Occurrences

Gopathabrāhmaṇa
Vaikhānasaśrautasūtra
Arthaśāstra
Avadānaśataka
Brahmabindūpaniṣat
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasārṇava
Rājamārtaṇḍa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 1, 5, 25, 4.2 evaṃ vyavasthitā vedāḥ sarva eva svakarmasu //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 7.0 vacanād vyavatiṣṭhete //
Arthaśāstra
ArthaŚ, 1, 3, 17.1 vyavasthitāryamaryādaḥ kṛtavarṇāśramasthitiḥ /
ArthaŚ, 1, 10, 16.2 adhikuryād yathā śaucam ityācāryā vyavasthitāḥ //
Avadānaśataka
AvŚat, 3, 2.5 sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamuditaṃ me gṛham /
AvŚat, 3, 6.4 atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 9, 4.1 tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ yam abhivīkṣya tīrthyopāsakas tuṣṇībhūto maṅkubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
AvŚat, 10, 3.1 atha rājā prasenajit kauśalaḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 11, 2.10 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 12, 4.2 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 13, 5.3 yadbhūyasā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 12.1 eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
Carakasaṃhitā
Ca, Sū., 18, 20.1 yasya śleṣmā prakupitaḥ kākale vyavatiṣṭhate /
Ca, Vim., 8, 110.1 smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ /
Ca, Śār., 1, 47.2 kartā bhoktā na sa pumāniti kecidvyavasthitāḥ //
Ca, Cik., 3, 70.1 kṛtvā vegaṃ gatabalāḥ sve sve sthāne vyavasthitāḥ /
Lalitavistara
LalVis, 6, 48.16 sa ca paryaṅkastasmin gandhamaye tṛtīye kūṭāgāre vyavasthitaḥ saṃpraticchannaḥ /
LalVis, 7, 1.6 viṃśati ca ratnanidhānaśatasahasrāṇyutplutya vyavasthitāni dṛśyante sma /
LalVis, 7, 88.2 atha khalvasito maharṣirdauvārikamupasaṃkramyaivamāha gaccha tvaṃ bhoḥ puruṣa rājñaḥ śuddhodanasya nivedaya dvāre ṛṣirvyavasthita iti /
Mahābhārata
MBh, 1, 1, 132.1 yadāśrauṣaṃ cāsmadīyān mahārathān vyavasthitān arjunasyāntakāya /
MBh, 1, 1, 214.29 ślokā ye bhārate vāpi kvacit kecid vyavasthitāḥ /
MBh, 1, 2, 175.4 hradaṃ praviśya yatrāsau saṃstabhyāpo vyavasthitaḥ /
MBh, 1, 2, 180.6 nyagrodhasyātra mahato yatrādhastād vyavasthitāḥ /
MBh, 1, 20, 14.14 tava dyutiṃ kupitakṛtāntasaṃnibhāṃ niśāmya naścalati mano vyavasthitam /
MBh, 1, 94, 4.4 dharma eva paraḥ kāmād arthācceti vyavasthitaḥ //
MBh, 1, 114, 61.2 ete cānye ca bahavastatra nāgā vyavasthitāḥ /
MBh, 1, 114, 62.2 aruṇaścāruṇiścaiva vainateyā vyavasthitāḥ //
MBh, 1, 116, 30.26 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
MBh, 1, 126, 26.1 dhārtarāṣṭrā yataḥ karṇastasmin deśe vyavasthitāḥ /
MBh, 1, 151, 3.2 ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ //
MBh, 1, 213, 52.6 padmarāgendranīlādibhājaneṣu vyavasthitam /
MBh, 2, 13, 22.2 bhajato na bhajatyasmān apriyeṣu vyavasthitaḥ //
MBh, 2, 19, 34.1 svastyastu kuśalaṃ rājann iti sarve vyavasthitāḥ /
MBh, 2, 39, 16.2 nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ //
MBh, 3, 40, 32.1 devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ /
MBh, 3, 42, 26.1 pārtha kṣatriyamukhyas tvaṃ kṣatradharme vyavasthitaḥ /
MBh, 3, 149, 39.2 tadā bhavati lokasya maryādā suvyavasthitā //
MBh, 3, 149, 49.2 tadā bhavati lokasya maryādā suvyavasthitā //
MBh, 3, 153, 24.1 taṃ ca bhīmaṃ mahātmānaṃ tasyās tīre vyavasthitam /
MBh, 3, 153, 25.1 udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam /
MBh, 3, 158, 32.2 samīkṣya yakṣagandharvā nirvikārā vyavasthitāḥ //
MBh, 3, 164, 14.1 dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam /
MBh, 3, 164, 57.2 atyarthaṃ pratigṛhyāham astreṣveva vyavasthitaḥ //
MBh, 3, 188, 40.1 ekāhāryaṃ jagat sarvaṃ lobhamohavyavasthitam /
MBh, 3, 188, 63.2 śrotāraś ca bhaviṣyanti prāmāṇyena vyavasthitāḥ //
MBh, 3, 198, 10.1 apaśyat tatra gatvā taṃ sūnāmadhye vyavasthitam /
MBh, 4, 48, 6.1 imau hi bāṇau sahitau pādayor me vyavasthitau /
MBh, 4, 48, 10.1 eṣa vyavasthito droṇo drauṇiśca tadanantaram /
MBh, 4, 48, 10.2 bhīṣmaḥ kṛpaśca karṇaśca maheṣvāsā vyavasthitāḥ //
MBh, 4, 52, 2.2 śāradāviva jīmūtau vyarocetāṃ vyavasthitau //
MBh, 4, 55, 14.2 tvad anyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthitaḥ //
MBh, 5, 49, 26.2 sa tatra nakulo yoddhā citrayodhī vyavasthitaḥ //
MBh, 5, 49, 44.3 tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ //
MBh, 5, 49, 45.2 śataśo yān apāśritya dharmarājo vyavasthitaḥ //
MBh, 5, 56, 52.1 jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam /
MBh, 5, 80, 25.2 dāsībhūtāsmi pāpānāṃ sabhāmadhye vyavasthitā //
MBh, 5, 130, 20.1 na hi vaiklavyasaṃsṛṣṭa ānṛśaṃsye vyavasthitaḥ /
MBh, 5, 147, 27.1 bāhlīko mātulakule tyaktvā rājyaṃ vyavasthitaḥ /
MBh, 5, 162, 13.1 kiṃ punastvayi durdharṣe senāpatye vyavasthite /
MBh, 5, 178, 1.2 tatastṛtīye divase same deśe vyavasthitaḥ /
MBh, 5, 180, 1.2 tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam /
MBh, 5, 180, 6.1 tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam /
MBh, 5, 180, 22.2 tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam //
MBh, 5, 196, 11.2 kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ //
MBh, 6, 3, 17.2 brahmarāśiṃ samāvṛtya lohitāṅgo vyavasthitaḥ //
MBh, 6, 16, 38.2 samṛddhā daśa vāhinyaḥ parigṛhya vyavasthitāḥ //
MBh, 6, 19, 43.2 vyavasthitāḥ prativyūhya tava putrasya vāhinīm //
MBh, 6, BhaGī 1, 20.1 atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ /
MBh, 6, BhaGī 3, 34.1 indriyasyendriyasyārthe rāgadveṣau vyavasthitau /
MBh, 6, 47, 19.2 mahatyā senayā sārdhaṃ senāpṛṣṭhe vyavasthitāḥ //
MBh, 6, 60, 37.2 apatat sahasā tatra yatra bhīmo vyavasthitaḥ //
MBh, 6, 71, 11.2 irāvāṃśca tataḥ pucche makarasya vyavasthitau //
MBh, 6, 86, 54.2 saṃgrāme vyavatiṣṭhetāṃ yathā vai vṛtravāsavau //
MBh, 6, 100, 12.2 prayayuḥ phalgunārthāya yatra bhīṣmo vyavasthitaḥ //
MBh, 6, 108, 31.2 vāsudevaśca vārṣṇeyo yasya nātho vyavasthitaḥ //
MBh, 6, 109, 44.2 ye sma bhīmaṃ raṇe rājan yodhayanto vyavasthitāḥ /
MBh, 7, 2, 18.2 manaśca me śatrunivāraṇe dhruvaṃ svarakṣaṇe cācalavad vyavasthitam //
MBh, 7, 17, 1.2 tataḥ saṃśaptakā rājan same deśe vyavasthitāḥ /
MBh, 7, 21, 3.2 aho nāsīt pumān kaścid dṛṣṭvā droṇaṃ vyavasthitam //
MBh, 7, 21, 27.2 te śīghram anugacchāmo yatra droṇo vyavasthitaḥ /
MBh, 7, 24, 30.2 siṃhalāṅgūlalakṣmāṇaṃ pitur arthe vyavasthitam //
MBh, 7, 26, 29.1 tataḥ saṃśaptakān hatvā bhūyiṣṭhaṃ ye vyavasthitāḥ /
MBh, 7, 29, 13.2 yaśo daśa diśaḥ puṇyaṃ gamayitvā vyavasthitau //
MBh, 7, 53, 6.2 nākasmāt siṃhanādo 'yam iti matvā vyavasthitāḥ //
MBh, 7, 53, 8.2 rātrau niryāsyati krodhād iti matvā vyavasthitāḥ //
MBh, 7, 60, 33.1 na hi yatra mahābāhur vāsudevo vyavasthitaḥ /
MBh, 7, 63, 8.2 saṃgrāmamanasaḥ śūrāstatra tatra vyavasthitāḥ //
MBh, 7, 63, 19.2 agrataḥ sarvasainyānāṃ yotsyamāno vyavasthitaḥ //
MBh, 7, 63, 20.2 sindhurājārthasiddhyartham agrānīke vyavasthitau //
MBh, 7, 63, 22.1 nānānṛpatibhir vīraistatra tatra vyavasthitaiḥ /
MBh, 7, 63, 24.1 evam etaṃ mahāvyūhaṃ vyūhya droṇo vyavasthitaḥ /
MBh, 7, 63, 24.2 sūcīmukhe maheṣvāsaḥ kṛtavarmā vyavasthitaḥ //
MBh, 7, 63, 26.2 vyavasthitāni sarvāṇi śakaṭe sūcirakṣiṇaḥ //
MBh, 7, 63, 27.2 jayadrathastato rājan sūcipāśe vyavasthitaḥ //
MBh, 7, 64, 13.2 maheṣvāsair vṛto rājanmaheṣvāso vyavasthitaḥ //
MBh, 7, 73, 24.2 tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ //
MBh, 7, 89, 30.1 dṛṣṭvā kṛṣṇaṃ tu dāśārham arjunārthe vyavasthitam /
MBh, 7, 91, 14.2 mām evābhimukhā vīrā yotsyamānā vyavasthitāḥ //
MBh, 7, 93, 33.1 vyūhasyaiva punar dvāraṃ gatvā droṇo vyavasthitaḥ /
MBh, 7, 96, 7.2 prabhinnam iva mātaṅgaṃ yūthamadhye vyavasthitam /
MBh, 7, 101, 59.1 teṣāṃ tad vacanaṃ śrutvā kṣatradharmā vyavasthitaḥ /
MBh, 7, 114, 58.2 svarathaṃ pṛṣṭhataḥ kṛtvā yuddhāyaiva vyavasthitaḥ //
MBh, 7, 131, 16.2 duryodhanaḥ somadattaṃ parivārya vyavasthitaḥ //
MBh, 7, 135, 50.2 nāśayāmāsa pāñcālān bhūyiṣṭhaṃ ye vyavasthitāḥ //
MBh, 7, 137, 49.1 prāyād drutam amitraghno yatra bhīmo vyavasthitaḥ /
MBh, 7, 142, 10.2 sahadevo mahārāja dṛṣṭvā karṇaṃ vyavasthitam /
MBh, 7, 142, 33.2 prāyātāṃ tatra rājendra yatra śalyo vyavasthitaḥ //
MBh, 7, 167, 31.2 karmaṇā sunṛśaṃsena tasya nātho vyavasthitaḥ //
MBh, 7, 171, 24.1 vyavasthite bale tasmin astre pratihate tathā /
MBh, 7, 171, 25.2 vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇaḥ //
MBh, 8, 4, 64.1 taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam /
MBh, 8, 4, 91.2 sa vīryavān droṇaputras tarasvī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 92.2 svayaṃ bhojaḥ kṛtavarmā kṛtāstro vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 93.2 dhanuś citraṃ sumahad bhārasāhaṃ vyavasthito yotsyamānaḥ pragṛhya //
MBh, 8, 4, 96.2 gāndhārarājaḥ svabalena yukto vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 97.2 vyavasthitaḥ kurumitro narendra vyabhre sūryo bhrājamāno yathā vai //
MBh, 8, 4, 98.2 rathena jāmbūnadabhūṣaṇena vyavasthitaḥ samare yoddhukāmaḥ //
MBh, 8, 4, 100.2 vyavasthitau citrasenena sārdhaṃ hṛṣṭātmānau samare yoddhukāmau //
MBh, 8, 4, 101.2 śalaś ca satyavrataduḥśalau ca vyavasthitā balino yoddhukāmāḥ //
MBh, 8, 4, 102.2 patrī hayī nāgarathaprayāyī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 103.2 vyavasthitā ye tu sainye narāgryāḥ prahāriṇo māninaḥ satyasaṃdhāḥ //
MBh, 8, 4, 104.1 karṇātmajaḥ satyaseno mahātmā vyavasthitaḥ samare yoddhukāmaḥ /
MBh, 8, 4, 104.2 athāparau karṇasutau varārhau vyavasthitau laghuhastau narendra /
MBh, 8, 4, 105.2 vyavasthito nāgakulasya madhye yathā mahendraḥ kururājo jayāya //
MBh, 8, 6, 4.1 svam anīkam avasthāpya bāhuvīrye vyavasthitaḥ /
MBh, 8, 7, 15.1 makarasya tu tuṇḍe vai karṇo rājan vyavasthitaḥ /
MBh, 8, 7, 17.1 vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ /
MBh, 8, 7, 19.1 anupādas tu yo vāmas tatra śalyo vyavasthitaḥ /
MBh, 8, 7, 25.1 eko hy atra maheṣvāsaḥ sūtaputro vyavasthitaḥ /
MBh, 8, 7, 28.1 vāmapārśve 'bhavad rājan bhīmaseno vyavasthitaḥ /
MBh, 8, 7, 40.1 tatra yattau susaṃrabdhau dṛṣṭvānyonyaṃ vyavasthitau /
MBh, 8, 26, 51.1 yatra rājā pāṇḍavaḥ satyasaṃdho vyavasthito bhīmasenārjunau ca /
MBh, 8, 27, 97.2 nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ //
MBh, 8, 31, 17.1 madhyesenāmukhaṃ karṇo vyavātiṣṭhata daṃśitaḥ /
MBh, 8, 31, 66.2 vyavasthitā yotsyamānāḥ sarve 'rjunasamā yudhi //
MBh, 8, 32, 25.2 dhṛṣṭadyumnamukhān pārthān dṛṣṭvā karṇo vyavasthitān /
MBh, 8, 33, 37.1 kathaṃ nāma kule jātaḥ kṣatradharme vyavasthitaḥ /
MBh, 8, 37, 29.2 vyavātiṣṭhat tato yodhān vāsaviḥ paravīrahā //
MBh, 8, 42, 42.2 praiṣayat tatra turagān yatra drauṇir vyavasthitaḥ //
MBh, 8, 45, 1.3 āpatat sahasā rājan yatra rājā vyavasthitaḥ //
MBh, 8, 50, 2.3 asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam //
MBh, 8, 51, 5.2 tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ //
MBh, 8, 55, 2.2 eṣa gacchāmi sukṣipraṃ yatra bhīmo vyavasthitaḥ //
MBh, 9, 7, 6.2 pravibhajya balaṃ sarvam anīkeṣu vyavasthitāḥ //
MBh, 9, 11, 58.1 dhvajaṃ nipatitaṃ dṛṣṭvā pāṇḍavaṃ ca vyavasthitam /
MBh, 9, 13, 33.3 na saṃbhrāntastadā drauṇiḥ pauruṣe sve vyavasthitaḥ //
MBh, 9, 14, 31.1 sātyakiḥ prekṣya samare madrarājaṃ vyavasthitam /
MBh, 9, 23, 7.1 tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam /
MBh, 9, 26, 1.3 hataśeṣau tadā saṃkhye vājimadhye vyavasthitau //
MBh, 9, 26, 2.1 tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam /
MBh, 9, 26, 5.1 suyodhanam abhityajya traya ete vyavasthitāḥ /
MBh, 9, 26, 7.1 asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ /
MBh, 9, 26, 8.1 prativyūhya balaṃ sarvaṃ raṇamadhye vyavasthitaḥ /
MBh, 9, 28, 22.2 parigṛhya hi yad yuddhe dhṛṣṭadyumno vyavasthitaḥ //
MBh, 9, 30, 18.2 yastvaṃ saṃstabhya salilaṃ bhīto rājan vyavasthitaḥ //
MBh, 9, 32, 47.1 kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam /
MBh, 9, 53, 15.2 ājagāmātha taṃ deśaṃ yatra rāmo vyavasthitaḥ //
MBh, 9, 53, 18.2 taṃ deśam agamad yatra śrīmān rāmo vyavasthitaḥ //
MBh, 9, 54, 43.2 anyonyaṃ vāgbhir ugrābhistakṣamāṇau vyavasthitau //
MBh, 9, 56, 34.1 dṛṣṭvā vyavasthitaṃ bhīmaṃ tava putro mahābalaḥ /
MBh, 9, 62, 62.2 sā me vyavasthitā śrutvā tava vākyaṃ janārdana //
MBh, 10, 14, 11.1 te astre tejasā lokāṃstāpayantī vyavasthite /
MBh, 12, 9, 26.2 sarvāstāḥ samabhityajya nimeṣādivyavasthitaḥ //
MBh, 12, 11, 3.1 dharmo 'yam iti manvānā brahmacarye vyavasthitāḥ /
MBh, 12, 12, 32.2 lokayor ubhayor bhraṣṭo hyantarāle vyavasthitaḥ //
MBh, 12, 64, 1.3 lokapālottarāścaiva kṣātre dharme vyavasthitāḥ //
MBh, 12, 64, 2.2 nirāśiṣo jīvaloke kṣātre dharme vyavasthitāḥ //
MBh, 12, 67, 3.1 arājakeṣu rāṣṭreṣu dharmo na vyavatiṣṭhate /
MBh, 12, 69, 27.2 vyavahāreṣu satataṃ tatra rājyaṃ vyavasthitam //
MBh, 12, 80, 7.3 idaṃ deyam idaṃ deyaṃ na kvacid vyavatiṣṭhate //
MBh, 12, 121, 35.2 satye vyavasthito dharmo brāhmaṇeṣvavatiṣṭhate //
MBh, 12, 126, 32.2 tām ahaṃ vyapaneṣyāmi iti kṛtvā vyavasthitaḥ //
MBh, 12, 205, 2.1 durlabhā vedavidvāṃso vedokteṣu vyavasthitāḥ /
MBh, 12, 220, 8.1 ijyamāneṣu deveṣu cāturvarṇye vyavasthite /
MBh, 12, 228, 35.2 naivecchati na cāniccho yātrāmātravyavasthitaḥ //
MBh, 12, 235, 4.2 dvābhyām ekaścaturthastu brahmasatre vyavasthitaḥ /
MBh, 12, 315, 28.2 tamasā rajasā cāpi tyaktaḥ sattve vyavasthitaḥ //
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 336, 29.3 jagāma tamasaḥ pāraṃ yatrāvyaktaṃ vyavasthitam //
MBh, 13, 14, 198.1 pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān /
MBh, 13, 40, 11.1 na ca strīṇāṃ kriyā kācid iti dharmo vyavasthitaḥ /
MBh, 13, 105, 51.1 tasmin virajasi sphīte prajñāsattvavyavasthite /
MBh, 13, 129, 41.1 aṅguṣṭhaparvamātrāste sveṣvaṅgeṣu vyavasthitāḥ /
MBh, 14, 13, 4.1 brahma mṛtyuśca tau rājann ātmanyeva vyavasthitau /
MBh, 14, 17, 21.1 yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ /
MBh, 14, 18, 18.2 ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ //
MBh, 14, 77, 2.1 tataḥ saindhavayodhāste punar eva vyavasthitāḥ /
MBh, 14, 77, 3.1 tān prasahya mahāvīryaḥ punar eva vyavasthitān /
MBh, 14, 77, 10.1 bālān striyo vā yuṣmākaṃ na haniṣye vyavasthitān /
MBh, 14, 85, 9.1 taṃ yudhyamānaṃ rājānaṃ kṣatradharme vyavasthitam /
MBh, 15, 2, 9.2 babhūva tad avāpnotu bhogāṃśceti vyavasthitāḥ //
Manusmṛti
ManuS, 3, 265.2 tato gṛhabaliṃ kuryād iti dharmo vyavasthitaḥ //
ManuS, 5, 160.1 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
ManuS, 8, 156.1 cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ /
ManuS, 9, 116.2 aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ //
ManuS, 9, 119.2 samas tatra vibhāgaḥ syād iti dharmo vyavasthitaḥ //
ManuS, 9, 177.2 so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ //
ManuS, 10, 68.1 tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 9, 2.2 bhāvasya tasmāt prāg ebhyaḥ so 'sti bhāvo vyavasthitaḥ //
MMadhKār, 9, 3.2 yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate 'tha saḥ //
MMadhKār, 9, 4.1 vināpi darśanādīni yadi cāsau vyavasthitaḥ /
Nyāyasūtra
NyāSū, 2, 1, 4.0 avyavasthātmani vyavasthitatvāt cāvyavasthāyāḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 4.2 bhruvor lalāṭamadhye tu satyaloko vyavasthitaḥ //
Rāmāyaṇa
Rām, Ay, 20, 36.2 uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ //
Rām, Ay, 35, 38.2 niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ //
Rām, Ay, 36, 10.2 dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ //
Rām, Ay, 54, 19.1 vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ /
Rām, Ay, 77, 18.2 vyavātiṣṭhata sā senā bharatasyānuyāyinī //
Rām, Ay, 87, 27.1 vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ /
Rām, Ay, 89, 16.1 lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ /
Rām, Ār, 43, 29.2 strītvād duṣṭasvabhāvena guruvākye vyavasthitam //
Rām, Ki, 11, 37.2 pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata //
Rām, Ki, 29, 22.2 nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ //
Rām, Ki, 37, 14.2 parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ //
Rām, Ki, 52, 22.1 tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ /
Rām, Ki, 64, 23.1 bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ /
Rām, Su, 9, 39.2 śubhāśubhāsvavasthāsu tacca me suvyavasthitam //
Rām, Su, 31, 19.1 tatastu sthaviro rājā satyadharme vyavasthitaḥ /
Rām, Su, 33, 27.1 tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ /
Rām, Su, 33, 54.2 bhayācca kapirājasya prāṇāṃstyaktuṃ vyavasthitāḥ //
Rām, Su, 33, 55.2 anāsādya padaṃ devyāḥ prāṇāṃstyaktuṃ vyavasthitāḥ //
Rām, Su, 35, 37.2 agrato vyavatasthe ca sītāyā vānararṣabhaḥ //
Rām, Su, 35, 67.1 salakṣmaṇaṃ rāghavam ājimardanaṃ diśāgajaṃ mattam iva vyavasthitam /
Rām, Su, 44, 12.1 mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam /
Rām, Su, 60, 10.1 apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ /
Rām, Yu, 31, 53.3 daṇḍaṃ dhārayamāṇastu laṅkādvāre vyavasthitaḥ //
Rām, Yu, 44, 10.1 vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ /
Rām, Yu, 62, 34.1 yaśca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ /
Rām, Yu, 66, 1.2 āplutya sahasā sarve yoddhukāmā vyavasthitāḥ //
Rām, Yu, 76, 12.2 adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ //
Rām, Yu, 84, 21.2 bhartsayann iva sugrīvam āsasāda vyavasthitam //
Rām, Yu, 101, 14.1 evam uktā hanumatā sītā dharme vyavasthitā /
Rām, Utt, 27, 34.2 vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata //
Rām, Utt, 28, 8.2 rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ //
Rām, Utt, 28, 30.1 putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ /
Rām, Utt, 28, 45.1 tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ /
Saundarānanda
SaundĀ, 9, 4.2 gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śāntaye //
SaundĀ, 10, 64.1 ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ /
SaundĀ, 11, 8.1 taṃ vyavasthitamājñāya bhāryārāgāt parāṅmukham /
SaundĀ, 13, 42.1 ālokya cakṣuṣā rūpaṃ dhātumātre vyavasthitaḥ /
Saṅghabhedavastu
SBhedaV, 1, 93.1 ṣaṇḍavanaṣaṇḍeṣu vyavasthitaḥ śāliḥ //
SBhedaV, 1, 111.1 ṣaṇḍavanaṣaṇḍeṣu vyavasthitaḥ śāliḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 3.0 vyavasthitaḥ pṛthivyāṃ gandhaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 6.3 yathā vā kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ guṇatrayam avyatiricya vartate tathaivedamapi kṛtsnaṃ vikārajātaṃ doṣatrayamiti /
Bodhicaryāvatāra
BoCA, 2, 27.1 vijñāpayāmi sambuddhānsarvadikṣu vyavasthitān /
BoCA, 9, 142.2 na ca vyastasamasteṣu pratyayeṣu vyavasthitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 56.2 tāmrāśokalatāprāntam avalambya vyavasthitām //
BKŚS, 16, 44.2 kva ca kasyāpi pānthasya rajjubhāge vyavasthitaḥ //
BKŚS, 16, 45.2 yena lokottamasyāsya rajjubhāge vyavasthitaḥ //
Divyāvadāna
Divyāv, 1, 147.0 sa tūṣṇīṃ vyavasthitaḥ //
Divyāv, 1, 149.0 bhūyo 'pi sa tūṣṇīṃ vyavasthitaḥ //
Divyāv, 1, 168.0 upasaṃkramyaivamāha bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ //
Divyāv, 1, 169.0 bhūyastena pṛṣṭaḥ bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ //
Divyāv, 1, 197.0 so 'vatīrya ekānte vyavasthitaḥ //
Divyāv, 2, 51.0 te patnībhiḥ sārdhamatīva saṃraktā nivṛttā maṇḍanaparamā vyavasthitāḥ //
Divyāv, 2, 52.0 tato bhavo gṛhapatiḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 2, 53.0 sa putrairdṛṣṭaḥ pṛṣṭaśca tāta kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti //
Divyāv, 2, 55.0 te yūyaṃ nirastavyāpārāḥ patnīṣvatyarthaṃ saṃraktā maṇḍanaparamā vyavasthitāḥ //
Divyāv, 2, 515.0 pratyekamekaikasmin dvāre paramayā vibhūtyā rājaputrā vyavasthitāḥ //
Divyāv, 2, 516.0 mūladvāre ca mahatā rājānubhāvena sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī ca vyavasthitāḥ //
Divyāv, 2, 562.0 tataste ṛṣayaḥ kare kapolaṃ dattvā cintāparā vyavasthitāḥ //
Divyāv, 3, 29.0 so 'putraḥ putrābhinandī kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 76.0 tasya mātulo 'śoko nāma yūpasya paricārako vyavasthitaḥ //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 10, 26.1 ātmanā ṣaṣṭho vyavasthitaḥ //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Divyāv, 12, 413.1 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 17, 136.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 18, 16.1 yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 18, 105.1 taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam //
Divyāv, 18, 181.1 sa gṛhapatistacchrutvā durmanā vyavasthitaḥ kaṣṭam evamasmākaṃ viphalaḥ pariśramo jātaḥ //
Divyāv, 18, 458.1 tāni ca bhagavatā dīpaṃkareṇa samyaksambuddhena tathā adhiṣṭhitāni yathā śakaṭīcakramātrāṇi vitānaṃ baddhvā vyavasthitāni //
Divyāv, 18, 461.1 tau cāpi bhagavatā tathādhiṣṭhitau yathā śakaṭīcakramātrau karṇasamīpe vitānaṃ baddhvā vyavasthitau //
Divyāv, 18, 592.1 tatra gatvā janapadeṣu vikhyāpayamānau jāyāṃpatikamiti ratikrīḍāmanubhavamānau vyavasthitau //
Divyāv, 19, 151.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 19, 500.1 tato bandhumān rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 517.1 rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Harivaṃśa
HV, 13, 30.1 tair uktā sā tu mā bhaiṣīr iti vyomni vyavasthitā /
HV, 13, 53.2 marīcigarbhān sā lokān samāvṛtya vyavasthitā //
Kumārasaṃbhava
KumSaṃ, 2, 58.1 sa hi devaḥ paraṃ jyotis tamaḥpāre vyavasthitam /
KumSaṃ, 4, 21.2 vacanīyam idaṃ vyavasthitaṃ ramaṇa tvām anuyāmi yady api //
Kāmasūtra
KāSū, 1, 2, 39.2 na cārthaghnaṃ sukhaṃ ceti śiṣṭāstatra vyavasthitāḥ //
KāSū, 2, 1, 32.2 prāpnuvantyāśu tāḥ prītim ityācāryā vyavasthitāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 49.2 naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam //
KātySmṛ, 1, 316.2 paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ //
KātySmṛ, 1, 625.2 kuryus te 'vyabhicāreṇa samayena vyavasthitāḥ //
KātySmṛ, 1, 668.2 prakuryuḥ sarvakarmāṇi svadharmeṣu vyavasthitāḥ //
KātySmṛ, 1, 838.1 mṛte bhartari yā sādhvī brahmacarye vyavasthitā /
KātySmṛ, 1, 928.1 vratopavāsaniratā brahmacarye vyavasthitā /
KātySmṛ, 1, 941.2 dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā //
Kāvyādarśa
KāvĀ, 1, 11.1 padyaṃ gadyaṃ ca miśraṃ ca tat tridhaiva vyavasthitam /
Kūrmapurāṇa
KūPur, 1, 2, 55.1 yasmin dharmasamāyuktāvarthakāmau vyavasthitau /
KūPur, 1, 2, 88.1 ityeṣa bhagavān brahmā sraṣṭṛtve sa vyavasthitaḥ /
KūPur, 1, 4, 45.1 vasanti tatra puruṣāstadātmāno vyavasthitāḥ /
KūPur, 1, 11, 304.2 svasaṃvedyamavedyaṃ tat pare vyomni vyavasthitam //
KūPur, 1, 28, 55.2 sarvajñaṃ sarvakartāraṃ sākṣād viṣṇuṃ vyavasthitam //
KūPur, 1, 29, 61.2 yathāvimuktam āditye vārāṇasyāṃ vyavasthitam //
KūPur, 1, 39, 5.1 ūrdhvaṃ yanmaṇḍalād vyoma dhruvo yāvad vyavasthitaḥ /
KūPur, 1, 39, 10.1 aṅgārako 'pi śukrasya tatpramāṇo vyavasthitaḥ /
KūPur, 1, 39, 26.2 ṛṣīṇāṃ caiva saptānāṃ dhruvaścordhvaṃ vyavasthitaḥ //
KūPur, 1, 39, 37.1 divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ /
KūPur, 1, 44, 37.2 aśītiyojanāyāmāv arṇavāntarvyavasthitau //
KūPur, 1, 44, 39.2 pūrvapaścāyatāvetau arṇavāntarvyavasthitau //
KūPur, 1, 47, 1.3 saṃveṣṭayitvā kṣārodaṃ plakṣadvīpo vyavasthitaḥ //
KūPur, 1, 47, 19.2 saṃveṣṭya tu surodābdhiṃ kuśadvīpo vyavasthitaḥ //
KūPur, 1, 47, 69.1 nārāyaṇādidaṃ jātaṃ tasminneva vyavasthitam /
KūPur, 1, 48, 1.2 śākadvīpasya vistārād dviguṇena vyavasthitaḥ /
KūPur, 2, 10, 1.3 svayaṃjyotiḥ paraṃ tattvaṃ pare vyomni vyavasthitam //
KūPur, 2, 11, 116.2 te yānti narakān ghorān nāhaṃ teṣu vyavasthitaḥ //
KūPur, 2, 17, 15.1 duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam /
KūPur, 2, 28, 6.2 procyate jñānasaṃnyāsī svātmanyeva vyavasthitaḥ //
KūPur, 2, 34, 60.1 kā ca sā bhagavatpārśve rājamānā vyavasthitā /
KūPur, 2, 34, 72.1 trayametadanādyantaṃ brahmaṇyeva vyavasthitam /
KūPur, 2, 38, 24.2 saralārjunasaṃchannā nātidūre vyavasthitā //
KūPur, 2, 39, 56.2 gajarūpā śilā tatra toyamadhye vyavasthitā //
KūPur, 2, 44, 28.1 sarvajñāḥ sarvagāḥ śāntāḥ svātmanyeva vyavasthitāḥ /
Laṅkāvatārasūtra
LAS, 1, 23.1 adhivāsya bhagavāṃstūṣṇīṃ śamabuddhyā vyavasthitaḥ /
LAS, 1, 33.2 tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ //
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 2, 170.22 samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
Liṅgapurāṇa
LiPur, 1, 16, 28.1 ānandastu sa vijñeya ānandatve vyavasthitaḥ /
LiPur, 1, 17, 64.2 bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ //
LiPur, 1, 17, 66.2 anekābdaṃ tathā cāpsu divyamaṇḍaṃ vyavasthitam //
LiPur, 1, 20, 77.1 dvividhaṃ caivamātmānaṃ pravibhajya vyavasthitaḥ /
LiPur, 1, 27, 51.2 śivatattvamiti khyātaṃ śivaliṅge vyavasthitam //
LiPur, 1, 34, 29.2 dadhīcastu yathā devadevaṃ jitvā vyavasthitaḥ //
LiPur, 1, 40, 77.1 sapta saptarṣibhiścaiva tatra te tu vyavasthitāḥ /
LiPur, 1, 41, 23.1 mṛṇālatantubhāgaikaśatabhāge vyavasthitam /
LiPur, 1, 41, 43.2 tadaikādaśadhātmānaṃ pravibhajya vyavasthitaḥ //
LiPur, 1, 48, 26.1 īśānyāmīśvarakṣetre nityārcā ca vyavasthitā /
LiPur, 1, 49, 22.2 pūrvataś cāyatāvetāvarṇavāntarvyavasthitau //
LiPur, 1, 49, 24.2 pūrvataś cāyatāvetāvarṇavāntarvyavasthitau //
LiPur, 1, 49, 63.1 bījapūravane puṇye devācāryo vyavasthitaḥ /
LiPur, 1, 49, 65.1 sa eva jagatāṃ kālaḥ pātāle ca vyavasthitaḥ /
LiPur, 1, 49, 68.1 nandīśvaro gaṇavaraiḥ stūyamāno vyavasthitaḥ /
LiPur, 1, 52, 30.1 ijyāyuddhavaṇijyābhir vartayanto vyavasthitāḥ /
LiPur, 1, 52, 51.2 ete parvatarājāno jaṃbūdvīpe vyavasthitāḥ //
LiPur, 1, 53, 50.1 tamo'nte ca tamaḥpāre cāṣṭamūrtirvyavasthitaḥ /
LiPur, 1, 54, 36.1 apāṃ śivasya bhagavānādhipatye vyavasthitaḥ /
LiPur, 1, 70, 72.2 tamaḥsattvarajopetau samatvena vyavasthitau //
LiPur, 1, 70, 87.2 eka eva mahādevastridhaivaṃ sa vyavasthitaḥ //
LiPur, 1, 70, 147.1 ūrdhvasrotāstṛtīyastu sa vai cordhvaṃ vyavasthitaḥ /
LiPur, 1, 70, 156.1 lakṣaṇaistārakādyaiste hyaṣṭadhā tu vyavasthitāḥ //
LiPur, 1, 70, 158.1 pañcamo'nugrahaḥ sargaścaturdhā tu vyavasthitaḥ /
LiPur, 1, 70, 163.1 viparyayeṇa bhūtādiraśaktyā ca vyavasthitaḥ /
LiPur, 1, 71, 95.1 strīdharme nikhile naṣṭe durācāre vyavasthite /
LiPur, 1, 72, 97.2 vyavasthitaśceti tathānyathā ced āḍambareṇāsya phalaṃ kimanyat //
LiPur, 1, 72, 112.1 śare vyavasthitāḥ sarve devamūcuḥ praṇamya tam /
LiPur, 1, 72, 115.1 devadevaṃ samāsādya namaskṛtvā vyavasthitaḥ /
LiPur, 1, 81, 35.2 karṇikārasya kusume medhā sākṣādvyavasthitā //
LiPur, 1, 81, 44.2 pīṭhe vai prakṛtiḥ sākṣānmahadādyairvyavasthitā //
LiPur, 1, 82, 88.1 gaṅgā mātā jaganmātā rudraloke vyavasthitā /
LiPur, 1, 82, 89.1 bhadrā bhadrapadā devī śivaloke vyavasthitā /
LiPur, 1, 86, 19.2 evaṃ vyavasthito dehī karmaṇājño hyanirvṛtaḥ //
LiPur, 1, 86, 70.1 yadā vyavasthitastvetaiḥ svapna ityabhidhīyate /
LiPur, 1, 86, 129.2 rudra eva tathā vahnau ugro vāyau vyavasthitaḥ //
LiPur, 1, 86, 131.1 puṃsāṃ paśupatirdevaścāṣṭadhāhaṃ vyavasthitaḥ /
LiPur, 1, 92, 100.2 mahālayagiristhaṃ māṃ kedāre ca vyavasthitam //
LiPur, 1, 95, 25.1 vārāhīṃ caiva tāṃ saiṃhīmāsthāyehavyavasthitaḥ /
LiPur, 1, 96, 41.2 lalāṭe cintayāmāsa tapasyugre vyavasthitaḥ //
LiPur, 2, 5, 152.2 yogadhyānaparau śuddhau yathāpūrvaṃ vyavasthitau //
LiPur, 2, 11, 24.2 śarīriṇastathā sarve śaṅkarāṃśā vyavasthitāḥ //
LiPur, 2, 12, 19.1 tasya somātmakaṃ rūpaṃ śukratvena vyavasthitam /
LiPur, 2, 12, 20.1 śarīriṇāmaśeṣāṇāṃ manasyeva vyavasthitam /
LiPur, 2, 14, 9.2 ahaṅkārātmakatvena vyāpya sarvaṃ vyavasthitā //
LiPur, 2, 14, 13.2 kīrtitaḥ sarvabhūtānāṃ śarīreṣu vyavasthitaḥ //
LiPur, 2, 14, 15.2 prāṇabhājāṃ samastānāṃ vigraheṣu vyavasthitaḥ //
LiPur, 2, 14, 18.1 sarvavigrahiṇāṃ dehe hyaghoro'pi vyavasthitaḥ /
LiPur, 2, 14, 19.1 pāyvindriyātmakatvena vāmadevo vyavasthitaḥ /
LiPur, 2, 18, 44.1 ekamātramamātraṃ hi dvādaśānte vyavasthitam /
LiPur, 2, 21, 23.1 īśānaṃ pañcadhā kṛtvā pañcamūrtyā vyavasthitam /
Matsyapurāṇa
MPur, 2, 9.2 samudrāḥ kṣobhamāgatya caikatvena vyavasthitāḥ //
MPur, 11, 39.2 viṣṭirghorātmikā tadvat kālatvena vyavasthitā //
MPur, 19, 5.1 agniṣvāttādayasteṣāmādhipatye vyavasthitāḥ /
MPur, 47, 29.1 viṣṇusteṣāṃ praṇetā ca prabhutve ca vyavasthitaḥ /
MPur, 72, 19.2 dṛṣṭavānkriyamāṇaṃ ca śūdreṇa ca vyavasthitaḥ //
MPur, 93, 72.1 yasmāttvaṃ sarvayajñānāmaṅgatvena vyavasthitaḥ /
MPur, 103, 21.2 śṛṇu rājan mahābāho kṣatradharmavyavasthitam /
MPur, 104, 16.1 satyavādī jitakrodho hyahiṃsāyāṃ vyavasthitaḥ /
MPur, 114, 12.2 ijyāyutavaṇijyādi vartayanto vyavasthitāḥ //
MPur, 125, 5.1 yo'sau caturdaśarkṣeṣu śiśumāro vyavasthitaḥ /
MPur, 125, 44.1 rātrirvarūtho dharmaśca dhvaja ūrdhvaṃ vyavasthitaḥ /
MPur, 141, 36.2 tau tu vai pratipadyāvattasminkāle vyavasthitau //
MPur, 141, 61.1 yadi vāśramadharmeṇa prajñāneṣu vyavasthitān /
MPur, 144, 94.1 saha saptarṣibhirye tu tatra ye ca vyavasthitāḥ /
MPur, 146, 68.2 śailasya duṣṭatāṃ matvā śāpaṃ dātuṃ vyavasthitā //
MPur, 147, 2.1 duḥkhapāramapaśyantī prāṇāṃstyaktuṃ vyavasthitā /
MPur, 147, 14.1 duḥkhasyāntamapaśyantī prāṇāṃstyaktuṃ vyavasthitā /
MPur, 148, 83.1 hutāśanaśchāgarūḍhaḥ śaktihasto vyavasthitaḥ /
MPur, 150, 65.2 rathaṃ dhanapateḥ sarve parivārya vyavasthitāḥ //
MPur, 153, 45.2 nirbhayā balino yuddhe raṇabhūmau vyavasthitāḥ //
MPur, 165, 7.1 dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ /
Nāradasmṛti
NāSmṛ, 2, 3, 4.2 kuryus te 'vyabhicāreṇa samaye sve vyavasthitāḥ //
NāSmṛ, 2, 15/16, 29.1 upakruśya tu rājānaṃ vartmani sve vyavasthitam /
NāSmṛ, 2, 19, 48.2 nirvāsaṃ kārayet kāmam iti dharmo vyavasthitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 101.3 śubhāśubhāsvavasthāsu tac ca me suvyavasthitam //
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
Saṃvitsiddhi
SaṃSi, 1, 46.2 vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ //
SaṃSi, 1, 181.1 evaṃ vyavasthitānekaprakārākāravattayā /
SaṃSi, 1, 193.2 svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ /
Suśrutasaṃhitā
Su, Sū., 20, 10.1 avasthāntarabāhulyādrogādīnāṃ vyavasthitam /
Su, Sū., 35, 28.2 dhmāyate pācyate cāpi sve sve sthāne vyavasthitaiḥ //
Su, Sū., 36, 11.2 vyavasthito na kālo 'sti tatra sarvo vidhīyate //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Utt., 7, 6.2 prathame paṭale doṣo yasya dṛṣṭau vyavasthitaḥ //
Su, Utt., 22, 21.1 śophāstu śophavijñānā nāsāsrotovyavasthitāḥ /
Su, Utt., 42, 117.2 ruṇaddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 42.2 prakṛter vibhutvayogān naṭavad vyavatiṣṭhate liṅgam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 42.2, 1.12 liṅgaṃ sūkṣmaiḥ paramāṇubhistanmātrairupacitaṃ śarīraṃ trayodaśavidhakaraṇopetaṃ mānuṣadevatiryagyoniṣu vyavatiṣṭhate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 3, 1.0 pārthive vāsasi vyavasthito'pi svagandhaḥ puṣpagandhābhibhavānnopalabhyate //
VaiSūVṛ zu VaiśSū, 2, 2, 4, 1.0 tejasyevoṣṇatā vyavasthitā nāpsu saṃkrāmati //
VaiSūVṛ zu VaiśSū, 2, 2, 5, 1.0 tejo'vayavānupraveśāt saṃyuktasamavāyād uṣṇopalabdhāvapi anupalabhyamānāpi salile śītatā vyavasthitaivābhibhavān nopalabhyate //
Viṣṇupurāṇa
ViPur, 1, 2, 27.1 guṇasāmye tatas tasmin pṛthak puṃsi vyavasthite /
ViPur, 1, 2, 55.2 viṣṇur brahmasvarūpeṇa svayam eva vyavasthitaḥ //
ViPur, 1, 12, 66.1 nyagrodhaḥ sumahān alpe yathā bīje vyavasthitaḥ /
ViPur, 2, 2, 40.2 aśītiyojanāyāmāvarṇavāntarvyavasthitau //
ViPur, 2, 2, 42.2 pūrvapaścāyatāvetāvarṇavāntarvyavasthitau //
ViPur, 2, 3, 9.2 ijyāyudhavaṇijyādyairvartayanto vyavasthitāḥ //
ViPur, 2, 7, 8.1 aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ /
ViPur, 2, 7, 10.1 ṛṣibhyastu sahasrāṇāṃ śatādūrdhvaṃ vyavasthitaḥ /
ViPur, 2, 8, 12.1 divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ /
ViPur, 2, 8, 98.1 ūrdhvottaram ṛṣibhyastu dhruvo yatra vyavasthitaḥ /
ViPur, 2, 9, 5.2 satārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ //
ViPur, 2, 9, 6.2 dhruvasya śiśumāraśca dhruve bhānurvyavasthitaḥ //
ViPur, 2, 13, 87.1 yadā samastadeheṣu pumāneko vyavasthitaḥ /
ViPur, 2, 13, 99.1 samastāvayavebhyastvaṃ pṛthagbhūpa vyavasthitaḥ /
ViPur, 2, 13, 100.1 evaṃ vyavasthite tattve mayāham iti bhāṣitum /
ViPur, 3, 3, 22.1 dhruvam ekākṣaraṃ brahma omityevaṃ vyavasthitam /
ViPur, 4, 15, 49.1 viṣṇus teṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ /
ViPur, 4, 24, 118.2 bhaviṣyato manor vaṃśabījabhūtau vyavasthitau //
ViPur, 5, 9, 32.2 jagato 'sya jagatyarthe bhedenāvāṃ vyavasthitau //
ViPur, 5, 20, 25.2 kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ //
ViPur, 5, 20, 27.2 akrūravasudevau ca mañcaprānte vyavasthitau //
Viṣṇusmṛti
ViSmṛ, 25, 17.1 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.7 tad evaṃbhūtaṃ cittam avasitādhikāram ātmakalpena vyavatiṣṭhate pralayaṃ vā gacchatīti //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 350.1 daive puruṣakāre ca karmasiddhir vyavasthitā /
YāSmṛ, 2, 110.1 tvaṃ viṣa brahmaṇaḥ putraḥ satyadharme vyavasthitaḥ /
YāSmṛ, 3, 168.1 yad asyānyad raśmiśatam ūrdhvam eva vyavasthitam /
Amaraughaśāsana
AmarŚās, 1, 61.1 tatra tripathamadhye tu sūkṣmībhūtā vyavasthitā //
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 79.1 mūrchitā sā śivaṃ vetti prāṇair evaṃ vyavasthitā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 6.1 āsthitaḥ paramādvaitaṃ mokṣārthe 'pi vyavasthitaḥ /
Aṣṭāvakragīta, 16, 8.2 nirdvandvo bālavad dhīmān evam eva vyavasthitaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 19.1 itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ /
BhāgPur, 2, 4, 13.2 puṃsāṃ punaḥ pāramahaṃsya āśrame vyavasthitānām anumṛgyadāśuṣe //
BhāgPur, 3, 19, 7.1 sa taṃ niśāmyāttarathāṅgam agrato vyavasthitaṃ padmapalāśalocanam /
Bhāratamañjarī
BhāMañj, 7, 43.1 tānvyūhenārdhacandreṇa same deśe vyavasthitān /
Garuḍapurāṇa
GarPur, 1, 61, 4.2 viṣādāvasthabhogasthe jvarāvasthaṃ vyavasthitam //
GarPur, 1, 67, 8.1 dvisaptatisahasrāṇi nābhimadhye vyavasthite /
GarPur, 1, 86, 7.2 gadādharādayo devā ādyā ādau vyavasthitāḥ //
GarPur, 1, 147, 83.1 kāye pittaṃ yadā nyastaṃ śleṣmā cānte vyavasthitaḥ /
GarPur, 1, 160, 50.2 nirudhyātyārtavaṃ yonyāṃ pratimāsaṃ vyavasthitam //
Hitopadeśa
Hitop, 4, 106.4 saṅkhyāmātraṃ phalaṃ teṣāṃ siddhiḥ sāmni vyavasthitā //
Mātṛkābhedatantra
MBhT, 14, 14.2 yathaiva kuṇḍalī devī dehamadhye vyavasthitā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 22.0 tena yathā parameśvaraṃ guruṃ ca nutvāham upadeṣṭuṃ pravṛttas tathā yūyam api pravartadhvam iti vyavasthitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 4.0 evaṃ ca prakṛte kiṃ vyavasthitam ityāha //
Rasahṛdayatantra
RHT, 7, 7.1 dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe /
Rasārṇava
RArṇ, 3, 13.2 pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā //
RArṇ, 8, 7.1 dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /
RArṇ, 8, 7.2 śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ //
RArṇ, 8, 8.1 rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ /
RArṇ, 8, 9.1 rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ /
RArṇ, 8, 11.2 navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ //
RArṇ, 8, 13.1 ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ /
RArṇ, 12, 73.1 divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā /
RArṇ, 12, 207.1 lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā /
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 3.0 sūkṣmaṃ tu yathākramaṃ bhūtānāṃ kāraṇatvena vyavasthitāni gandhāditanmātrāṇi //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 2.3 madhye tamo vijānīyādguṇās tv ete vyavasthitāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 1.2 vyavasthitaḥ karotyeṣa viśvakāraṇam īśvaraḥ /
Tantrasāra
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
Tantrāloka
TĀ, 1, 224.2 adhovyāptuḥ śivasyaiva sa prakāśo vyavasthitaḥ //
TĀ, 3, 147.1 yattadakṣaramavyaktaṃ kāntākaṇṭhe vyavasthitam /
TĀ, 4, 141.1 tatrasthastāpitaḥ somo dvedhā jaṅghe vyavasthitaḥ /
TĀ, 4, 156.2 pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate //
TĀ, 6, 214.2 sūkṣmasūkṣmocchaladrūpamātraḥ kālo vyavasthitaḥ //
TĀ, 8, 189.2 vyāpinī sarvamadhvānaṃ vyāpya devī vyavasthitā //
TĀ, 8, 220.1 aparā brahmaṇo 'ṇḍe tā vyāpya sarvaṃ vyavasthitāḥ /
TĀ, 8, 243.2 svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ //
TĀ, 8, 398.1 śivatattvaṃ tatastatra caturdikkaṃ vyavasthitāḥ /
TĀ, 8, 400.2 sarveṣāṃ kāraṇānāṃ sā kartṛbhūtā vyavasthitā //
TĀ, 11, 45.2 guptabhāṣī yato mātā tūṣṇīṃbhūto vyavasthitaḥ //
TĀ, 12, 4.1 āsaṃvittattvam ābāhyaṃ yo 'yamadhvā vyavasthitaḥ /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 27.2 rākiṇīsahito viṣṇuḥ svādhiṣṭhāne vyavasthitaḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 6.2 nardinī ca tathā nidrā rudrasaṃkhyā vyavasthitā //
Ānandakanda
ĀK, 1, 23, 303.1 divyauṣadhyaścatuḥ ṣaṣṭiḥ kulamadhye vyavasthitāḥ /
ĀK, 1, 23, 412.2 lokānāṃ tu hitārthāya ghoraśaktirvyavasthitā //
ĀK, 2, 9, 7.1 divyauṣadhyaścatuḥṣaṣṭiḥ kulamadhye vyavasthitāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 47.2, 4.0 pāraṃparyasamutthitā iti sadṛśasantānavyavasthitāḥ //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 28.1 pathyāyā majjani svāduḥ snāyvāmamlo vyavasthitaḥ /
Haribhaktivilāsa
HBhVil, 4, 14.2 nandanāc ca paribhraṣṭo mama karmavyavasthitaḥ /
HBhVil, 5, 263.2 vāmopari gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 265.2 dakṣiṇordhve gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 266.2 vāmordhvasaṃsthitaṃ padmaṃ śaṅkhaṃ cādho vyavasthitam /
HBhVil, 5, 267.1 dakṣiṇopari padmaṃ tu gadā cādho vyavasthitā /
HBhVil, 5, 271.1 ūrdhvaṃ dakṣiṇataś cakram adhaḥ padmaṃ vyavasthitam /
HBhVil, 5, 271.2 padmā padmakarā vāme pārśve yasya vyavasthitā //
Janmamaraṇavicāra
JanMVic, 1, 31.0 sā ca pṛthivyām eva vyavasthitā //
JanMVic, 1, 33.0 sā ca jalādimūlāntaṃ vyāpya vyavasthitā //
JanMVic, 1, 160.2 kṣityantānāṃ ca tattvānāṃ devatvena vyavasthitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 12.1 ānandaṃ brahmaṇo rūpaṃ tac ca dehe vyavasthitaṃ tasyābhivyañjakāḥ pañca makārāḥ tair arcanaṃ guptyā prākaṭyān nirayaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 11.0 sa tu mayūragaṇḍūpadādiṣu vyavasthitaḥ //
RRSṬīkā zu RRS, 1, 85.1, 14.0 sa tu haritālahiṅgulamanaḥśilārasakagaurīpāṣāṇādiṣu vyavasthitaḥ //
RRSṬīkā zu RRS, 3, 149, 7.0 sa ca haṃsapāka iti nāmnā kathitaḥ pākena vyavasthitaḥ //
Rasārṇavakalpa
RAK, 1, 135.1 divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 30.1 dvābhyāṃ saṃgṛhya jānubhyāṃ mahatpotaṃ vyavasthitā /
SkPur (Rkh), Revākhaṇḍa, 8, 43.1 saiṣa devo mahādevo liṅgamūrtirvyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 44.1 kecid dhūmakamaśnanti tapasyugre vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 33.1 īdṛgrūpāśca ye viprāḥ pāśupatye vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 17.2 viśvarūpā mahābhāgā tasya pārśve vyavasthitā //
SkPur (Rkh), Revākhaṇḍa, 19, 27.2 ekārṇavaṃ jagatsarvaṃ vyāpya devaṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 20, 25.1 taṃ dṛṣṭvā bhaktimāndevaṃ stotukāmo vyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 27.1 tvadādhārā hi deveśa sarve lokā vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 33.3 rudraḥ krodhodbhavo 'pyevaṃ tvaṃ ca sattve vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 69.1 pṛthagbhūtāṃśca tān sarvān vimāneṣu vyavasthitān /
SkPur (Rkh), Revākhaṇḍa, 62, 10.1 bahurūpaṃ japanmantraṃ dakṣiṇāśāṃ vyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 1.2 tasyaivānantaraṃ tāta jalamadhye vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 67, 5.2 dṛṣṭvā taṃ pārvatī sā tu tapasyugre vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 70, 2.2 sarvavyādhiharaḥ puṃsāṃ narmadāyāṃ vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 110.1 gandharvāpsaraso nāgāḥ khurāgreṣu vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 1.3 durlabhaṃ manujaiḥ puṇyamantarikṣe vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 97, 2.2 kasmādvai vyāsatīrthaṃ tadantarikṣe vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 103, 53.2 prasannavadanaḥ śrīmānsvayaṃrūpo vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 19.2 rājendra kāmadaṃ tīrthaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 121, 25.2 candrahāsaṃ na jānanti ye revāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 131, 11.1 aśvasaṃdarśanāt tābhyāṃ kalirūpaṃ vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 146, 60.2 rauravādiṣu sarveṣu narakeṣu vyavasthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 2.2 vārāhaṃ rūpamāsthāya narmadāyāṃ vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 8.3 vāyubhakṣo nirāhāraḥ śuklatīrthe vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 14.2 śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 156, 2.1 śuklatīrthaṃ mahātīrthaṃ narmadāyāṃ vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 156, 6.1 devarājaḥ suraiḥ sārddhaṃ vāyumārgavyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 49.2 sarvapāpaharaṃ puṇyaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 184, 17.2 vidhautapāpaṃ tattīrthaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 186, 14.2 cāmuṇḍā tatra sā devī siddhakṣetre vyavasthitā //
SkPur (Rkh), Revākhaṇḍa, 187, 1.3 kālāgnirudraṃ vikhyātaṃ bhṛgukacche vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 190, 32.2 candrahāsyaṃ na jānanti narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 191, 9.1 narmadātaṭamāśritya tapasyugre vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 61.2 prājāpatye vrate brāhme kecidatra vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 62.3 papraccha vratinaḥ sarvānvṛttibhede vyavasthitān //
SkPur (Rkh), Revākhaṇḍa, 209, 175.1 itthaṃbhūtaṃ hi tattīrthaṃ narmadāyāṃ vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 232, 8.2 vyavasthitāni revāyāstīrayugme pade pade //
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.8 bhadrāsane vyavasthitā [... au4 Zeichenjh] kuryād vāri niḥkṣipya kumbhasthitaṃ yā strīṇāṃ madhye samākarṣayati yantraṃ tatas tāṃ sammukhastriyam arcayet /
UḍḍT, 15, 11.4 bhujagataile sachidrabhāṇḍe bhujaṃgaṃ kṣiptvā acchidrabhāṇḍāntare vyavasthitam agnipātena jalaṃ jvalati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 5.0 saṃyogād vyavatiṣṭhate //
ŚāṅkhŚS, 1, 3, 8.0 iti paurṇamāsyām ity amāvāsyāyām ity upadeśād vyavatiṣṭhante //
ŚāṅkhŚS, 16, 7, 9.0 saha saha samānadevatābhir avyavasthitābhiḥ //