Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 10, 5.1 ud uttaram ārohantī vyasyantī pṛtanyataḥ /
AVP, 12, 12, 7.2 vṛṣṇo vadhriḥ pratimānaṃ bubhūṣan purutrā vṛtro aśayad vyastaḥ //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 18.1 grāhiṃ pāpmānam ati tāṁ ayāma tamo vyasya pravadāsi valgu /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 14.0 athā sapatnān indrāgnī me viṣūcīnān vyasyatām iti pratīcīm upabhṛtaṃ pratyūhati //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 46.2 ud uttamam ārohantī vyasyantī pṛtanyataḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 5.2 athā sapatnān indrāgnī me viṣūcīnān vyasyatām //
MS, 2, 7, 5, 1.2 vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi //
Taittirīyasaṃhitā
TS, 5, 1, 5, 91.1 vyasyan viśvā amatīr arātīr iti āha //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 47.4 vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.9 ayaṃ yajamāno mṛdho vyasyatām /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 12.1 vyasya yoniṃ patireto gṛbhāya pumān putro dhīyatāṃ garbhe antaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 3.0 vyastaḥ pāyur bhavati //
Ṛgveda
ṚV, 1, 32, 7.2 vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ //
ṚV, 10, 67, 3.1 haṃsair iva sakhibhir vāvadadbhir aśmanmayāni nahanā vyasyan /
Ṛgvedakhilāni
ṚVKh, 3, 16, 4.1 imām me mitrāvaruṇau kṛdhi cittena vyasyatām /
Carakasaṃhitā
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Mahābhārata
MBh, 1, 1, 53.1 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam /
MBh, 1, 1, 214.9 vedā vyastāḥ kṛtaṃ tena mahābhāratam adbhutam /
MBh, 1, 99, 14.1 yo vyasya vedāṃścaturastapasā bhagavān ṛṣiḥ /
MBh, 3, 289, 6.1 vyaste kāle punaścaiti na caiti bahuśo dvijaḥ /
MBh, 7, 35, 31.2 vīṣāmukhān vitriveṇūn vyastadaṇḍakabandhurān //
MBh, 12, 139, 76.1 buddhyātmake vyastam astīti tuṣṭo mohād ekatvaṃ yathā carma cakṣuḥ /
MBh, 12, 224, 65.2 saṃrodhād āyuṣastvete vyasyante dvāpare yuge //
MBh, 12, 230, 14.2 saṃrodhād āyuṣastvete vyasyante dvāpare yuge //
MBh, 13, 18, 30.1 vedānāṃ ca sa vai vyastā kuruvaṃśakarastathā /
MBh, 14, 24, 19.1 prathamaṃ samāno vyāno vyasyate karma tena tat /
Rāmāyaṇa
Rām, Bā, 13, 18.2 dvāv eva tatra vihitau bāhuvyastaparigrahau //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 19.2 prabhāmbhaḥsaṃtativyastanabhomaṇḍalanīlatām //
BKŚS, 5, 171.2 tatraivāntardadhuś caṇḍamarudvyastā ivāmbudāḥ //
BKŚS, 15, 142.1 jñānendukiraṇavyastasaṃmohadhvāntasaṃcayāḥ /
BKŚS, 16, 50.2 vyastapadmanidhānābhaṃ prāpnomi sma vaṇikpatham //
Kātyāyanasmṛti
KātySmṛ, 1, 174.1 avyāpakaṃ vyastapadaṃ nigūḍhārthaṃ tathākulam /
KātySmṛ, 1, 175.1 yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam /
KātySmṛ, 1, 183.2 mayā gṛhītaṃ pūrvaṃ no tad vyastapadam ucyate //
Kūrmapurāṇa
KūPur, 1, 27, 50.2 vedavyāsaiścaturdhā tu vyasyate dvāparādiṣu //
Liṅgapurāṇa
LiPur, 1, 39, 56.2 vedo vyāsaiścaturdhā tu vyasyate dvāparādiṣu //
LiPur, 1, 39, 57.2 saṃkṣayādāyuṣaścaiva vyasyate dvāpareṣu saḥ //
Matsyapurāṇa
MPur, 119, 35.2 phaṇīndraphaṇivyastacāruratnaśikhojjvalam //
MPur, 144, 10.2 saṃkṣepādāyuṣaścaiva vyasyate dvāpareṣviha //
MPur, 144, 11.1 vedaścaikaścaturdhā tu vyasyate dvāparādiṣu /
Meghadūta
Megh, Uttarameghaḥ, 46.2 gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur diksaṃsaktapravitataghanavyastasūryātapāni //
Suśrutasaṃhitā
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
Viṣṇupurāṇa
ViPur, 3, 2, 59.1 vedāṃstu dvāpare vyasya kalerante punarhariḥ /
ViPur, 3, 4, 3.1 yathā tu tena vai vyastā vedavyāsena dhīmatā /
ViPur, 3, 4, 3.2 vedāstathā samastaistairvyastā vyastaistathā mayā //
ViPur, 3, 4, 6.1 tena vyastā yathā vedā matputreṇa mahātmanā /
ViPur, 3, 4, 7.1 brahmaṇā codito vyāso vedānvyastuṃ pracakrame /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 55.1, 2.1 saktir vyasanaṃ vyasyaty enaṃ śreyasa iti //
Śatakatraya
ŚTr, 2, 31.1 saṃsāre 'sminn asāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅgavyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ /
Bhāratamañjarī
BhāMañj, 1, 214.2 vyasya vedānsamastāṃśca vyāptatāmagamadvibhuḥ //
BhāMañj, 1, 728.1 ahaṃ tvayā sahāyena pṛthivīṃ vyastakaṇṭakām /
BhāMañj, 13, 1147.2 adhīyānaḥ paraṃ brahma vyastaṃ vyāsena dhīmatā //
Hitopadeśa
Hitop, 3, 112.1 paṅkapāṃśujalācchannaṃ suvyastaṃ dasyuvidrutam /
Kathāsaritsāgara
KSS, 3, 4, 311.1 tayā tatāra nāveva hastavyastāmburambudhim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 75.1 kṛṣṇāṃśātkṛṣṇanāmāyaṃ vyāso vedānvyasiṣyati /