Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Śār., 4, 37.4 lekhāsthavṛttaṃ prāptakāriṇam asaṃprahāryam utthānavantaṃ smṛtimantam aiśvaryalambhinaṃ vyapagatarāgerṣyādveṣamohaṃ yāmyaṃ vidyāt /
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 8, 29.4 vyapagatavibandhāṃ caināṃ sukhasalilapariṣiktāṅgīṃ sthairyakaram avidāhinam āhāraṃ bhuktavatīṃ sāyaṃ madhurakasiddhena tailenānuvāsayet /
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /