Occurrences

Jaiminīyabrāhmaṇa
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā

Jaiminīyabrāhmaṇa
JB, 1, 172, 16.0 tata enaṃ viśo viśo vyavāharanta //
JB, 1, 172, 17.0 tad yad enaṃ viśo viśo vyavāharanta tad viśoviśīyasya viśoviśīyatvam //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 39.0 nainān upanayeyur nādhyāpayeyur na yājayeyur na caibhir vyavahareyuḥ //
PārGS, 2, 5, 42.0 teṣāṃ saṃskārepsur vrātyastomeneṣṭvā kāmam adhīyīran vyavahāryā bhavantīti vacanāt //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 11.0 āpadi vyavahareta paṇyānām apaṇyāni vyudasyan //
ĀpDhS, 1, 20, 16.0 akrītapaṇyair vyavahareta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 9.0 nainān upanayen nādhyāpayen na yājayen na ebhir vyavahareyuḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 13.0 naibhir vyavahareyuḥ //
Arthaśāstra
ArthaŚ, 2, 16, 23.1 ātmano vā bhūmiṃ prāptaḥ sarvadeyaviśuddhaṃ vyavahareta //
ArthaŚ, 4, 2, 27.1 tena dhānyapaṇyavikraye vyavaharetānugraheṇa prajānām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 72.0 kaṭhināntaprastārasaṃsthāneṣu vyavaharati //
Mahābhārata
MBh, 3, 186, 49.1 adharmiṣṭhair upāyaiś ca prajā vyavaharantyuta /
MBh, 3, 190, 24.2 sa kadācit tasmin vane ramye tayaiva saha vyavaharat /
MBh, 4, 38, 11.2 kathaṃ vā vyavahāryaṃ vai kurvīthāstvaṃ bṛhannaḍe //
MBh, 4, 38, 12.2 vyavahāryaśca rājendra śuciścaiva bhaviṣyasi /
MBh, 4, 50, 11.2 senāgryeṇa tṛtīyena vyavahāryeṇa tiṣṭhati //
MBh, 4, 53, 42.1 tau vyavāharatāṃ śūrau saṃrabdhau raṇaśobhinau /
MBh, 12, 86, 3.2 kīdṛśaṃ vyavahāraṃ tu kaiśca vyavaharennṛpaḥ /
MBh, 12, 121, 8.2 śṛṇu kauravya yo daṇḍo vyavahāryo yathā ca saḥ /
Daśakumāracarita
DKCar, 2, 2, 190.1 atha kupito 'rthapatir vyavahartum arthagarvād abhiyokṣyate //
Divyāvadāna
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Kāmasūtra
KāSū, 2, 10, 14.1 puruṣastu hṛdayapriyām anyāṃ manasi nidhāya vyavaharet /
KāSū, 6, 3, 5.3 vivadamānena saha dharmastheṣu vyavahared iti viraktapratipattiḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 226.2 kāmato vyavahāryas tu vacanād iha jāyate //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 3.0 kriyānirvartanasāmānyāt satyapi vīryatve rasādayo vīryatvena na vyavahriyanta ityarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 4.1 jihmaprāyaṃ vyavahṛtaṃ śāṭhyamiśraṃ ca sauhṛdam /
Hitopadeśa
Hitop, 2, 107.1 etat sarvaṃ yathāvasaraṃ jñātvā vyavahartavyam /
Hitop, 3, 45.1 kintu vigraham upasthitaṃ vilokya vyavahriyatām yataḥ /
Hitop, 4, 19.9 bhavatu idānīṃ samayocitaṃ vyavahariṣyāmi /
Kathāsaritsāgara
KSS, 1, 4, 127.2 na svecchaṃ vyavahartavyam ātmano bhūtim icchatā //
Rasendracintāmaṇi
RCint, 3, 57.2 etatprakriyādvayamapi kṛtvā vyavaharantyanye //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 1.1 yānyauṣadhāni militāni paraspareṇa saṃjñāntarair vyavahṛtāni ca yogakṛdbhiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
Tantrasāra
TantraS, 9, 48.0 etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ //
Tantrāloka
TĀ, 11, 34.1 ebhiḥ śabdairvyavaharan nivṛttyādernijaṃ vapuḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 3.0 melakaśca buddhyā vyavahriyate na tu paramārthataḥ ṛtūnāṃ melako'sti //
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //