Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
Atharvaprāyaścittāni
AVPr, 1, 5, 6.0 bhadrād abhi śreyaḥ prehīty etayarcā gārhapatya ājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇa vyavetya juhuyāt //
AVPr, 5, 2, 13.0 agnihotre ced anabhyuddhṛte haviṣi vā nirupte śakuniḥ śyenaḥ śvā vāntareṇa vyaveyād idaṃ viṣṇur iti //
AVPr, 5, 2, 16.1 ano rathāsya puruṣo vā vyaveyād yad agne pūrvaṃ nihitaṃ padaṃ hi te sūryasya raśmīn anvātatāna /
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 10.1 yadi vyaveyāt sāṃnāyyaṃ mā vilopīti brūyāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 1, 17.0 praveśyamānaṃ rājānam anupraviśed avyavayannagninā //
Kauśikasūtra
KauśS, 1, 1, 30.0 nāntarā yajñāṅgāni vyaveyāt //
Kauṣītakibrāhmaṇa
KauṣB, 3, 8, 14.0 tasya tacchandasau yājyāpuronuvākye nigado vyavaiti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 23.0 gārhapatyāhavanīyau na vyaveyāt //
Kāṭhakasaṃhitā
KS, 20, 8, 40.0 nāntarā paśuśīrṣāṇi vyaveyād adhvaryuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 33.0 tat tathaiva hotavyaṃ yathāgniṃ vyaveyāt //
Pañcaviṃśabrāhmaṇa
PB, 7, 3, 10.0 yad anyac chando 'ntarā vyaveyād imāṃl lokān vicchindyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 3.1 na dhiṣṇyān vyaveyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 18.0 adhīyāneṣu vā yatrānyo vyaveyād etam eva śabdam utsṛjyādhīyīta //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 6.1 tathāgnir ādheyo yathāhutir na vyaveyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 13.0 nainam antarā vyaveyur ā paridānāt //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 9.0 na ca vyaveyāt //
ŚāṅkhŚS, 2, 15, 6.0 vyaveto 'gnīn pravasati //