Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śāktavijñāna
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Carakasaṃhitā
Ca, Śār., 1, 53.1 prabhavo na hyanāditvādvidyate paramātmanaḥ /
Mahābhārata
MBh, 3, 88, 25.1 yatra nārāyaṇo devaḥ paramātmā sanātanaḥ /
MBh, 3, 147, 8.2 nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati /
MBh, 6, BhaGī 6, 7.1 jitātmanaḥ praśāntasya paramātmā samāhitaḥ /
MBh, 6, BhaGī 13, 22.2 paramātmeti cāpyukto dehe 'sminpuruṣaḥ paraḥ //
MBh, 6, BhaGī 13, 31.1 anāditvānnirguṇatvātparamātmāyamavyayaḥ /
MBh, 6, BhaGī 15, 17.1 uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ /
MBh, 7, 124, 14.1 sraṣṭāraṃ sarvalokānāṃ paramātmānam acyutam /
MBh, 12, 187, 41.2 nirviceṣṭair ajānadbhiḥ paramātmā pradīpavat //
MBh, 12, 191, 6.2 ete vai nirayāstāta sthānasya paramātmanaḥ //
MBh, 12, 206, 2.1 paramaṃ paramātmānaṃ devam akṣayam avyayam /
MBh, 12, 225, 15.2 bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ //
MBh, 12, 233, 19.2 jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ //
MBh, 12, 237, 35.1 agarhaṇīyo na ca garhate 'nyān sa vai vipraḥ paramātmānam īkṣet /
MBh, 12, 290, 74.2 prabhur vahati śuddhātmā paramātmānam ātmanā //
MBh, 12, 290, 75.1 paramātmānam āsādya tadbhūtāyatanāmalāḥ /
MBh, 12, 290, 92.2 paramātmānam aguṇaṃ na nivartati bhārata //
MBh, 12, 305, 17.2 niśi cāhani cātmānaṃ yojayet paramātmani //
MBh, 12, 337, 46.1 vītarāgaśca putraste paramātmā bhaviṣyati /
MBh, 13, 85, 1.3 pitāmahasya yadvṛttaṃ brahmaṇaḥ paramātmanaḥ //
MBh, 13, 135, 15.1 pūtātmā paramātmā ca muktānāṃ paramā gatiḥ /
Manusmṛti
ManuS, 6, 65.1 sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ /
Rāmāyaṇa
Rām, Ay, 97, 24.2 tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam //
Rām, Utt, 40, 7.1 sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā /
Kumārasaṃbhava
KumSaṃ, 3, 58.2 yogāt sa cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma //
Kūrmapurāṇa
KūPur, 1, 1, 74.2 namaste parameśāya brahmaṇe paramātmane //
KūPur, 1, 1, 110.1 tataḥ prādurabhūt tasmin prakāśaḥ paramātmanaḥ /
KūPur, 1, 2, 89.2 rajaḥsattvatamoyogāt parasya paramātmanaḥ //
KūPur, 1, 3, 26.1 vīkṣate paramātmānaṃ paraṃ brahma maheśvaram /
KūPur, 1, 4, 40.2 garbhodakaṃ samudrāśca tasyāsan paramātmanaḥ //
KūPur, 1, 6, 12.2 namo hiraṇyagarbhāya vedhase paramātmane //
KūPur, 1, 10, 11.1 so 'nubhūya ciraṃ kālamānandaṃ paramātmanaḥ /
KūPur, 1, 10, 52.2 brahmaṇe viśvarūpāya namaste paramātmane //
KūPur, 1, 11, 29.2 tatsambandhādanantāyā rudreṇa paramātmanā //
KūPur, 1, 11, 316.1 sa tvaṃ niyogād devasya brahmaṇaḥ paramātmanaḥ /
KūPur, 1, 15, 192.2 tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit //
KūPur, 1, 15, 235.1 sa hi viṣṇuḥ paraṃ brahma paramātmā parā gatiḥ /
KūPur, 1, 19, 52.1 namo devādhidevāya brahmaṇe paramātmane /
KūPur, 1, 23, 71.1 sa eva paramātmāsau vāsudevo jaganmayaḥ /
KūPur, 1, 51, 35.1 namo devādidevāya devānāṃ paramātmane /
KūPur, 2, 2, 10.2 tadvadaikyaṃ na saṃbandhaḥ prapañcaparamātmanoḥ //
KūPur, 2, 6, 42.2 niyogādeva vartante devasya paramātmanaḥ //
KūPur, 2, 6, 45.2 vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ //
KūPur, 2, 29, 15.1 oṅkārānte 'tha cātmānaṃ saṃsthāpya paramātmani /
KūPur, 2, 34, 9.1 tatra lokahitārthāya rudreṇa paramātmanā /
KūPur, 2, 37, 51.1 tasya te vṛttamakhilaṃ brahmaṇaḥ paramātmanaḥ /
KūPur, 2, 37, 72.2 sā hi nārāyaṇo devaḥ paramātmā sanātanaḥ //
KūPur, 2, 44, 34.2 prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ //
KūPur, 2, 44, 54.2 namaste kūrmarūpāya viṣṇave paramātmane /
KūPur, 2, 44, 57.1 oṃ namo jñānarūpāya paramātmasvarūpiṇe /
Liṅgapurāṇa
LiPur, 1, 1, 1.1 namo rudrāya haraye brahmaṇe paramātmane /
LiPur, 1, 1, 13.2 nārado 'pyasya devasya rudrasya paramātmanaḥ //
LiPur, 1, 3, 10.1 paramātmā munirbrahma nityabuddhasvabhāvataḥ /
LiPur, 1, 6, 29.2 puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam //
LiPur, 1, 7, 36.1 vaivasvate 'ntare samyak proktā hi paramātmanaḥ /
LiPur, 1, 10, 38.2 avimukte samāsīnā rudreṇa paramātmanā //
LiPur, 1, 17, 24.1 puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam /
LiPur, 1, 26, 8.1 ātmānaṃ cāntarātmānaṃ paramātmānameva ca /
LiPur, 1, 28, 12.2 kartā yadi mahādevaḥ paramātmā maheśvaraḥ /
LiPur, 1, 29, 3.1 kiṃ pravṛttaṃ vane tasmin rudrasya paramātmanaḥ /
LiPur, 1, 29, 73.1 pūjayet paramātmānaṃ prāpyāraṇyaṃ vibhāvasau /
LiPur, 1, 29, 83.2 vo'stu bhaktirmahādeve śaṅkare paramātmani //
LiPur, 1, 31, 39.2 kandarpāya hutāśāya namo'stu paramātmane //
LiPur, 1, 36, 6.2 paramātmā paraṃ dhāma śrīpate bhūpate prabho //
LiPur, 1, 37, 30.1 paramātmānamīśānaṃ tamasā kālarūpiṇam /
LiPur, 1, 37, 31.2 sarvātmānaṃ mahātmānaṃ paramātmānamīśvaram //
LiPur, 1, 41, 56.3 māṃ viddhi paramātmānam enāṃ māyāmajāmiti //
LiPur, 1, 47, 22.1 sarvātmanātmani sthāpya paramātmānamīśvaram /
LiPur, 1, 53, 51.1 adehinas tvaho dehamakhilaṃ paramātmanaḥ /
LiPur, 1, 69, 47.1 sa eva paramātmāsau devadevo janārdanaḥ /
LiPur, 1, 70, 2.3 paratve saṃsthito devaḥ paramātmā munīśvarāḥ //
LiPur, 1, 70, 92.2 puruṣaḥ puṇḍarīkākṣo rūpaṃ tatparamātmanaḥ //
LiPur, 1, 71, 63.1 tuṣṭuvurdevadeveśaṃ paramātmānamīśvaram /
LiPur, 1, 71, 96.3 maheśvarāya devāya namaste paramātmane //
LiPur, 1, 71, 105.2 paramātmānamityāhurasmiñjagati tadvibho //
LiPur, 1, 80, 35.1 strīsaṃghair devadevasya bhavasya paramātmanaḥ /
LiPur, 1, 82, 3.1 duṣṭāntakāya sarvāya bhavāya paramātmane /
LiPur, 1, 85, 47.1 chando devī ca gāyatrī paramātmādhidevatā /
LiPur, 1, 85, 67.1 śaktiṃ ca paramātmānaṃ guruṃ caiva varānane /
LiPur, 1, 86, 99.1 amṛtaṃ cākṣaraṃ brahma paramātmā parāparam /
LiPur, 1, 88, 45.1 bhūtātmānaṃ mahātmānaṃ paramātmānamavyayam /
LiPur, 1, 94, 12.1 nārāyaṇāya sarvāya brahmaṇe paramātmane /
LiPur, 1, 95, 22.2 jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ //
LiPur, 1, 95, 43.1 harikeśāya devāya śaṃbhave paramātmane /
LiPur, 1, 98, 9.2 tvameva paramātmā hi tvaṃ pitā jagatāmapi //
LiPur, 1, 98, 62.1 adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ /
LiPur, 1, 98, 182.2 prāha caivaṃ mahādevaḥ paramātmānamacyutam //
LiPur, 1, 102, 50.1 sārdhaṃ mayaiva deveśaṃ paramātmānamīśvaram /
LiPur, 1, 104, 20.1 bhānusomāgninetrāya paramātmasvarūpiṇe /
LiPur, 2, 1, 7.2 ya ekaḥ puruṣaḥ śreṣṭhaḥ paramātmā janārdanaḥ //
LiPur, 2, 5, 36.1 ādidevaḥ kriyānandaḥ paramātmātmani sthitaḥ /
LiPur, 2, 5, 40.1 yathā tvaṃ devadevasya bhavasya paramātmanaḥ /
LiPur, 2, 8, 1.3 dvādaśākṣaramantraśca paramaḥ paramātmanaḥ //
LiPur, 2, 8, 9.1 meghavāhanakalpe vai brahmaṇaḥ paramātmanaḥ /
LiPur, 2, 8, 12.1 labdhavānparameśānācchaṅkarātparamātmanaḥ /
LiPur, 2, 9, 15.1 tamṛte paramātmānaṃ śaṅkaraṃ parameśvaram /
LiPur, 2, 9, 38.2 śaṅkarasya śaraṇyasya śivasya paramātmanaḥ //
LiPur, 2, 9, 50.1 praṇavo vācakastasya śivasya paramātmanaḥ /
LiPur, 2, 10, 33.2 ādityastasya nityasya satyasya paramātmanaḥ //
LiPur, 2, 11, 3.1 paramātmā śivaḥ proktaḥ śivā sā ca prakīrtitā /
LiPur, 2, 13, 5.2 saṃjīvanasya lokānāṃ bhavasya paramātmanaḥ //
LiPur, 2, 13, 20.2 vastudravyātmakaṃ tasya bhavasya paramātmanaḥ //
LiPur, 2, 13, 27.1 mūrtirugrasya sā jñeyā paramātmabubhutsubhiḥ /
LiPur, 2, 14, 5.2 sarvalokaśaraṇyasya śivasya paramātmanaḥ //
LiPur, 2, 14, 7.2 prakṛtiḥ sā hi vijñeyā paramātmaguhātmikā //
LiPur, 2, 15, 13.1 paramātmā paraṃ jyotirbhagavānparameśvaraḥ /
LiPur, 2, 16, 16.1 paramātmā śivaḥ śaṃbhuḥ śaṅkaraḥ parameśvaraḥ /
LiPur, 2, 16, 26.1 paramātmā śivādanyo nāstīti kavayo viduḥ /
LiPur, 2, 17, 23.2 te devāḥ paramātmānaṃ rudraṃ dhyāyanti śaṅkaram //
LiPur, 2, 22, 80.2 bhāskaraṃ paramātmānaṃ sa yāti paramāṃ gatim //
LiPur, 2, 27, 101.1 paramātmā hyaṇurjīvaḥ piṅgalaḥ puruṣaḥ paśuḥ /
Matsyapurāṇa
MPur, 23, 17.2 varaṃ vṛṇīṣva provāca paramātmā janārdanaḥ //
MPur, 74, 10.1 ādāvante ca madhye ca namo'stu paramātmane /
MPur, 74, 15.1 prīyatāmatra bhagavānparamātmā divākaraḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 44.2, 1.9 tataḥ sūkṣmaśarīraṃ nivartate paramātmocyate /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 11.6 kṣetrajñaparamātmanor yogaṃ kṣetrajñadvāreṇa kārayitvā tatraiva samastavināśaṃ dhyātvākāśavat sattāmātro 'ham iti dhyāyanti /
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
VaikhDhS, 1, 11.13 sambhaktā nāma brāhmaṇaḥ sarvavyāpakatvādyuktam ayuktaṃ yo 'sau paramātmā tat sa vyāpyākāśavat tiṣṭhati /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 1, 11.21 ete paramātmasaṃyogam eva necchanti /
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇupurāṇa
ViPur, 1, 2, 1.2 avikārāya śuddhāya nityāya paramātmane /
ViPur, 1, 2, 4.2 mūlabhūto namas tasmai viṣṇave paramātmane //
ViPur, 1, 2, 28.1 tatas tat paramaṃ brahma paramātmā jaganmayaḥ /
ViPur, 1, 4, 9.2 sthitaḥ sthirātmā sarvātmā paramātmā prajāpatiḥ //
ViPur, 1, 4, 14.1 namas te paramātmātman puruṣātman namo 'stu te /
ViPur, 1, 4, 45.2 evaṃ saṃstūyamānas tu paramātmā mahīdharaḥ /
ViPur, 1, 17, 20.3 tam ṛte paramātmānaṃ tāta kaḥ kena śāsyate //
ViPur, 1, 20, 2.2 aham evāvyayo 'nantaḥ paramātmetyacintayat //
ViPur, 2, 3, 25.1 karmāṇyasaṃkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe /
ViPur, 2, 15, 35.2 vāsudevābhidheyasya svarūpaṃ paramātmanaḥ //
ViPur, 4, 14, 52.1 bhagavatā ca sa nidhanam upānītas tatraiva paramātmabhūte manasa ekāgratayā sāyujyam avāpa //
ViPur, 6, 4, 39.2 puruṣaścāpyubhāvetau līyete paramātmani //
ViPur, 6, 4, 40.1 paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ /
ViPur, 6, 4, 45.2 paramātmā ca viśvātmā viśvarūpadharo hariḥ //
ViPur, 6, 4, 49.1 naivāhas tasya na niśā nityasya paramātmanaḥ /
ViPur, 6, 5, 69.1 tad eva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ /
ViPur, 6, 6, 2.2 svādhyāyayogasaṃpattyā paramātmā prakāśate //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 28.1, 1.7 paramātmā prakāśate //
Yājñavalkyasmṛti
YāSmṛ, 3, 176.1 yata etāni dṛśyante liṅgāni paramātmanaḥ /
Amaraughaśāsana
AmarŚās, 1, 73.1 manomadhye nidrāviṣayam icchākāryo nirañjanaḥ paramātmā //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 3.2 kutaścit kauśalād eva paramātmā vilokyate //
Aṣṭāvakragīta, 14, 3.1 vijñāte sākṣipuruṣe paramātmani ceśvare /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 11.2 brahmeti paramātmeti bhagavān iti śabdyate //
BhāgPur, 1, 5, 21.1 tvam ātmanātmānam avehy amoghadṛk parasya puṃsaḥ paramātmanaḥ kalām /
BhāgPur, 2, 10, 7.2 sa āśrayaḥ paraṃ brahma paramātmeti śabdyate //
BhāgPur, 3, 4, 33.1 viduro 'py uddhavāc chrutvā kṛṣṇasya paramātmanaḥ /
BhāgPur, 3, 6, 8.1 eṣa hy aśeṣasattvānām ātmāṃśaḥ paramātmanaḥ /
BhāgPur, 3, 12, 1.2 iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ /
BhāgPur, 3, 20, 26.1 pāhi māṃ paramātmaṃs te preṣaṇenāsṛjaṃ prajāḥ /
BhāgPur, 3, 29, 36.1 etad bhagavato rūpaṃ brahmaṇaḥ paramātmanaḥ /
BhāgPur, 4, 7, 52.1 tasmin brahmaṇy advitīye kevale paramātmani /
BhāgPur, 4, 24, 7.1 tatrāpi haṃsaṃ puruṣaṃ paramātmānamātmadṛk /
BhāgPur, 4, 24, 68.1 atha tvamasi no brahmanparamātmanvipaścitām /
BhāgPur, 4, 24, 79.1 gītaṃ mayedaṃ naradevanandanāḥ parasya puṃsaḥ paramātmanaḥ stavam /
BhāgPur, 8, 7, 29.2 yat tac chivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste //
BhāgPur, 11, 5, 23.2 īśvaraḥ puruṣo 'vyaktaḥ paramātmeti gīyate //
Garuḍapurāṇa
GarPur, 1, 1, 12.2 paramātmā paraṃ brahma janmādyasya yato bhavet //
GarPur, 1, 2, 12.3 ahaṃ dhyāyāmi taṃ viṣṇuṃ paramātmānamīśvaram //
GarPur, 1, 4, 3.2 paramātmā paraṃ brahma jagajjanilayādikṛt //
GarPur, 1, 12, 1.3 oṃ nama ityādau saṃsmṛtiḥ paramātmanaḥ //
GarPur, 1, 15, 2.2 pareśvaraṃ paraṃ brahma paramātmānamavyayam /
GarPur, 1, 15, 7.2 ātmā ca paramātmā ca pratyagātmā viyatparaḥ //
GarPur, 1, 15, 68.1 īśātmā paramātmā ca raudrātmā mokṣavidyatiḥ /
GarPur, 1, 16, 1.3 viṣṇorīśasya devasya śuddhasya paramātmanaḥ //
GarPur, 1, 31, 24.1 stuvīta cānayā stutyā paramātmānamavyayam /
GarPur, 1, 32, 3.2 eka evāvyayaḥ śāntaḥ paramātmā sanātanaḥ //
GarPur, 1, 34, 56.2 hayagrīvo mahīśeśaṃ paramātmānamavyayam //
GarPur, 1, 36, 18.1 chandastu devī gāyattrī paramātmā ca devatā //
Mahācīnatantra
Mahācīnatantra, 7, 23.2 aśeṣajāḍyaharaṇaṃ paramātmaprakāśanam //
Mātṛkābhedatantra
MBhT, 3, 35.2 līyate nātra saṃdehaḥ paramātmani śailaje //
MBhT, 14, 20.2 paramātmani līne ca tathaiva parameśvari //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 9.2 tattvaṃ vidyākhyam asṛjat karaṇaṃ paramātmanaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 8.0 evaṃ cābhinnam evedaṃ paraṃ brahma paramātmalakṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 2.1 atha satyam eva pramāṇam evaṃ tarhi sa paramātmā prameyatvena sthitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 11.1 api cāsya paramātmanaś cetanācetanaviśvotpattihetutve cetanācetanatvaṃ prāptaṃ kāryāṇāṃ kāraṇasvabhāvānvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 13.1 tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 3.0 paramātmana eva sakāśāccidacidāvirbhāvatirobhāvāv iti yeṣāṃ pakṣas tān pratikṣipati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 4.2 tattvaṃ vidyākhyam asṛjat karaṇaṃ paramātmanaḥ //
Rasahṛdayatantra
RHT, 1, 13.1 paramātmanīva niyataṃ layo yatra sarvasattvānām /
RHT, 1, 31.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
Rasaratnasamuccaya
RRS, 1, 43.1 paramātmanīva satataṃ bhavati layo yatra sarvasattvānām /
RRS, 1, 58.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
Skandapurāṇa
SkPur, 2, 4.1 dehāvatāro devasya rudrasya paramātmanaḥ /
SkPur, 13, 42.1 amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat /
SkPur, 13, 50.2 sārdhaṃ mayaiva deveśaṃ paramātmānamavyayam //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 8.2 tatra līnāni deveśi paramātmani sādhakaḥ //
Ānandakanda
ĀK, 1, 3, 118.2 sa eva citsadānandaḥ paramātmā dhruvaṃ bhavet //
ĀK, 1, 15, 324.1 trivāraṃ bindavo dattāḥ parasmai paramātmane /
ĀK, 1, 20, 10.1 ravistvaṃ paramātmā tvaṃ guṇāstvaṃ prakṛtistathā /
ĀK, 1, 20, 179.1 praṇaṣṭākhilasaṅkalpo jīvātmā paramātmanā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
Śāktavijñāna
ŚāktaVij, 1, 28.2 tadātmā paramātmatve jñātavyo niścitātmabhiḥ //
Gheraṇḍasaṃhitā
GherS, 7, 12.2 suśṛṅgārarasenaiva viharet paramātmani //
Gorakṣaśataka
GorŚ, 1, 5.2 yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani //
Haribhaktivilāsa
HBhVil, 3, 127.3 dhyāyanti paramātmānaṃ tebhyo 'pīha namo namaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 7.1 tatsamaṃ ca dvayor aikyaṃ jīvātmaparamātmanoḥ /
HYP, Caturthopadeśaḥ, 101.2 niḥśabdaṃ tatparaṃ brahma paramātmeti gīyate //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 5.0 samudāyatvenopavarṇayati paramātmanītyādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 32.1 adṛśyaḥ sarvabhūtānāṃ paramātmā mahattaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 17.2 durvijñeyo yathā loke paramātmā sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 29.2 dehastha iva sarveṣāṃ paramātmeva saṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 192, 55.1 tena satyena satyātmanparamātmansanātana /
SkPur (Rkh), Revākhaṇḍa, 192, 65.2 paramātmā samastasya sthāvarasya carasya ca //
SkPur (Rkh), Revākhaṇḍa, 192, 74.2 manyadhvaṃ jātamekasya tatsarvaṃ paramātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 13.1 sampūjya paramātmā vai hyatithiśca viśeṣataḥ /
Sātvatatantra
SātT, 3, 2.1 nirvikalpasya kṛṣṇasya brahmaṇaḥ paramātmanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 10.1 oṃ namo vāsudevāya kṛṣṇāya paramātmane /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 12.1 paramātmā paraṃ brahma pareśaḥ parameśvaraḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 17.2 sa dvividhaḥ paramātmā jīvātmā ca /
Tarkasaṃgraha, 1, 17.3 tatreśvaraḥ sarvajñaḥ paramātmaika eva /