Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 1.2 avikārāya śuddhāya nityāya paramātmane /
ViPur, 1, 2, 4.2 mūlabhūto namas tasmai viṣṇave paramātmane //
ViPur, 1, 2, 28.1 tatas tat paramaṃ brahma paramātmā jaganmayaḥ /
ViPur, 1, 4, 9.2 sthitaḥ sthirātmā sarvātmā paramātmā prajāpatiḥ //
ViPur, 1, 4, 14.1 namas te paramātmātman puruṣātman namo 'stu te /
ViPur, 1, 4, 45.2 evaṃ saṃstūyamānas tu paramātmā mahīdharaḥ /
ViPur, 1, 17, 20.3 tam ṛte paramātmānaṃ tāta kaḥ kena śāsyate //
ViPur, 1, 20, 2.2 aham evāvyayo 'nantaḥ paramātmetyacintayat //
ViPur, 2, 3, 25.1 karmāṇyasaṃkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe /
ViPur, 2, 15, 35.2 vāsudevābhidheyasya svarūpaṃ paramātmanaḥ //
ViPur, 4, 14, 52.1 bhagavatā ca sa nidhanam upānītas tatraiva paramātmabhūte manasa ekāgratayā sāyujyam avāpa //
ViPur, 6, 4, 39.2 puruṣaścāpyubhāvetau līyete paramātmani //
ViPur, 6, 4, 40.1 paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ /
ViPur, 6, 4, 45.2 paramātmā ca viśvātmā viśvarūpadharo hariḥ //
ViPur, 6, 4, 49.1 naivāhas tasya na niśā nityasya paramātmanaḥ /
ViPur, 6, 5, 69.1 tad eva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ /
ViPur, 6, 6, 2.2 svādhyāyayogasaṃpattyā paramātmā prakāśate //