Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Buddhacarita
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara

Kāṭhakasaṃhitā
KS, 6, 4, 1.0 agnihotre vai jāyampatī vyabhicarete //
KS, 10, 7, 2.0 devāś ca vā asurāś ca vyabhyacaranta //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 11, 33.0 atha yena spardhate yena vā vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati //
MS, 1, 8, 4, 13.0 agnihotre vai daṃpatī vyabhicarete //
Buddhacarita
BCar, 2, 13.2 patnīṃ patirvā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuśca //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.4 subahuśo 'pi ca bhidyamānā vyādhayo nijāgantutāṃ na vyabhicaranti /
Daśakumāracarita
DKCar, 2, 6, 139.1 seyamākṛtirna vyabhicarati śīlam //
Harṣacarita
Harṣacarita, 1, 140.1 neyam ākṛtir divyatāṃ vyabhicarati //
Kirātārjunīya
Kir, 5, 34.2 usrāṇāṃ vyabhicaratīva saptasapteḥ paryasyann iha nicayaḥ sahasrasaṃkhyām //
Kūrmapurāṇa
KūPur, 2, 37, 31.2 dṛṣṭvā vyabhicarantīha hyasmābhiḥ puruṣādhama /
Bhāgavatapurāṇa
BhāgPur, 4, 18, 5.2 tasya vyabhicarantyarthā ārabdhāśca punaḥ punaḥ //
Kathāsaritsāgara
KSS, 3, 6, 2.2 upāyasvīkṛtās te ca naiva vyabhicaranti me //
KSS, 3, 6, 3.2 jāne vyabhicaraty eko viśvāsaḥ kuṭileṣu kaḥ //
KSS, 3, 6, 4.2 na rājan brahmadattas te bhūyo vyabhicariṣyati //