Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 27.1 guṇasāmye tatas tasmin pṛthak puṃsi vyavasthite /
ViPur, 1, 2, 55.2 viṣṇur brahmasvarūpeṇa svayam eva vyavasthitaḥ //
ViPur, 1, 12, 66.1 nyagrodhaḥ sumahān alpe yathā bīje vyavasthitaḥ /
ViPur, 2, 2, 40.2 aśītiyojanāyāmāvarṇavāntarvyavasthitau //
ViPur, 2, 2, 42.2 pūrvapaścāyatāvetāvarṇavāntarvyavasthitau //
ViPur, 2, 3, 9.2 ijyāyudhavaṇijyādyairvartayanto vyavasthitāḥ //
ViPur, 2, 7, 8.1 aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ /
ViPur, 2, 7, 10.1 ṛṣibhyastu sahasrāṇāṃ śatādūrdhvaṃ vyavasthitaḥ /
ViPur, 2, 8, 12.1 divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ /
ViPur, 2, 8, 98.1 ūrdhvottaram ṛṣibhyastu dhruvo yatra vyavasthitaḥ /
ViPur, 2, 9, 5.2 satārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ //
ViPur, 2, 9, 6.2 dhruvasya śiśumāraśca dhruve bhānurvyavasthitaḥ //
ViPur, 2, 13, 87.1 yadā samastadeheṣu pumāneko vyavasthitaḥ /
ViPur, 2, 13, 99.1 samastāvayavebhyastvaṃ pṛthagbhūpa vyavasthitaḥ /
ViPur, 2, 13, 100.1 evaṃ vyavasthite tattve mayāham iti bhāṣitum /
ViPur, 3, 3, 22.1 dhruvam ekākṣaraṃ brahma omityevaṃ vyavasthitam /
ViPur, 4, 15, 49.1 viṣṇus teṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ /
ViPur, 4, 24, 118.2 bhaviṣyato manor vaṃśabījabhūtau vyavasthitau //
ViPur, 5, 9, 32.2 jagato 'sya jagatyarthe bhedenāvāṃ vyavasthitau //
ViPur, 5, 20, 25.2 kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ //
ViPur, 5, 20, 27.2 akrūravasudevau ca mañcaprānte vyavasthitau //