣo 'pi vayasā bata buddhimān //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 25.2 evaṃ tapasyatas tasya vyatīyāya yugatrayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 8.1 vyatītāyāṃ niśāyāṃ tu brahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 7.1 vyatītā rajanī brāhmī dinaṃ samanuvartate /
SkPur (Rkh), Revākhaṇḍa, 45, 15.1 caturvarṣasahasrāṇi vyatīyuḥ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 225, 9.2 evaṃ varṣaśataṃ sārddhaṃ vyatītaṃ tapasā nṛpa //