Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Vaiśeṣikasūtra
Yogasūtra
Abhidharmakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rājamārtaṇḍa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Carakasaṃhitā
Ca, Śār., 7, 17.1 śarīrāvayavāstu paramāṇubhedenāparisaṃkhyeyā bhavanti atibahutvād atisaukṣmyādatīndriyatvācca /
Ca, Śār., 7, 17.2 teṣāṃ saṃyogavibhāge paramāṇūṇāṃ kāraṇaṃ vāyuḥ karmasvabhāvaśca //
Lalitavistara
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 60.1 arjuno 'vocat kathaṃ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā bodhisattva āha sapta paramāṇurajāṃsyaṇuḥ /
LalVis, 12, 60.1 arjuno 'vocat kathaṃ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā bodhisattva āha sapta paramāṇurajāṃsyaṇuḥ /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 60.17 nirdiśatu kumāro yojanapiṇḍaṃ kiyanti tāni paramāṇurajāṃsi bhavantīti /
LalVis, 12, 60.18 bodhisattvo 'vocat tatra yojanapiṇḍaḥ paramāṇurajasāṃ paripūrṇamakṣobhyanayutamekaṃ triṃśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṃśatiśca koṭyaḥ pañca ca daśaśatasahasrāṇi dvādaśa ca sahasrāṇi etāvān yojanapiṇḍaḥ paramāṇurajonikṣepasya /
LalVis, 12, 60.18 bodhisattvo 'vocat tatra yojanapiṇḍaḥ paramāṇurajasāṃ paripūrṇamakṣobhyanayutamekaṃ triṃśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṃśatiśca koṭyaḥ pañca ca daśaśatasahasrāṇi dvādaśa ca sahasrāṇi etāvān yojanapiṇḍaḥ paramāṇurajonikṣepasya /
LalVis, 12, 60.25 sa yāvanti yojanaśatāni paramāṇurajāṃsi trisāhasramahāsāhasralokadhātau yāvanti yojanasahasrāṇi yāvanti yojanakoṭayaḥ yāvanti yojananayutāni ........ peyālaṃ ............. yāvadyāvanto yojanāgrasārā gaṇanāḥ /
LalVis, 12, 60.26 kiyantyetāni paramāṇurajāṃsi ityāha /
LalVis, 12, 60.28 ato 'saṃkhyeyatamāni paramāṇurajāṃsi yāni trisāhasramahāsāhasralokadhātau bhavanti //
Mahābhārata
MBh, 2, 60, 31.2 vācāpi bhartuḥ paramāṇumātraṃ necchāmi doṣaṃ svaguṇān visṛjya //
MBh, 12, 332, 14.2 paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśantyuta //
Vaiśeṣikasūtra
VaiśSū, 4, 1, 7.0 adravyavattvātparamāṇāvanupalabdhiḥ //
Yogasūtra
YS, 1, 40.1 paramāṇuparamamahattvānto 'sya vaśīkāraḥ //
Abhidharmakośa
AbhidhKo, 2, 22.1 kāme'ṣṭadravyako'śabdaḥ paramāṇuranindriyaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 45.2 paramāṇupramāṇo 'pi bindur aṃśo na jāyate //
Harṣacarita
Harṣacarita, 1, 67.1 atisukumāraṃ ca janaṃ saṃtāpaparamāṇavo mālatīkusumam iva mlānim ānayanti //
Kūrmapurāṇa
KūPur, 2, 5, 24.1 tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ /
Laṅkāvatārasūtra
LAS, 2, 101.6 tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ na cānyo nānanyaḥ tathā suvarṇaṃ bhūṣaṇāt /
LAS, 2, 101.7 yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo'nyaḥ syāt tairnārabdhaḥ syāt /
LAS, 2, 101.8 sa cārabdhastairmṛtparamāṇubhiḥ tasmānnānyaḥ /
LAS, 2, 101.9 athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
Matsyapurāṇa
MPur, 96, 23.1 sauvarṇaraupyatāmreṣu yāvantaḥ paramāṇavaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.10 yathā dhūmoṣmajalanīhāraparamāṇavo gaganagatā nopalabhyante /
SKBh zu SāṃKār, 8.2, 1.4 yathākāśe dhūmoṣmajalanīhāraparamāṇavaḥ santo'pi nopalabhyante /
SKBh zu SāṃKār, 22.2, 1.17 evaṃ pañcabhyaḥ paramāṇubhyaḥ pañca mahābhūtāny utpadyante /
SKBh zu SāṃKār, 42.2, 1.12 liṅgaṃ sūkṣmaiḥ paramāṇubhistanmātrairupacitaṃ śarīraṃ trayodaśavidhakaraṇopetaṃ mānuṣadevatiryagyoniṣu vyavatiṣṭhate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.6 saukṣmyād yathendriyasaṃnikṛṣṭaṃ paramāṇvādi praṇihitamanā api na paśyati /
STKau zu SāṃKār, 14.2, 1.20 paramāṇavo hi vyaktāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 11.1, 1.0 yaḥ paramāṇusvabhāvo vāyuḥ sa khalvadravyavattvāt samavāyikāraṇarahitatvād dravyam //
VaiSūVṛ zu VaiśSū, 2, 1, 13, 1.0 paramāṇulakṣaṇasya vāyoradravyavattvena samavāyikāraṇarahitatvena nityatvamuktam //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 2, 7, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve kālasya //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 3, 2, 2, 1.0 yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 5, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 2, 1.0 tasya paramāṇvāder indriyair agṛhyamāṇasyāpi śarīramahābhūtādi kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 1.0 avidyā agrahaṇamatīndriyatvena paramāṇūnām tadapi anityatvaṃ nivārayati //
VaiSūVṛ zu VaiśSū, 4, 1, 7, 1.0 satyapi rūpe paramāṇoḥ samavāyikāraṇadravyābhāvān nopalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 11.1, 1.0 paramāṇurūpasyānekadravyeṇa dravyeṇa samavāyābhāvānnopalabdhiḥ tato'nekadravyeṇa dravyeṇa samavāyasya rūpopalabdheścāvyabhicāraḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 4, 1.0 anekadeśāḥ paramāṇavaḥ tairevārabhyate jalādiśarīram na śukraśoṇitābhyām //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 1.0 dharmaviśeṣāpekṣāḥ paramāṇava eva śarīramārabhante na śukrādi //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 7, 1, 5, 1.0 agnisaṃyogācca pārthiveṣu paramāṇuṣu rūpādīnāṃ vināśaḥ kārye samavetānāṃ tvāśrayaparamāṇuṣvagnisaṃyogād eva kutaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 5, 1.0 agnisaṃyogācca pārthiveṣu paramāṇuṣu rūpādīnāṃ vināśaḥ kārye samavetānāṃ tvāśrayaparamāṇuṣvagnisaṃyogād eva kutaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 6, 1.0 yasmācchyāmādiguṇebhyo vyatiriktaṃ guṇāntaramutpadyate tataḥ pūrve paramāṇuguṇā vinaṣṭāḥ guṇavati guṇānārambhāt //
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 26.1, 1.0 paramāṇuparimāṇaṃ parimaṇḍalam tannityam //
VaiSūVṛ zu VaiśSū, 7, 1, 27.1, 1.0 parimāṇarahitasya dravyasyāsambhavaḥ paramāṇūnāṃ paramāṇuparimāṇasya sambhave liṅgam //
VaiSūVṛ zu VaiśSū, 7, 1, 27.1, 1.0 parimāṇarahitasya dravyasyāsambhavaḥ paramāṇūnāṃ paramāṇuparimāṇasya sambhave liṅgam //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 9, 14.1, 1.0 pratiṣiddhātmasaṃyogeṣu vyāpakadravyeṣvātmanāsaṃyukteṣu apratiṣiddhātmasaṃyogeṣu ca paramāṇvādiṣūbhābhyāṃ saṃyukteṣu jñānamutpadyate //
Viṃśatikākārikā
ViṃKār, 1, 11.2 na ca te saṃhatā yasmātparamāṇurna sidhyati //
ViṃKār, 1, 12.1 ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā /
ViṃKār, 1, 13.1 paramāṇorasaṃyoge tatsaṃghāte'sti kasya saḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 11.2, 5.0 saṃhatā vā ta eva paramāṇavaḥ //
ViṃVṛtti zu ViṃKār, 1, 11.2, 7.0 nāpyanekaṃ paramāṇūnāṃ pratyekamagrahaṇāt //
ViṃVṛtti zu ViṃKār, 1, 11.2, 9.0 yasmātparamāṇurekaṃ dravyaṃ na sidhyati //
ViṃVṛtti zu ViṃKār, 1, 12.1, 1.0 ṣaḍbhyo digbhyaḥ ṣaḍbhiḥ paramāṇubhiryugapadyoge sati paramāṇoḥ ṣaḍaṃśatā prāpnoti //
ViṃVṛtti zu ViṃKār, 1, 12.1, 1.0 ṣaḍbhyo digbhyaḥ ṣaḍbhiḥ paramāṇubhiryugapadyoge sati paramāṇoḥ ṣaḍaṃśatā prāpnoti //
ViṃVṛtti zu ViṃKār, 1, 12.2, 1.0 atha ya evaikasya paramāṇordeśaḥ sa eva ṣaṇṇām //
ViṃVṛtti zu ViṃKār, 1, 12.2, 2.0 tena sarveṣāṃ samānadeśatvātsarvaḥ piṇḍaḥ paramāṇumātraḥ syātparasparavyatirekāditi na kaścitpiṇḍo dṛśyaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 3.0 naiva hi paramāṇavaḥ saṃyujyante niravayavatvāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 6.0 yaḥ paramāṇūnāṃ saṃghāto na sa tebhyo'rthāntaramiti //
ViṃVṛtti zu ViṃKār, 1, 13.2, 2.0 na tarhi paramāṇūnāṃ niravayavatvātsaṃyogo na sidhyatīti vaktavyam //
ViṃVṛtti zu ViṃKār, 1, 13.2, 4.0 tasmāt paramāṇurekaṃ dravyaṃ na sidhyati //
ViṃVṛtti zu ViṃKār, 1, 13.2, 5.0 yadi ca paramāṇoḥ saṃyoga iṣyate yadi vā neṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.1, 1.0 anyo hi paramāṇoḥ pūrvadigbhāgo yāvadadhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇorekatvaṃ yokṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.1, 1.0 anyo hi paramāṇoḥ pūrvadigbhāgo yāvadadhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇorekatvaṃ yokṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadyekaikasya paramāṇordigbhāgabhedo na syādādityodaye kathamanyatra chāyā bhavatyanyatrātapaḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 3.0 āvaraṇaṃ ca kathaṃ bhavati paramāṇoḥ paramāṇvantareṇa yadi digbhāgabhedo neṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 3.0 āvaraṇaṃ ca kathaṃ bhavati paramāṇoḥ paramāṇvantareṇa yadi digbhāgabhedo neṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 4.0 na hi kaścidapi paramāṇoḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 asati ca pratighāte sarveṣāṃ samānadeśatvātsarvaḥ saṃghātaḥ paramāṇumātraḥ syādityuktam //
ViṃVṛtti zu ViṃKār, 1, 14.2, 7.0 kimevaṃ neṣyate piṇḍasya te chāyāvṛtī na paramāṇoriti //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 kiṃ khalu paramāṇubhyo'nyaḥ piṇḍa iṣyate yasya te syātām //
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadi nānyaḥ paramāṇubhyaḥ piṇḍa iṣyate na te tasyeti siddhaṃ bhavati //
ViṃVṛtti zu ViṃKār, 1, 14.2, 3.0 paramāṇuḥ saṃghāta iti vā //
Viṣṇupurāṇa
ViPur, 2, 12, 14.2 vīrudhaścāmṛtamayaiḥ śītairapparamāṇubhiḥ //
ViPur, 2, 15, 29.2 pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ //
ViPur, 2, 15, 30.2 guḍaṃ phalādīni tathā pārthivāḥ paramāṇavaḥ //
ViPur, 3, 7, 17.1 kṣitijalaparamāṇavo 'nilānte punarapi yānti yathaikatāṃ dharitryāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 40.1, 1.1 sūkṣme niviśamānasya paramāṇvantaṃ sthitipadaṃ labhata iti /
YSBhā zu YS, 3, 42.1, 2.1 tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati //
YSBhā zu YS, 3, 44.1, 16.1 ayutasiddhāvayavaḥ saṃghātaḥ śarīraṃ vṛkṣaḥ paramāṇur iti //
YSBhā zu YS, 3, 44.1, 21.1 tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam //
YSBhā zu YS, 4, 14.1, 1.3 śabdādīnāṃ mūrtisamānajātīyānām ekaḥ pariṇāmaḥ pṛthivīparamāṇus tanmātrāvayavaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 104.1 vāyavīyair vigaṇyante vibhaktāḥ paramāṇavaḥ /
Śatakatraya
ŚTr, 1, 79.2 paraguṇaparamāṇūn parvatīkṛtya nityaṃ nijahṛdi vikasantaḥ santaḥ santaḥ kiyantaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 58.3 kaścit puruṣaḥ pañcabuddhakṣetraparamāṇurajaḥsamān lokadhātūn abhikramitukāmaḥ syāt /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 1.3 paramāṇuḥ sa vijñeyo nṛṇām aikyabhramo yataḥ //
BhāgPur, 3, 11, 4.1 sa kālaḥ paramāṇur vai yo bhuṅkte paramāṇutām /
BhāgPur, 3, 11, 5.1 aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ /
BhāgPur, 3, 11, 13.1 graharkṣatārācakrasthaḥ paramāṇvādinā jagat /
BhāgPur, 3, 11, 39.1 kālo 'yaṃ paramāṇvādir dviparārdhānta īśvaraḥ /
BhāgPur, 3, 11, 41.1 daśottarādhikair yatra praviṣṭaḥ paramāṇuvat /
BhāgPur, 11, 15, 12.1 paramāṇumaye cittaṃ bhūtānāṃ mayi rañjayan /
BhāgPur, 11, 16, 39.1 saṃkhyānaṃ paramāṇūnāṃ kālena kriyate mayā /
Garuḍapurāṇa
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 9.1 bhūtāvadhi jagadyeṣāṃ kāraṇaṃ paramāṇavaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 16.0 etad yady abādhitaṃ syāt yāvatā paramāṇvindriyāder jagadbhāgasyāsiddhaṃ sāvayavatvam iti bhāgāsiddho 'yaṃ hetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 17.0 paramāṇūnām ācaitanye sati anekatvād ghaṭādivat kāryatvam avyabhicāri iti kila bhavatām abhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 4.0 nanu jagadutpattau paraparikalpitaparamāṇvādivad upādānakāraṇabahulatvaṃ yadi syāt tataḥ ko doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 4.0 paramāṇukāraṇaṃ jagad iti yeṣām abhyupagamas tān pratyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 2.0 tādṛgvidhasūkṣmadarśinyā buddhyā paramāṇukāraṇatām abhidadhānā na te vācyatām arhanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 3.0 paramāṇūnāṃ kaiścit paramāṇukataiva niṣiddhā ṣaṭke yugapad yogāt ṣaḍaṃśatvasyāparihāryatvāt //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 1.0 aṇimā paramāṇurūpatāpattiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
Tantrāloka
TĀ, 8, 382.1 udriktataijasatvena hemno bhūparamāṇavaḥ /
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 11.2 paramāṇutribhāgaikabhāgaṃ binduṃ suvistaram /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 4.0 atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 4.0 atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 5.0 atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 5.0 atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 11.0 śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 15, 13.1 tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavo 'tha khalu kaścideva puruṣa utpadyate //
SDhPS, 15, 14.1 sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet //
SDhPS, 15, 14.1 sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet //
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
SDhPS, 15, 21.1 yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //
SDhPS, 15, 21.1 yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //
SDhPS, 16, 4.1 anyeṣāṃ ca sāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāmimaṃ dharmaparyāyaṃ śrutvā asaṅgapratibhānatāpratilambho 'bhūt //
SDhPS, 16, 5.1 anyeṣāṃ ca dvisāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīnayutaśatasahasraparivartāyā dhāraṇyāḥ pratilambho 'bhūt //
SDhPS, 16, 6.1 anye ca trisāhasrikalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā avaivartyadharmacakraṃ pravartayāmāsuḥ //
SDhPS, 16, 7.1 anye ca madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā vimalanirbhāsacakraṃ pravartayāmāsuḥ //
SDhPS, 16, 8.1 anye ca kṣudrakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā aṣṭajātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 9.1 anye ca catuścāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā caturjātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 10.1 anye ca tricāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā trijātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 11.1 anye ca dvicāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā dvijātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 12.1 anye caikacāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā ekajātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 13.1 aṣṭatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamaiśca bodhisattvair mahāsattvairimaṃ dharmaparyāyaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 13.2 dṛṣṭo 'pyadṛṣṭaḥ prahutaḥ prakāśī sthūlaśca sūkṣmaḥ paramāṇureṣaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.2 bhūmyambutejasāṃ ye vai paramāṇūn api dvija /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 10.3 nityā paramāṇurūpā /
Tarkasaṃgraha, 1, 11.3 nityāḥ paramāṇurūpāḥ /
Tarkasaṃgraha, 1, 12.3 nityaṃ paramāṇurūpam /
Tarkasaṃgraha, 1, 13.3 nityaḥ paramāṇurūpaḥ /
Tarkasaṃgraha, 1, 18.2 tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca //