Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 4.1 atrocyate athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 1, 7.1 tadupayoginaṃ yogavidhiṃ vyākhyāsyāma iti //
PABh zu PāśupSūtra, 1, 1, 43.20 yasmād āha tatprāptau vidhiṃ vyākhyāsyāmaḥ /
PABh zu PāśupSūtra, 1, 1, 43.31 te vyākhyeyāḥ /
PABh zu PāśupSūtra, 1, 1, 43.33 tasmād anyad vyākhyeyam anyad vyākhyānam //
PABh zu PāśupSūtra, 1, 1, 44.0 yasmād āha vyākhyāsyāmaḥ //
PABh zu PāśupSūtra, 1, 1, 47.20 eṣv evopamānārthāpattisambhavābhāvaitihyapratibhādīnāṃ vyākhyāyamānānām antarbhāvaḥ /
PABh zu PāśupSūtra, 1, 1, 51.0 pratītāpratītābhiḥ saṃjñābhiḥ vedādivihitābhivyatirekeṇa ca vyākhyāsyāmaḥ //
PABh zu PāśupSūtra, 1, 1, 55.0 utthānādigaṇe samyagvvāvasthitasya vyākhyeyavyākhyānayor bhagavān eva kramaśo vaktā //
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 1, 58.0 atrāha pratipannāṃśo yathāvidhi prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 2, 21.0 kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 9, 215.0 iha coktaṃ vidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 18, 24.0 atrāpi karaṇavyapadeśenātmaśaucaṃ vyākhyāyata ity arthaḥ //
PABh zu PāśupSūtra, 1, 20, 22.0 evaṃ yasmād dravyāvasthānakāladeśakriyāprayogoccāvacaprayojanayamaniyamavṛttivasatyarthaprāṇāyāmapratyāhāranimittapratiṣedhasaṃśayanirghātanaśaucaniyogaphalopāyāś ca vyākhyātāḥ ato 'trāyatanaprakaraṇaṃ samāptam //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 2, 12, 11.0 yathā caikā caritavyā yogaprāpikā iti vyākhyāsyāmaḥ //
PABh zu PāśupSūtra, 3, 18, 4.0 evamatra vyaktācārasamāsoktānāṃ krāthanādīnāmācārāṇāṃ vistaravibhāgaviśeṣopasaṃhārādayaś ca vyākhyātā ityarthaḥ //
PABh zu PāśupSūtra, 4, 8, 6.0 evaṃ yasmād avasthānakāladeśakriyāprayogaprayojanagopanavasatyarthakṛtsnatapāṃsi ca vyākhyātāni //
PABh zu PāśupSūtra, 4, 9, 36.0 āha asmin krame uttamatvena vyākhyāyamānaṃ ka ādyaḥ śodhakaḥ //
PABh zu PāśupSūtra, 4, 13, 12.0 āha nirākāṅkṣānirdeśāt saṃdeho yathā yathā varṇitaṃ tathā tathā ca vyākhyātam //
PABh zu PāśupSūtra, 5, 7, 9.0 evaṃ trikālavṛttyantaḥkaraṇaṃ puruṣasya vyākhyātam //
PABh zu PāśupSūtra, 5, 7, 10.0 tathā buddhīndriyāṇāṃ śrotraṃ vyākhyātam //
PABh zu PāśupSūtra, 5, 7, 23.0 atra vikāratadvṛttibhiḥ karmotpattiḥ puruṣe iti karmendriyāṇi evametāni trayodaśa karaṇānīndriyāṇi sūtrato vyākhyātāni //
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
PABh zu PāśupSūtra, 5, 28, 10.0 evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti //
PABh zu PāśupSūtra, 5, 37, 14.0 yasmiṃśca jite jitāni bhavanti cittam ityetadapi vyākhyātam //
PABh zu PāśupSūtra, 5, 37, 16.0 tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā //
PABh zu PāśupSūtra, 5, 38, 17.0 yasmād asyādhyāyasyādāv uddiṣṭā ye padārthāste doṣacchedāsaṅgasthityādiṣu vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 46, 7.0 evamete pañca padārthāḥ kāryakāraṇayogavidhiduḥkhāntāḥ samāsavistaravibhāgaviśeṣopasaṃhāranigamanataś ca vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 46, 33.0 viśeṣaḥ anyeṣāṃ pradhānādīni kāraṇāni tānīha śāstre kāryatvena vyākhyātāni //
PABh zu PāśupSūtra, 5, 46, 34.0 tatra pradhānaṃ kāraṇam anyeṣāṃ tadiha śāstre paśyanāt pāśakatvāt kāryatvena vyākhyātam //
PABh zu PāśupSūtra, 5, 46, 35.1 tathā puruṣaḥ kāraṇamanyatra iha śāstre paśutvāt kāryatvena vyākhyātaḥ //
PABh zu PāśupSūtra, 5, 46, 37.0 bhūtāni vikāryatvāt kāryatvena vyākhyātāni //