Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakyupaniṣad
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Kirātārjunīya
Matsyapurāṇa
Tantrāloka
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
Atharvaveda (Śaunaka)
AVŚ, 3, 7, 6.1 yad āsuteḥ kriyamānāyāḥ kṣetriyaṃ tvā vyānaśe /
AVŚ, 5, 7, 9.1 yā mahatī mahonmānā viśvā āśā vyānaśe /
AVŚ, 13, 1, 16.2 ayaṃ bradhnasya viṣṭapi svar lokān vyānaśe //
AVŚ, 14, 1, 22.1 ihaiva staṃ mā viyauṣṭaṃ viśvam āyur vyaśnutam /
AVŚ, 14, 2, 64.2 prajayainau svastakau viśvam āyur vyaśnutām //
AVŚ, 19, 55, 6.1 tvām indrā puruhūta viśvam āyur vyaśnavan /
Gopathabrāhmaṇa
GB, 2, 6, 6, 40.0 stuto dvitīyo yenedaṃ saha vyaśnavāmahā iti //
Kauśikasūtra
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
Kauṣītakyupaniṣad
KU, 1, 7.30 sā yā brahmaṇo jitir yā vyaṣṭis tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 10, 1.2 pavitreṇa śatāyuṣā viśvam āyur vyaśnavai //
MS, 3, 11, 10, 2.2 pavitreṇa śatāyuṣā sarvam āyur vyaśnavai //
MS, 3, 11, 10, 22.2 vaiśvānarajyotir bhūyāsaṃ vibhuṃ kāmaṃ vyaśīya /
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.5 prajāṃ suvīryāṃ kṛtvā dīrgham āyur vyaśnavai svāhā /
PārGS, 3, 3, 6.2 śaṃ no diśaḥ pradiśa ādiśo no 'horātre kṛṇutaṃ dīrgham āyur vyaśnavai svāhā /
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 2.7 ānaśe vyānaśe sarvam āyur vyānaśe /
TB, 1, 1, 7, 2.7 ānaśe vyānaśe sarvam āyur vyānaśe /
TB, 1, 1, 8, 6.4 ānaśe vyānaśa iti trir udiṅgayati /
TB, 1, 2, 1, 24.10 ānaśe vyānaśe sarvam āyur vyānaśe //
TB, 1, 2, 1, 24.10 ānaśe vyānaśe sarvam āyur vyānaśe //
Taittirīyasaṃhitā
TS, 6, 2, 7, 6.0 sarvān mayā kāmān vyaśnavatha //
TS, 6, 2, 8, 1.0 sottaravedir abravīt sarvān mayā kāmān vyaśnavatheti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 9.2 somapratīkāḥ pitaro madantāṃ vyaśema devahitaṃ yad āyuḥ /
ĀpŚS, 19, 3, 9.3 indrapīto vicakṣaṇo vyaśema devahitaṃ yad āyur iti vā //
ĀpŚS, 20, 24, 3.2 sarvā vyaṣṭīr vyaśnute //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 17.5 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti /
ŚBM, 2, 2, 4, 17.7 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavate //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 6, 7, 3, 10.10 jagatī hemāṃllokān amuto 'rvāco vyaśnute //
ŚBM, 10, 2, 4, 8.5 sa etenaikaśatavidhenātmanemāṃ jitim ajayad imāṃ vyaṣṭiṃ vyāśnuta /
ŚBM, 10, 2, 4, 8.6 tathaivaitad yajamāna etenaikaśatavidhenātmanemāṃ jitiṃ jayatīmāṃ vyaṣṭiṃ vyaśnute /
ŚBM, 10, 4, 2, 15.2 sa naiva vyāśnot /
ŚBM, 13, 3, 7, 3.0 eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam bhavati //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 27.0 sā yā brahmaṇo jitir yā vyaṣṭiḥ tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
Ṛgveda
ṚV, 9, 86, 15.1 so asya viśe mahi śarma yacchati yo asya dhāma prathamaṃ vyānaśe /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 5.3 tad yathaikavartaninā rathena na kāṃcana diśaṃ vyaśnute tādṛg etat //
Kirātārjunīya
Kir, 9, 17.1 vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ /
Kir, 9, 58.2 tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena //
Matsyapurāṇa
MPur, 1, 2.2 viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām /
Tantrāloka
TĀ, 8, 189.1 sādākhyaṃ vyaśnute tacca śaktirvṛndena saṃkhyayā /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 64.0 āyur viśvāyuḥ viśvam āyur vyaśnavai //
KaṭhĀ, 2, 2, 65.0 sarvam āyur vyaśnavā ity evaitad āha //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 1.2 sarvān kāmān āpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti /
ŚāṅkhŚS, 16, 1, 1.5 tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīr vyāśnuta /
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //