Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Nyāyasūtra
Saundarānanda
Yogasūtra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Liṅgapurāṇa
Nāradasmṛti
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Sphuṭārthāvyākhyā
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 6, 24, 12.0 nātraikapadāṃ vyavadadhyāt //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 24, 14.0 tasmāt tatraikapadāṃ na vyavadadhyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 32, 29.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 33, 17.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 33, 31.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 34, 3.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 35, 34.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 36, 6.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
Gopathabrāhmaṇa
GB, 2, 4, 6, 12.0 cātvālād apareṇādhvaryuś camasān adbhiḥ pūrayitvodīcaḥ praṇidhāya haritāni tṛṇāni vyavadadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 313, 18.0 tad yad antareṇa varṣā vyavahitāś śāntyā eva //
Kāṭhakasaṃhitā
KS, 12, 8, 36.0 vyavadadhyād dhātāram //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 9, 32.0 tasyāntarā śṛṅge śiro vyavadhāya viṣvañcaṃ vyarujat //
Arthaśāstra
ArthaŚ, 1, 15, 27.1 mantriṇo hi vyavahitam arthaṃ vṛttam avṛttaṃ vā pṛṣṭā anādareṇa bruvanti prakāśayanti vā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 82.0 vyavahitāś ca //
Mahābhārata
MBh, 12, 132, 1.4 tatra na vyavadhātavyaṃ parokṣā dharmayāpanā //
Nyāyasūtra
NyāSū, 3, 1, 8.0 na ekasmin nāsāsthivyavahite dvitvābhimānāt //
Saundarānanda
SaundĀ, 15, 68.1 krameṇādbhiḥ śuddhaṃ kanakamiha pāṃsuvyavahitaṃ yathāgnau karmāraḥ pacati bhṛśamāvartayati ca /
SaundĀ, 15, 68.2 tathā yogācāro nipuṇamiha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca //
Yogasūtra
YS, 4, 9.1 jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 35.2 vyavadhāya tu mām āste devī nīcaistarāsanā //
Daśakumāracarita
DKCar, 2, 3, 117.1 śrutvaiva saṃketagṛhānnirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 6, 166.1 vṛddhayā tu taducchiṣṭamapohya haritagomayopalipte kuṭṭime svamevottarīyakarpaṭaṃ vyavadhāya kṣaṇamaśeta //
DKCar, 2, 8, 19.0 divyaṃ hi cakṣurbhūtabhavadbhaviṣyatsu vyavahitaviprakṛṣṭādiṣu ca viṣayeṣu śāstraṃ nāmāpratihatavṛtti //
Kirātārjunīya
Kir, 7, 35.2 kiñjalkavyavahitatāmradānalekhair utteruḥ sarasijagandhibhiḥ kapolaiḥ //
Kir, 7, 38.2 āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ //
Kir, 10, 19.2 vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu //
Kumārasaṃbhava
KumSaṃ, 8, 55.1 yāminīdivasasandhisambhave tejasi vyavahite sumeruṇā /
Kāmasūtra
KāSū, 2, 1, 3.3 vyavahitam ekam uccatararatam /
KāSū, 2, 1, 3.5 vyavahitam ekaṃ nīcatararataṃ ca /
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 14.3 atastadvyavahitarāgam //
Kāvyālaṃkāra
KāvyAl, 1, 40.1 kliṣṭaṃ vyavahitaṃ vidyādanyārthavigame yathā /
Liṅgapurāṇa
LiPur, 1, 9, 17.2 sūkṣme vyavahite'tīte viprakṛṣṭe tvanāgate //
Nāradasmṛti
NāSmṛ, 2, 2, 2.1 anyadravyavyavahitaṃ dravyam avyākṛtaṃ ca yat /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.7 vyavadhānād yathā kuḍyādivyavahitaṃ rājadārādi na paśyati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 15.1, 1.0 sūkṣmavyavahitaviprakṛṣṭeṣvartheṣu teṣāṃ catuṣṭayasaṃnikarṣādapi pratyakṣaṃ jāyate //
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 8.1 tad yathā pādatalasya bhedyatā kaṇṭakasya bhettṛtvaṃ parihāraḥ kaṇṭakasya pādānadhiṣṭhānaṃ pādatrāṇavyavahitena vādhiṣṭhānam //
YSBhā zu YS, 3, 36.1, 1.1 prātibhāt sūkṣmavyavahitaviprakṛṣṭātītānāgatajñānam //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 9.1, 4.1 yato vyavahitānām apyāsāṃ sadṛśaṃ karmābhivyañjakaṃ nimittībhūtam ity ānantaryam eva //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
YSBhā zu YS, 4, 9.1, 9.1 ataśca vyavahitānām api nimittanaimittikabhāvānucchedād ānantaryam eva siddham iti //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 36.1 vyavahitapṛtanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā /
Bhāratamañjarī
BhāMañj, 13, 784.2 asaktaḥ saktavadbhāti channo vyavahitairapi //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 8.0 yadi hi cakṣuḥśrotram ativiprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyād evamasya divyatvaṃ sambhavet tacca prāptaviṣayatve na syāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 50.0 yenāvyavahitaḥ sajātīyavyavahito vā dhātor upasargo bhavati //