Occurrences

Bṛhadāraṇyakopaniṣad
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Garuḍapurāṇa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Sarvāṅgasundarā
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā

Bṛhadāraṇyakopaniṣad
BĀU, 3, 4, 2.1 sa hovācoṣastaś cākrāyaṇaḥ yathā vai brūyād asau gaur asāv aśva ity evam evaitad vyapadiṣṭaṃ bhavati /
Vasiṣṭhadharmasūtra
VasDhS, 19, 39.1 śastradhārī sahoḍho vraṇasampanno vyapadiṣṭas tv ekeṣām //
Mahābhārata
MBh, 3, 265, 23.2 dhaneśvaraṃ vyapadiśan kathaṃ tviha na lajjase //
MBh, 5, 155, 31.2 droṇaṃ vyapadiśañ śiṣyo vāsudevasahāyavān //
MBh, 13, 20, 50.2 vyapadiśya maharṣer vai śayanaṃ cādhyarohata //
Rāmāyaṇa
Rām, Ār, 9, 2.2 kulaṃ vyapadiśantyā ca dharmajñe janakātmaje //
Rām, Ār, 12, 7.2 ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī //
Rām, Ār, 28, 19.1 kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati /
Rām, Ār, 46, 20.2 bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi //
Rām, Yu, 103, 20.2 kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 5.1 raseṣu vyapadiśyante sāhacaryopacārataḥ /
AHS, Nidānasthāna, 3, 3.2 gandhavarṇānuvṛtteśca raktena vyapadiśyate //
Bhallaṭaśataka
BhallŚ, 1, 73.1 budhyāmahe na bahudhāpi vikalpayantaḥ kair nāmabhir vyapadiśema mahāmatīṃstān /
Divyāvadāna
Divyāv, 2, 23.0 tasya bhaiṣajyam vyapadiśeti //
Divyāv, 2, 26.0 kiṃtvalpamūlyāni bhaiṣajyāni vyapadiśeti //
Divyāv, 2, 27.0 tena vyapadiṣṭam idaṃ tasya bhaiṣajyamiti //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 8, 488.0 anyadeva vayaṃ sanmārgaṃ vyapadekṣyāmaḥ kṣipraṃ vārāṇasīgamanāya //
Divyāv, 18, 533.1 tenoktaṃ kutrāvakāśe tava gṛhaṃ tato 'sya tayā vṛddhayā gṛhaṃ vyapadiṣṭam //
Kāmasūtra
KāSū, 6, 3, 4.3 vyapadiśyānyat karoti /
Kāvyālaṃkāra
KāvyAl, 5, 10.2 anyathā ghaṭavijñānamanyena vyapadiśyate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 62.2, 1.4 tena puruṣo badhyate puruṣo mucyate puruṣaḥ saṃsaratīti vyapadiśyate yena saṃsāritvaṃ na vidyate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 8, 5.0 viṣāṇyādibhiḥ śabdaistadvatpratipādakair api arthavyāpārād dharmā eva vyapadiśyante //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.5 yadā citir eva puruṣas tadā kim atra kena vyapadiśyate /
YSBhā zu YS, 1, 24.1, 1.2 te ca manasi vartamānāḥ puruṣe vyapadiśyante sa hi tatphalasya bhokteti /
YSBhā zu YS, 1, 24.1, 1.3 yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate /
YSBhā zu YS, 2, 18.1, 11.1 tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
Garuḍapurāṇa
GarPur, 1, 148, 4.1 gandhavarṇānuvṛtteṣu raktena vyapadiśyate /
Kathāsaritsāgara
KSS, 2, 5, 152.1 jāgareṇātipānena śirortiṃ vyapadiśya ca /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 21.0 anukaraṇarūpatvād eva ca nāmāntareṇa vyapadiṣṭo rasaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 23.0 tathā ca prādhānyena yuddhena vīra eva vyapadekṣyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 8.0 yathā sarvaṃ dravyaṃ pañcamahābhūtātmakaṃ bhūyasā mahābhūtenānyamahābhūtābhibhavaṃ kṛtvā yathā tena vyapadiśyate pārthivamidam āpyam idamiti //
SarvSund zu AHS, Sū., 9, 5.1, 2.1 yattu raseṣu vyapadiśyante tat sāhacaryopacārataḥ //
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Sū., 9, 29, 12.3 raseṣu vyapadiśyante sāhacaryopacārataḥ //
Tantrāloka
TĀ, 16, 121.2 athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 7.1, 2.0 saiva ca anāhatanādasvarūpatām avāptā nirvibhāgadharmiṇī samastavarṇodayaṃ vaṭadhānikāvad antardhārayantī draṣṭṛsvabhāvā paśyantīti vyapadeśyā //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 10.2, 22.0 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 34.2, 3.0 manobhavā ca buddhiścintyādiviṣayā manasā nirdiśyate manobuddhiriti vyapadiśyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //