Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Toḍalatantra
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Mugdhāvabodhinī

Mahābhārata
MBh, 12, 305, 17.2 niśi cāhani cātmānaṃ yojayet paramātmani //
Kūrmapurāṇa
KūPur, 2, 29, 15.1 oṅkārānte 'tha cātmānaṃ saṃsthāpya paramātmani /
Liṅgapurāṇa
LiPur, 1, 29, 83.2 vo'stu bhaktirmahādeve śaṅkare paramātmani //
Viṣṇupurāṇa
ViPur, 6, 4, 39.2 puruṣaścāpyubhāvetau līyete paramātmani //
Aṣṭāvakragīta
Aṣṭāvakragīta, 14, 3.1 vijñāte sākṣipuruṣe paramātmani ceśvare /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 52.1 tasmin brahmaṇy advitīye kevale paramātmani /
Mātṛkābhedatantra
MBhT, 3, 35.2 līyate nātra saṃdehaḥ paramātmani śailaje //
MBhT, 14, 20.2 paramātmani līne ca tathaiva parameśvari //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 13.1 tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate //
Rasahṛdayatantra
RHT, 1, 13.1 paramātmanīva niyataṃ layo yatra sarvasattvānām /
Rasaratnasamuccaya
RRS, 1, 43.1 paramātmanīva satataṃ bhavati layo yatra sarvasattvānām /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 8.2 tatra līnāni deveśi paramātmani sādhakaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
Gheraṇḍasaṃhitā
GherS, 7, 12.2 suśṛṅgārarasenaiva viharet paramātmani //
Gorakṣaśataka
GorŚ, 1, 5.2 yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 5.0 samudāyatvenopavarṇayati paramātmanītyādi //