Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 9, 41.1 taṃ yadi purastāt tiṣṭhantam upavadet taṃ brūyād vasūnāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 42.1 taṃ yadi dakṣiṇatas tiṣṭhantam upavadet taṃ brūyād rudrāṇāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 43.1 taṃ yadi paścāt tiṣṭhantam upavadet taṃ brūyād ādityānāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 44.1 taṃ yady uttaratas tiṣṭhantam upavadet taṃ brūyād viśveṣāṃ tvā devānāṃ vyātte 'pidadhāmi /
Atharvaveda (Paippalāda)
AVP, 1, 63, 2.1 vyātte parameṣṭhino brahmaṇāpīpadāma tam /
AVP, 10, 10, 7.1 abhūtyā enaṃ pāśe sitvā duḥṣvapnyena saṃsṛjya mṛtyor vyātta āsann api dadhāmi //
Atharvaveda (Śaunaka)
AVŚ, 6, 56, 1.2 saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yaman namo devajanebhyaḥ //
AVŚ, 10, 4, 8.1 saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yamat /
AVŚ, 10, 5, 42.2 vyātte parameṣṭhino brahmaṇāpīpadāma tam //
Chāndogyopaniṣad
ChU, 1, 2, 9.5 vyādadāty evāntata iti //
Jaiminīyabrāhmaṇa
JB, 1, 176, 3.0 eṣā ha vā ekāyane śiṃśumārī pratīpaṃ vyādāya tiṣṭhati yad yajñāyajñīyam //
Kauśikasūtra
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
Mahābhārata
MBh, 2, 22, 23.1 vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ /
MBh, 3, 146, 46.2 vyāditāsyā mahāraudrā vinadanto 'tibhīṣaṇāḥ //
MBh, 6, 15, 9.2 cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam //
MBh, 6, 58, 33.2 abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ //
MBh, 6, 59, 20.2 grasamānam anīkāni vyāditāsyam ivāntakam //
MBh, 6, 102, 18.1 saṃgrāme bhīṣmam āsādya vyāditāsyam ivāntakam /
MBh, 6, 110, 38.2 abhyadravan raṇe bhīṣmaṃ vyāditāsyam ivāntakam //
MBh, 6, 112, 74.3 jagmuste paralokāya vyāditāsyam ivāntakam //
MBh, 7, 64, 25.2 akarod vyāditāsyaśca bhīṣayaṃstava sainikān //
MBh, 7, 73, 3.2 sampradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ /
MBh, 7, 81, 10.1 tam āpatantaṃ sahasā vyāditāsyam ivāntakam /
MBh, 7, 85, 30.2 droṇastasthau mahārāja vyāditāsya ivāntakaḥ //
MBh, 7, 92, 27.1 tam āpatantaṃ samprekṣya vyāditāsyam ivāntakam /
MBh, 7, 120, 42.2 abhītāḥ paryavartanta vyāditāsyam ivāntakam //
MBh, 7, 137, 49.2 vinighnaṃstāvakān yodhān vyāditāsya ivāntakaḥ //
MBh, 7, 140, 8.1 bhīmasenam athāyāntaṃ vyāditāsyam ivāntakam /
MBh, 8, 11, 14.2 śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau //
MBh, 8, 45, 7.2 apaśyāma raṇe drauṇiṃ vyāttānanam ivāntakam //
MBh, 8, 47, 10.2 mṛtyor āsyaṃ vyāttam ivānvapadyan prabhadrakāḥ karṇam āsādya rājan //
MBh, 8, 63, 66.1 kapiśreṣṭhas tu pārthasya vyāditāsyo bhayaṃkaraḥ /
MBh, 9, 44, 103.1 pāśodyatakarāḥ kecid vyāditāsyāḥ kharānanāḥ /
MBh, 10, 6, 6.1 daṃṣṭrākarālavadanaṃ vyāditāsyaṃ bhayāvaham /
MBh, 10, 10, 15.2 cāpavyāttasya raudrasya jyātalasvananādinaḥ //
MBh, 12, 117, 12.2 vyāditāsyaḥ kṣudhābhagnaḥ prārthayānastadāmiṣam //
MBh, 12, 117, 17.1 tato 'bhyayānmahāraudro vyāditāsyaḥ kṣudhānvitaḥ /
MBh, 13, 141, 23.2 madaṃ mantrāhutimayaṃ vyāditāsyaṃ mahāmuniḥ //
Rāmāyaṇa
Rām, Ār, 2, 6.2 trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam //
Rām, Ār, 35, 16.1 dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam /
Rām, Su, 1, 150.1 tad dṛṣṭvā vyāditaṃ tvāsyaṃ vāyuputraḥ sa buddhimān /
Rām, Su, 56, 29.1 matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā /
Rām, Su, 56, 29.2 tad dṛṣṭvā vyāditaṃ tvāsyaṃ hrasvaṃ hyakaravaṃ vapuḥ //
Rām, Yu, 68, 32.2 vyāditāsyasya nadatastad durgaṃ saṃśritasya tu //
Rām, Yu, 87, 40.1 īhāmṛgamukhāṃścānyān vyāditāsyān bhayāvahān /
Rām, Yu, 90, 17.2 rāmam evābhyavartanta vyāditāsyā bhayānakāḥ //
Rām, Utt, 54, 5.2 saṃhāre samanuprāpte vyāditāsya ivāntakaḥ //
Kirātārjunīya
Kir, 16, 16.2 lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ //
Liṅgapurāṇa
LiPur, 2, 3, 62.1 hastavikṣepabhāvena vyāditāsyena caiva hi /
Matsyapurāṇa
MPur, 157, 6.1 vyāditāsyo lalajjihvaḥ kṣāmakukṣiścikhādiṣuḥ /
MPur, 162, 17.2 babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ //
MPur, 163, 3.1 haṃsakukkuṭavaktrāśca vyāditāsyā bhayāvahāḥ /
Viṣṇupurāṇa
ViPur, 5, 16, 14.1 vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 14.1 satīṃ vyādāya śṛṇvanto laghvīṃ gurvarthagahvarām /
Kathāsaritsāgara
KSS, 4, 1, 15.1 vyāttavaktrapatatprāsaproteṣvapi mṛgāriṣu /
KSS, 5, 2, 47.1 śaktidevaṃ patantaṃ tu taṃ vyāttamukhakandaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 9.1 jagat paśyāmi rājendra viśantaṃ vyādite mukhe /