Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhairavastava
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnākara
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Abhinavacintāmaṇi
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
Atharvaveda (Śaunaka)
AVŚ, 8, 9, 20.1 kathaṃ gāyatrī trivṛtaṃ vyāpa kathaṃ triṣṭup pañcadaśena kalpate /
AVŚ, 12, 3, 5.2 sa odanaḥ śatadhāraḥ svarga ubhe vyāpa nabhasī mahitvā //
AVŚ, 12, 3, 28.2 asaṃkhyātā opyamānāḥ suvarṇāḥ sarvaṃ vyāpuḥ śucayaḥ śucitvam //
AVŚ, 13, 2, 30.2 ubhā samudrau rucyā vyāpitha devo devāsi mahiṣaḥ svarjit //
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 10.2 avyāptāś ced amedhyena gandhavarṇarasānvitāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
Jaiminīyabrāhmaṇa
JB, 1, 120, 4.0 tayā na vyāpnuvan //
JB, 1, 120, 6.0 tayā vyāpnuvan //
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī vā iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 136, 5.0 tena na vyāpnuvan //
JB, 1, 136, 7.0 tena vyāpnuvan //
JB, 1, 136, 8.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhad vāvedam abhūd yena svargaṃ lokaṃ vyāpāmeti //
JB, 2, 419, 12.0 saṃvatsarasya sma vyāptam atiplavadhvam //
Pañcaviṃśabrāhmaṇa
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 3.0 bṛhatī maryā yayemāṃl lokān vyāpāmeti tad bṛhatyā bṛhattvam //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 10, 4, 2, 4.3 sa na vyāpnot //
ŚBM, 10, 4, 2, 5.3 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 6.2 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 7.3 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 8.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 9.2 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 10.2 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 11.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 12.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 13.2 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 14.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 16.2 sa naiva vyāpnot /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 11, 9.0 ubhayam antareṇobhayaṃ vyāptaṃ bhavati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 56.0 viśipatipadiskandām vyāpyamānāsevyamānayoḥ //
Aṣṭādhyāyī, 5, 2, 7.0 tat sarvādeḥ pathyaṅgakarmapatrapātraṃ vyāpnoti //
Carakasaṃhitā
Ca, Sū., 26, 74.2 mukhastho madhuraścāsyaṃ vyāpnuvaṃllimpatīva ca //
Lalitavistara
LalVis, 2, 15.1 kleśāgninā pradīpte loke tvaṃ vīra meghavad vyāpya /
Mahābhārata
MBh, 1, 88, 26.3 tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhir vyāpya pṛthvīm /
MBh, 1, 127, 12.1 salilād utthito vahnir yena vyāptaṃ carācaram /
MBh, 1, 160, 6.1 ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā /
MBh, 2, 16, 15.2 vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ //
MBh, 3, 13, 47.1 divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho /
MBh, 3, 31, 23.1 ākāśa iva bhūtāni vyāpya sarvāṇi bhārata /
MBh, 3, 31, 29.2 vyāpya bhūtāni carate na cāyam iti lakṣyate //
MBh, 3, 126, 37.2 caturantā mahī vyāptā nāsīt kiṃcid anāvṛtam //
MBh, 3, 147, 8.2 nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati /
MBh, 3, 149, 5.3 dīrghalāṅgūlam āvidhya diśo vyāpya sthitaḥ kapiḥ //
MBh, 3, 170, 47.2 sarvam āsījjagad vyāptaṃ tasminn astre visarjite //
MBh, 3, 186, 69.2 tato jaladharāḥ sarve vyāpnuvanti nabhastalam //
MBh, 3, 192, 15.1 tvayā vyāptāni sarvāṇi bhūtāni bhuvaneśvara /
MBh, 3, 199, 23.1 sarvaṃ vyāptam idaṃ brahman prāṇibhiḥ prāṇijīvanaiḥ /
MBh, 3, 247, 29.2 sukhavyāptamanaskānāṃ patanaṃ yacca mudgala //
MBh, 4, 51, 16.1 upaśāmyad rajo bhaumaṃ sarvaṃ vyāptaṃ marīcibhiḥ /
MBh, 5, 10, 1.2 sarvaṃ vyāptam idaṃ devā vṛtreṇa jagad avyayam /
MBh, 5, 10, 9.2 jagad vyāptam idaṃ sarvaṃ vṛtreṇāsurasūdana //
MBh, 5, 10, 17.2 vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya //
MBh, 5, 48, 7.3 jvalantau rocamānau ca vyāpyātītau mahābalau //
MBh, 5, 105, 15.1 bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān /
MBh, 5, 106, 4.1 yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat /
MBh, 6, BhaGī 10, 16.2 yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi //
MBh, 6, BhaGī 11, 20.1 dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ /
MBh, 6, 64, 7.1 śirasā te divaṃ vyāptaṃ bāhubhyāṃ pṛthivī dhṛtā /
MBh, 7, 3, 6.2 dhanaṃjayaśaravyāptaṃ pitaraṃ te mahāvratam //
MBh, 7, 7, 19.2 vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu //
MBh, 7, 78, 44.1 sa śabdo bharataśreṣṭha vyāpya sarvā diśo daśa /
MBh, 7, 144, 38.1 ādityena yathā vyāptaṃ tamo loke praṇaśyati /
MBh, 8, 12, 37.2 te te tat taccharair vyāptaṃ menire ''tmānam eva ca //
MBh, 8, 33, 59.2 sainye ca rajasā vyāpte sve svāñ jaghnuḥ pare parān //
MBh, 8, 68, 31.2 svadharmaniṣṭhāṃ mahatīm avāpya vyāptāṃś ca lokān yaśasā samīyuḥ //
MBh, 9, 24, 24.2 aśobhanta naravyāghrā grahā vyāptā ghanair iva //
MBh, 9, 37, 3.2 rājan sapta sarasvatyo yābhir vyāptam idaṃ jagat /
MBh, 9, 41, 29.2 vyāptaṃ cedaṃ jagat sarvaṃ tavaivāmbhobhir uttamaiḥ //
MBh, 9, 45, 2.2 yābhir vyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ //
MBh, 9, 57, 53.2 nṛtyadbhir bhayadair vyāptā diśastatrābhavannṛpa //
MBh, 12, 20, 12.2 viśvāṃllokān vyāpya viṣṭabhya kīrtyā virocate dyutimān kṛttivāsāḥ //
MBh, 12, 25, 28.2 sarvāṃl lokān vyāpya kīrtyā manasvī vājigrīvo modate devaloke //
MBh, 12, 47, 59.1 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā /
MBh, 12, 49, 54.2 garbhasthaistu mahī vyāptā punar evābhavat tadā //
MBh, 12, 51, 7.1 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā /
MBh, 12, 203, 35.2 vyāpya śete mahān ātmā tasmāt puruṣa ucyate //
MBh, 12, 203, 42.1 karmaṇā vyāpyate pūrvaṃ karmaṇā copapadyate /
MBh, 12, 210, 15.1 trailokyaṃ tapasā vyāptam antarbhūtena bhāsvatā /
MBh, 12, 274, 58.1 viṣṇubhaktyā hi tenedaṃ jagad vyāptam abhūt purā /
MBh, 12, 290, 89.2 sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira //
MBh, 12, 306, 18.2 vyāpto yajño mahārāja pitustava mahātmanaḥ //
MBh, 12, 328, 37.2 vyāptā me rodasī pārtha kāntiścābhyadhikā mama //
MBh, 12, 336, 31.2 tato hi sātvato dharmo vyāpya lokān avasthitaḥ //
MBh, 12, 336, 48.1 ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ /
MBh, 12, 350, 11.1 hutāhutir iva jyotir vyāpya tejomarīcibhiḥ /
MBh, 13, 2, 76.2 vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyataḥ //
MBh, 13, 14, 113.1 tejasā tu tadā vyāpte durnirīkṣye samantataḥ /
MBh, 13, 14, 114.1 muhūrtam iva tat tejo vyāpya sarvā diśo daśa /
MBh, 13, 79, 15.1 yayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam /
MBh, 13, 146, 29.2 bahubhir vividhai rūpair viśvaṃ vyāptam idaṃ jagat /
MBh, 14, 11, 7.1 vṛtreṇa pṛthivī vyāptā purā kila narādhipa /
MBh, 14, 11, 7.2 dṛṣṭvā sa pṛthivīṃ vyāptāṃ gandhasya viṣaye hṛte /
MBh, 14, 11, 10.1 vyāptāsvathāpsu vṛtreṇa rase ca viṣaye hṛte /
MBh, 14, 11, 12.1 vyāpte jyotiṣi vṛtreṇa rūpe 'tha viṣaye hṛte /
MBh, 14, 11, 14.1 vyāpte vāyau tu vṛtreṇa sparśe 'tha viṣaye hṛte /
MBh, 14, 18, 25.2 yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ //
MBh, 14, 20, 16.2 apānaprāṇayor madhye udāno vyāpya tiṣṭhati /
MBh, 14, 23, 10.1 na tvaṃ sarvam idaṃ vyāpya tiṣṭhasīha yathā vayam /
MBh, 14, 27, 8.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 9.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 10.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 11.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 12.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 13.2 visṛjantau mahāvṛkṣau tad vanaṃ vyāpya tiṣṭhataḥ //
MBh, 14, 33, 2.2 mayā vyāptam idaṃ sarvaṃ yat kiṃcijjagatīgatam //
MBh, 14, 40, 4.2 sarvataḥśrutimāṃl loke sarvaṃ vyāpya sa tiṣṭhati //
MBh, 14, 54, 6.3 padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ //
MBh, 15, 35, 20.1 sarvagaścaiva kauravya sarvaṃ vyāpya carācaram /
MBh, 16, 5, 21.2 āśvāsayat taṃ mahātmā tadānīṃ gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā //
MBh, 16, 5, 23.2 yogācāryo rodasī vyāpya lakṣmyā sthānaṃ prāpa svaṃ mahātmāprameyam //
Manusmṛti
ManuS, 12, 14.2 uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ //
ManuS, 12, 24.2 yair vyāpyemān sthito bhāvān mahān sarvān aśeṣataḥ //
ManuS, 12, 124.1 eṣa sarvāṇi bhūtāni pañcabhir vyāpya mūrtibhiḥ /
Rāmāyaṇa
Rām, Bā, 33, 15.2 naiśena tamasā vyāptā diśaś ca raghunandana //
Rām, Bā, 35, 16.2 tejasā pṛthivī yena vyāptā sagirikānanā //
Rām, Bā, 35, 18.1 tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ /
Rām, Ki, 14, 5.1 harivāgurayā vyāptāṃ taptakāñcanatoraṇām /
Rām, Ki, 30, 26.1 kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ /
Rām, Su, 33, 19.2 daśapadmo daśabṛhat tribhir vyāpto dviśuklavān /
Rām, Su, 33, 19.3 ṣaḍunnato navatanustribhir vyāpnoti rāghavaḥ //
Rām, Yu, 26, 19.2 ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa //
Rām, Yu, 31, 85.1 kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram /
Rām, Yu, 62, 23.1 nārījanasya dhūmena vyāptasyoccair vineduṣaḥ /
Rām, Yu, 62, 29.2 jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa //
Śira'upaniṣad
ŚiraUpan, 1, 42.2 sahasrapād ekamūrdhnā vyāptaṃ sa evedam āvarīvarti bhūtam //
Śvetāśvataropaniṣad
ŚvetU, 4, 10.2 tasyāvayavabhūtais tu vyāptaṃ sarvaṃ idaṃ jagat //
Agnipurāṇa
AgniPur, 18, 24.2 bhūḥ khaṃ vyāptaṃ hi tarubhistāṃstarūnadahaṃś ca te //
AgniPur, 18, 44.3 rudrāṇāṃ ca śataṃ lakṣaṃ yair vyāptaṃ sacarācaraṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 29.2 vyāpnoti sahasā deham āpādatalamastakam //
AHS, Sū., 20, 1.2 nāsā hi śiraso dvāraṃ tena tad vyāpya hanti tān //
AHS, Sū., 23, 27.1 tīkṣṇaṃ vyāpnoti sahasā na conmeṣanimeṣaṇam /
AHS, Nidānasthāna, 3, 2.2 te mithas tulyarūpatvam āgamya vyāpnutas tanum //
AHS, Nidānasthāna, 11, 44.1 pipīlikāvyāpta iva gulmaḥ sphurati tudyate /
AHS, Nidānasthāna, 12, 35.2 udriktadoṣarūpaṃ ca vyāptaṃ ca śvāsatṛḍbhramaiḥ //
AHS, Nidānasthāna, 13, 2.1 dhamanīr daśa samprāpya vyāpnuvat sakalāṃ tanum /
AHS, Nidānasthāna, 14, 4.2 prapadya dhātūn vyāpyāntaḥ sarvān saṃkledya cāvahet //
AHS, Nidānasthāna, 15, 22.2 vyāpnoti sakalaṃ dehaṃ jatrurāyamyate tadā //
AHS, Cikitsitasthāna, 1, 171.2 te jvarāḥ kevalāḥ pūrvaṃ vyāpyante 'nantaram malaiḥ //
AHS, Cikitsitasthāna, 19, 97.1 yo durvānto durvirikto 'thavā syāt kuṣṭhī doṣairuddhatair vyāpyate 'sau /
AHS, Cikitsitasthāna, 21, 27.2 nātimātraṃ tathā vāyur vyāpnoti sahasaiva vā //
AHS, Kalpasiddhisthāna, 6, 29.2 himavadvindhyaśailābhyāṃ prāyo vyāptā vasuṃdharā /
AHS, Utt., 7, 2.2 hate sattve hṛdi vyāpte saṃjñāvāhiṣu kheṣu ca //
AHS, Utt., 21, 51.2 vyāptasarvagalaḥ śīghrajanmapāko mahārujaḥ //
AHS, Utt., 33, 48.2 vātaśleṣmāmayavyāptā śvetapicchilavāhinī //
AHS, Utt., 36, 56.1 vamanair viṣahṛdbhiśca naivaṃ vyāpnoti tad vapuḥ /
AHS, Utt., 37, 65.1 ṣaṣṭhe vyāpnoti marmāṇi saptame hanti jīvitam /
AHS, Utt., 40, 78.2 cikitsāśāstram akhilaṃ vyāpya yat paritaḥ sthitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 70.1 atha sā kṣaṇamātreṇa vyāptānantadigantarā /
BKŚS, 4, 84.2 yasyāntevāsibhir vyāptā vasudhā vedavedibhiḥ //
BKŚS, 20, 139.1 tasmāc codapatad bhāsvad vimānaṃ vyāpnuvan nabhaḥ /
BKŚS, 21, 152.2 janair agaṇitair vyāptaḥ śramaṇabrāhmaṇādibhiḥ //
Daśakumāracarita
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
Harivaṃśa
HV, 1, 37.3 divaṃ ca pṛthivīṃ caiva mahimnā vyāpya tiṣṭhati //
HV, 22, 43.2 yair vyāptā pṛthivī sarvā sūryasyeva gabhastibhiḥ //
Kirātārjunīya
Kir, 12, 3.2 vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam //
Kumārasaṃbhava
KumSaṃ, 6, 59.2 api vyāptadigantāni nāṅgāni prabhavanti me //
KumSaṃ, 7, 62.1 tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām /
Kātyāyanasmṛti
KātySmṛ, 1, 188.2 pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet //
KātySmṛ, 1, 219.1 yady ekadeśavyāptāpi kriyā vidyeta mānuṣī /
Kāvyālaṃkāra
KāvyAl, 1, 41.1 himāpahāmitradharair vyāptaṃ vyometyavācakam /
KāvyAl, 5, 68.1 elātakkolanāgasphuṭabakulalatācandanasyandanāḍhyasṛkkākarpūracakrāgurumanaḥśilādhyāmakāvyāptatīraḥ /
Kūrmapurāṇa
KūPur, 1, 8, 7.2 sā divaṃ pṛthivīṃ caiva mahimnā vyāpya saṃsthitā //
KūPur, 1, 11, 7.2 lakṣmyādayo yābhirīśā viśvaṃ vyāpnoti śāṅkarī //
KūPur, 1, 11, 138.2 kṣālinī sanmayī vyāptā taijasī padmabodhikā //
KūPur, 1, 49, 38.1 ekāṃśena jagat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ /
KūPur, 2, 11, 48.1 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe /
KūPur, 2, 35, 21.2 jvālāmālāsaṃvṛtaṃ vyāpya viśvaṃ prādurbhūtaṃ saṃsthitaṃ saṃdadarśa //
KūPur, 2, 43, 17.1 vyāpnuvantaśca te viprāstūrdhvaṃ cādhaśca raśmibhiḥ /
KūPur, 2, 43, 33.1 vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā /
Liṅgapurāṇa
LiPur, 1, 1, 23.1 pradhānāvayavaṃ vyāpya saptadhāṣṭhitaṃ kramāt /
LiPur, 1, 3, 7.1 ekenaiva hṛtaṃ viśvaṃ vyāptaṃ tvevaṃ śivena tu /
LiPur, 1, 8, 79.2 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe //
LiPur, 1, 20, 62.1 vyāpya sarvā diśo dyāṃ ca ita evābhivartate /
LiPur, 1, 41, 2.2 tadā dharāmbhasi vyāptā hyāpo vahnau samīraṇe //
LiPur, 1, 41, 4.2 abhimānastadā tatra mahāntaṃ vyāpya vai kṣaṇāt //
LiPur, 1, 63, 95.1 yaistu vyāptāstrayo lokāḥ sūryasyeva gabhastibhiḥ //
LiPur, 1, 67, 26.2 yairvyāptā pṛthivī kṛtsnā sūryasyeva marīcibhiḥ //
LiPur, 1, 68, 43.1 daśārhasya suto vyāpto jīmūta iti tatsutaḥ /
LiPur, 1, 70, 7.1 asyātmanā sarvamidaṃ vyāptaṃ tvāsīcchivecchayā /
LiPur, 1, 70, 269.2 sā divaṃ pṛthivīṃ caiva mahimnā vyāpyadhiṣṭhitā //
LiPur, 1, 70, 345.2 ābhyāṃ devīsahasrāṇi yairvyāptamakhilaṃ jagat //
LiPur, 1, 86, 139.2 vyāpya tiṣṭhadyato viśvaṃ sthāṇurityabhidhīyate //
LiPur, 1, 87, 10.2 saptaviṃśatprakāreṇa sarvaṃ vyāpyānayā śivaḥ //
LiPur, 1, 96, 107.2 bhavatā hi jagatsarvaṃ vyāptaṃ svenaiva tejasā //
LiPur, 2, 13, 2.3 aṣṭamūrterjagadvyāpya sthitasya parameṣṭhinaḥ //
LiPur, 2, 14, 9.2 ahaṅkārātmakatvena vyāpya sarvaṃ vyavasthitā //
LiPur, 2, 18, 13.1 oṅkāro yaḥ sa eveha praṇavo vyāpya tiṣṭhati /
LiPur, 2, 18, 16.1 sarvaṃ vyāpnoti yastasmātsarvavyāpī sanātanaḥ /
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
Matsyapurāṇa
MPur, 1, 25.1 yadā samudramakhilaṃ vyāpyāsau samupasthitaḥ /
MPur, 9, 37.2 ṣaḍūnaṃ yugasāhasram ebhir vyāptaṃ narādhipa //
MPur, 42, 28.3 tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhirvyāpya pṛthvīm //
MPur, 47, 152.1 hiraṇyabāhave caiva vyāptāya ca mahāya ca /
MPur, 150, 165.2 tato'stratejasā vyāptaṃ trailokyaṃ sacarācaram //
MPur, 151, 25.1 tato'stratejasā sarvaṃ vyāptaṃ lokaṃ carācaram /
MPur, 153, 83.2 tadutthatejasā vyāptamabhūdgamanagocaram //
Nāradasmṛti
NāSmṛ, 1, 1, 13.2 vyāpnoti pādaśo yasmāc caturvyāpī tataḥ smṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 14.0 taducyate ekottarotkarṣeṇa vyāpyavyāpakabhāvenāvasthitānāṃ tattvādīnāṃ nāparicchedadoṣaḥ sūtratvād vyāpakaṃ maheśvaratattvaṃ vyāpyaṃ puruṣādipañcaviṃśakam //
PABh zu PāśupSūtra, 2, 5, 15.0 tathā ātmatvād vyāpakaṃ puruṣatattvaṃ vyāpyaṃ pradhānādicaturviṃśakam //
PABh zu PāśupSūtra, 2, 5, 16.0 tathā vyāpakaṃ pradhānaṃ vyāpyaṃ buddhyāditrayoviṃśakam //
PABh zu PāśupSūtra, 2, 5, 17.0 vyāpikā bhavati buddhiḥ vyāpyam ahaṃkārādidvāviṃśakam //
PABh zu PāśupSūtra, 2, 5, 18.0 tathā vyāpako bhavatyahaṃkāraḥ vyāpyānyekādaśendriyāṇi daśavidhaṃ ca kāryam //
PABh zu PāśupSūtra, 2, 5, 19.0 vyāpakānyekādaśendriyāṇi vyāpyāni pañcabhūtasūkṣmāṇi śabdādīni //
PABh zu PāśupSūtra, 2, 5, 20.0 tathā vyāpakāni pañcabhūtasūkṣmāṇi śabdādīni vyāpyāni ākāśādīni pañcamahābhūtāni //
PABh zu PāśupSūtra, 2, 5, 21.0 tathā vyāpakamākāśaṃ vyāpyaṃ vāyvādibhūtacatuṣkam //
PABh zu PāśupSūtra, 2, 5, 22.1 tathā vyāpako bhavati vāyuḥ vyāpyaṃ tejaḥprabhṛti bhūtatrayam //
PABh zu PāśupSūtra, 2, 5, 23.0 tathā vyāpakaṃ bhavati tejaḥ vyāpyam abādidvayam //
PABh zu PāśupSūtra, 2, 5, 24.0 tathā vyāpikā bhavantyāpaḥ vyāpyā pṛthivī //
PABh zu PāśupSūtra, 2, 5, 25.0 vyāpikā pṛthivī vyāpyāni bhūmyudakarasalakṣaṇāni kāryāṇi //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 5, 7, 12.0 tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā //
PABh zu PāśupSūtra, 5, 26, 10.0 vyāptamanena bhagavatā jñānaśaktyā kṛtsnaṃ jñeyamityato vipra iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Saṃvitsiddhi
SaṃSi, 1, 105.2 yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā //
Suśrutasaṃhitā
Su, Sū., 15, 22.1 dehaḥ sāvayavastena vyāpto bhavati dehinām /
Su, Sū., 46, 523.1 vyavāyī cākhilaṃ dehaṃ vyāpya pākāya kalpate /
Su, Nid., 1, 30.2 vyāpnuyādvākhilaṃ dehaṃ vāyuḥ sarvagato nṛṇām //
Su, Nid., 5, 21.2 krameṇa dhātūn vyāpnoti narasyāpratikāriṇaḥ //
Su, Nid., 16, 59.1 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ /
Su, Śār., 7, 23.2 vyāpnuvantyabhito dehaṃ nābhitaḥ prasṛtāḥ sirāḥ /
Su, Cik., 5, 4.2 tattu pūrvaṃ hastapādayor avasthānaṃ kṛtvā paścāddehaṃ vyāpnoti /
Su, Cik., 9, 42.1 durvānto vā durvirikto 'pi vā syāt kuṣṭhī doṣair uddhatair vyāptadehaḥ /
Su, Cik., 30, 38.2 vyāptas tīrthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ //
Su, Cik., 34, 10.2 durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti tatastān aśeṣān mahauṣadhenāpaharet /
Su, Ka., 3, 24.1 evam eva viṣaṃ yadyaddravyaṃ vyāpyāvatiṣṭhate /
Su, Ka., 3, 33.1 vyāpya sāvayavaṃ dehaṃ digdhaviddhāhidaṣṭayoḥ /
Su, Ka., 3, 37.2 taddhi sthānaṃ cetanāyāḥ svabhāvād vyāpya tiṣṭhati //
Su, Utt., 3, 3.2 sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ //
Su, Utt., 39, 16.1 vyāpya dehamaśeṣeṇa jvaramāpādayanti hi /
Su, Utt., 41, 9.1 jāyate kupitair doṣair vyāptadehasya dehinaḥ /
Su, Utt., 61, 8.1 saṃjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.24 yas tais trailokyaṃ vyāptaṃ jānāti /
SKBh zu SāṃKār, 54.2, 1.4 tamoviśālo mūlataḥ paśvādiṣu sthāvarānteṣu sarvaḥ sargas tamasādhikyena vyāptaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.15 liṅgaṃ vyāpyaṃ liṅgi vyāpakam /
STKau zu SāṃKār, 5.2, 2.16 śaṅkitasamāropitopādhinirākaraṇena svabhāvapratibaddhaṃ vyāpyaṃ yena pratibaddhaṃ tad vyāpakam /
STKau zu SāṃKār, 5.2, 2.18 dhūmādir vyāpyo vahnyādir vyāpaka iti yaḥ pratyayastatpūrvakam /
STKau zu SāṃKār, 5.2, 2.21 tad vyāpyavyāpakapakṣadharmatājñānapūrvakam anumānam ityanumānasāmānyalakṣaṇaṃ lakṣitam /
STKau zu SāṃKār, 10.2, 1.4 avyāpi sarvaṃ pariṇāmi na vyāpnoti /
Tantrākhyāyikā
TAkhy, 1, 487.1 athāsāv api vṛko mukhavaivarṇyavepathuvyāptatanur atanupadavikṣepaḥ kṣiprapalāyanapaṭur aṭavīm uddiśya jagāma //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.13 sambhaktā nāma brāhmaṇaḥ sarvavyāpakatvādyuktam ayuktaṃ yo 'sau paramātmā tat sa vyāpyākāśavat tiṣṭhati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 2.0 ayaṃ padārtho gauḥ iti sādhye viṣāṇitvam anaikāntikam sādhyaviparyayābhyāṃ vyāptatvāt //
Viṣṇupurāṇa
ViPur, 1, 2, 21.2 tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu //
ViPur, 1, 4, 37.2 vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam //
ViPur, 1, 4, 38.2 tavaiṣa mahimā yena vyāptam etaccarācaram //
ViPur, 1, 9, 123.2 tvayaitad viṣṇunā cāmba jagad vyāptaṃ carācaram //
ViPur, 1, 17, 82.2 śocyāny aho 'timohena vyāptānīti manīṣiṇām //
ViPur, 5, 7, 13.2 jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ //
ViPur, 5, 13, 60.2 ātmasvarūparūpo 'sau vyāpya vāyuriva sthitaḥ //
ViPur, 5, 13, 61.2 vāyuścātmā tathaivāsau vyāpya sarvamavasthitaḥ //
ViPur, 5, 23, 32.2 puṃsaḥ parataraṃ yacca vyāpyajanmavikalpavat //
ViPur, 5, 29, 27.1 vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavānyadā /
ViPur, 6, 4, 19.1 sa cāgniḥ sarvato vyāpya ādatte tajjalaṃ tathā /
ViPur, 6, 5, 37.1 ślathadgrīvāṅghrihasto 'tha vyāpto vepathunā naraḥ /
ViPur, 6, 5, 41.2 tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 16.1 tvayā vyāptam idaṃ viśvaṃ tvayi protaṃ yathārthataḥ /
Aṣṭāvakragīta, 2, 6.1 yathaivekṣurase kᄆptā tena vyāptaiva śarkarā /
Aṣṭāvakragīta, 2, 6.2 tathā viśvaṃ mayi kᄆptaṃ mayā vyāptaṃ nirantaram //
Aṣṭāvakragīta, 2, 12.2 kvacin na gantā nāgantā vyāpya viśvam avasthitaḥ //
Bhairavastava
Bhairavastava, 1, 1.1 vyāptacarācarabhāvaviśeṣaṃ cinmayam ekam anantam anādim /
Bhāratamañjarī
BhāMañj, 1, 131.2 abhajyata munivyāptā cañcvādāya sa tāṃ yayau //
BhāMañj, 1, 214.2 vyasya vedānsamastāṃśca vyāptatāmagamadvibhuḥ //
BhāMañj, 1, 520.1 atrāntare vyāptavākyāddhṛtarāṣṭrasya vallabhā /
BhāMañj, 1, 679.2 rājahaṃsairiva vyāptaḥ sa babhau kamalākaraḥ //
BhāMañj, 1, 692.1 śanaiḥ stokatamovyāpte yāte saṃdhyāruṇe dine /
BhāMañj, 5, 47.2 nīlaratnāṃśubhir vyāptaṃ dhūpadhūmaśikhāyitaiḥ //
BhāMañj, 5, 124.1 athavā manyunā vyāpto vartase yadi niṣkṛpaḥ /
BhāMañj, 5, 329.1 taptahemāṅgadacchāyāvyāptaḥ sa vapuṣājayat /
BhāMañj, 6, 129.1 paśyāmyudagragīrvāṇagrāmavyāptoruvigraham /
BhāMañj, 6, 197.2 hemapuṅkhāḥ śarāścakrurvahnivyāptaṃ digantaram //
BhāMañj, 7, 408.1 vṛścikairiva tairvyāpto dhṛṣṭadyumnaḥ parāṅmukhaḥ /
BhāMañj, 7, 493.2 vyāpto dudrāva rādheyo jayoddhūtadhvajāṃśukaḥ //
BhāMañj, 7, 557.2 hatānāṃ bhūbhujāṃ jīvairiva vyāpte nabhastale //
BhāMañj, 7, 787.2 mahāstratejasā vyāptāḥ peturbhūmibhṛtāṃ varāḥ //
BhāMañj, 7, 788.1 astreṇākṣauhiṇīṃ dagdhāṃ vahnivyāpto dhanaṃjayaḥ /
BhāMañj, 9, 49.2 haimanāmāṅkitairvyāpto yo na duryodhaneṣubhiḥ //
BhāMañj, 10, 87.1 babhūva bhayadairvyāptaṃ durnimittaśatairjagat /
BhāMañj, 11, 77.2 yenābhavandiśo vyāptāḥ kampātaṅkataraṅgitāḥ //
BhāMañj, 13, 209.1 tamāsādya nabhaḥśyāmaṃ vyāptaṃ kaustubhakāntibhiḥ /
BhāMañj, 13, 225.1 phullollasatsamutsāhaśaktivyāptajagattrayām /
BhāMañj, 13, 1705.1 asminbhavamahāmohatapto vyāpte jagattraye /
BhāMañj, 14, 188.2 śakrāyudhairiva vyāptā diśo daśa cakāśire //
BhāMañj, 15, 3.1 yaśasā dharmavīrasya tasya vyāpte jagattraye /
BhāMañj, 15, 63.1 avyāptā vyāpakāḥ svacchāḥ svayaṃ galitavṛttayaḥ /
BhāMañj, 15, 66.1 śrutvaitatpāṇḍutanayo vyāptaḥ śokakṛśānunā /
Devīkālottarāgama
DevīĀgama, 1, 36.2 tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam //
Garuḍapurāṇa
GarPur, 1, 56, 21.3 tamasā parvato vyāptastamo 'pyaṇḍakaṭāhataḥ //
GarPur, 1, 57, 10.1 aṇḍaṃ daśaguṇaṃ vyāptaṃ nārāyaṇaḥ sthitaḥ //
GarPur, 1, 89, 48.1 ekatriṃśatpitṛgaṇā yairvyāptamakhilaṃ jagat /
GarPur, 1, 148, 3.1 tairmithastulyarūpatvamāgamya vyāpnuvaṃstanum /
GarPur, 1, 160, 44.1 pipīlikāvyāpta iva gulmaḥ sphurati nudyate /
GarPur, 1, 161, 36.1 udrikte doṣarūpe ca vyāpte ca śvāsatṛḍbhramaiḥ /
GarPur, 1, 162, 2.2 dhamanīrdaśamīḥ prāpya vyāpnuvansakalāṃ tanum //
GarPur, 1, 166, 21.2 vyāpnoti sakalaṃ dehaṃ yatra cāyāmyate punaḥ //
Hitopadeśa
Hitop, 2, 150.6 sā brūte samudravelayā vyāpyate sthānam etam /
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Kathāsaritsāgara
KSS, 2, 4, 8.2 varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ //
KSS, 2, 5, 45.1 agācca kaṭakaṃ sarvaṃ tathā vyāptadigantaram /
KSS, 3, 5, 59.2 mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 22.2 yanna vyāptaṃ guṇair yasminneko vāmiśrako guṇaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 32.2 kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 42.0 sa viruddha ucyate yaḥ sapakṣanivṛtto'pi vipakṣameva vyāpnoti yathā nityaḥ śabdaḥ kṛtakatvāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 12.0 kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 2.0 kāryaṃ śarīrayuktena kartrā vyāptam ity uktam abhyupagamyāpi brūmaḥ śarīravattve'pi bhagavato na prāguktadoṣaprasaṅgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
Narmamālā
KṣNarm, 1, 24.1 vyāptāsu nagaragrāmapurapattanabhūmiṣu /
KṣNarm, 1, 63.2 udareṇa dareṇeva vyāptaḥ piśitaveśmanā //
KṣNarm, 3, 25.2 netrotpalamukhāmbhojabhṛṅgavyāpteva padminī //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 9.0 gandho saṃcarati nirdiśannāha bhaktaṃ vyāpya ṛṣīṇāmākrośajāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 166.2 tadbhogīkṛtarūpeṇa vyāpyate siddhimānnaraḥ /
Rasamañjarī
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 10, 6.2 tatrāriṣṭaṃ samāsena vyāptaṃ tatra nibodha me //
Rasaratnākara
RRĀ, R.kh., 2, 1.1 niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
SarvSund zu AHS, Utt., 39, 108.2, 1.0 dāruṇena kuṣṭhena vyāptadeho yaḥ śaśāṅkalekhāṃ kṛṣṇatilayutāṃ niyamena vatsaraṃ bhakṣayet sa candrakāntiṃ śarīreṇa jayet //
Skandapurāṇa
SkPur, 3, 15.1 vyāpine vyāptapūrvāya adhiṣṭhātre pracodine /
SkPur, 4, 4.2 vyāpyeva hi jagatkṛtsnaṃ parameṇa svatejasā /
SkPur, 9, 19.1 sākāśaṃ dyāṃ ca bhūmiṃ ca mahimnā vyāpya viṣṭhitā /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.1 didṛkṣayeva sarvārthān yadā vyāpyāvatiṣṭhate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 1.1 uktopapattyupalabdhyanuśīlanapratyabhijñātaṃ taṃ spandatattvātmakaṃ svabhāvam ātmīyam adhiṣṭhātṛbhāvena vyutthānadaśāyām api vyāpnuvantam avalokayaṃś cinvānaḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.2 krāntaṃ vyāptam ākāśāntarālam ambaramadhyaṃ yaiste tathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 14.0 tato'pi punar api viśvaṃ jagadaśnuvānā vyāpnuvantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 27.0 tataḥ paripūritadaśadiśo baler viśvamācchidya vyāptavāniti //
Tantrasāra
TantraS, 7, 22.0 sā śaktir vyāpya yato viśvam adhvānam antarbahir āste tasmād vyāpinī //
TantraS, 7, 23.0 evam etāni uttarottaram āvaraṇatayā vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyam iti sthityā vartante //
TantraS, 7, 24.0 yāvad aśeṣaśaktitattvānto 'dhvā śivatattvena vyāptaḥ //
TantraS, 8, 92.0 asmiṃś ca tattvakalāpe ūrdhvordhvaguṇaṃ vyāpakaṃ nikṛṣṭaguṇaṃ tu vyāpyam //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
Tantrāloka
TĀ, 1, 66.2 jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram //
TĀ, 1, 222.1 nanu dhīmānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam /
TĀ, 6, 71.2 aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ //
TĀ, 7, 68.1 vyāptaṃ tadvattanurdvāradvāribhāvena nāḍibhiḥ /
TĀ, 8, 6.1 didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate /
TĀ, 8, 119.2 vyāptaḥ piśācarakṣogandharvāṇāṃ sayakṣāṇām //
TĀ, 8, 189.2 vyāpinī sarvamadhvānaṃ vyāpya devī vyavasthitā //
TĀ, 8, 220.1 aparā brahmaṇo 'ṇḍe tā vyāpya sarvaṃ vyavasthitāḥ /
TĀ, 8, 246.1 śrīkaṇṭhaḥ sphaṭikādrau sā vyāptā tanvaṣṭakairjagat /
TĀ, 8, 316.2 otaḥ proto vyāptaḥ kalitaḥ pūrṇaḥ parikṣiptaḥ //
TĀ, 8, 320.2 madhyato 'ṣṭābhirdiksthairvyāpto granthir mataṅgaśāstroktaḥ //
TĀ, 11, 19.2 pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat //
TĀ, 21, 25.2 mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe /
TĀ, 21, 33.2 dārbhādidehaṃ vyāpnoti svādhiṣṭhityāpyacetayan //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 22.0 khasvaras tu kham api bhāvaśūnyam api svena rāti vyāpnoti svīkaroti ādatte iti khasvaraḥ //
Ānandakanda
ĀK, 1, 10, 59.2 pūrvavatkrāmaṇaṃ kāryaṃ gātraṃ vyāpnoti pāradaḥ //
ĀK, 1, 19, 3.1 anādinidhanaḥ sūkṣmaḥ sthūlo vyāptaḥ sadātanaḥ /
ĀK, 1, 20, 42.2 antarbahiḥ sthitaṃ vyāptaṃ nirādhāraṃ nirāśrayam //
Āryāsaptaśatī
Āsapt, 2, 374.1 praviśantyāḥ priyahṛdayaṃ bālāyāḥ prabalayauvatavyāptam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 4.0 yathā tailaṃ kramāt svīyam āśrayaṃ vyāpnuyāt tathā //
Abhinavacintāmaṇi
ACint, 1, 55.2 jantuvahnihimavyāptā nauṣadhyaḥ kāryasādhikāḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 17.1, 2.0 diṣṭakanyayā vyāptāyām avasthāyām urojandhayāyām avasthāyāṃ ca tasya prāśane nādhikārikatvam iti //
Dhanurveda
DhanV, 1, 172.1 manovākkarmabhir vyāptaṃ labdhāstreṇa śuciṣmatā /
Gheraṇḍasaṃhitā
GherS, 5, 62.3 vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ //
GherS, 6, 17.2 dhyāyet tejo mahad vyāptaṃ tejodhyānaṃ tad eva hi //
Haribhaktivilāsa
HBhVil, 5, 1.2 taren nānāmatagrāhavyāptaṃ pūjākramārṇavam /
HBhVil, 5, 1.7 nānāvidhamatāny eva grāhas tair vyāptam /
HBhVil, 5, 122.2 kalāvyāpteti pūrvaṃ ca sūryacandrāgnimaṇḍalam /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 370.1 kāmaiḥ krodhaiḥ pralobhaiś ca vyāpto yo 'tra narādhamaḥ /
Janmamaraṇavicāra
JanMVic, 1, 33.0 sā ca jalādimūlāntaṃ vyāpya vyavasthitā //
Kokilasaṃdeśa
KokSam, 1, 22.1 pakṣodyautaiḥ pataga purajitkandharākāṇḍanīlair vyāptābhogā visṛmaratarairvyoma sīmantayantī /
KokSam, 1, 54.2 kṛtsnaṃ vyāpya sphurasi bhuvanaṃ mṛgyase cāgamāntaiḥ kaste tattvaṃ prabhavati paricchettumāścaryasindho //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 3, 6.2, 3.0 punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 89.2, 2.2 pūrvaṃ vyāpyākhilaṃ kāyaṃ tataḥ pākaṃ ca gacchati /
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
RRSṬīkā zu RRS, 11, 22.2, 1.0 upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 15.2 vedairvyāptaṃ jagatsarvaṃ divyādivyaṃ carācaram //
SkPur (Rkh), Revākhaṇḍa, 14, 20.1 bhagaliṅgāṅkitaṃ sarvaṃ vyāptaṃ vai parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 14, 43.1 vyāptam āsīt tadā viśvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 14, 49.1 sā ca devī diśaḥ sarvā vyāpya mṛtyur iva sthitā /
SkPur (Rkh), Revākhaṇḍa, 14, 60.2 utpātaiśca diśo vyāptā ghorarūpaiḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 63.1 pramathadbhir jvaladbhiśca raudrairvyāptā diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 19, 27.2 ekārṇavaṃ jagatsarvaṃ vyāpya devaṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 28, 40.1 nṛtyanvai vyāptadigdeśaḥ kāntāreṣvabhidhāvati /
SkPur (Rkh), Revākhaṇḍa, 28, 100.2 tvayā vyāptaṃ jagatsarvaṃ trailokyaṃ bhāsvatā yathā //
SkPur (Rkh), Revākhaṇḍa, 34, 7.2 sarvaṃ vyāpya sthitaṃ paśya sthāvaraṃ jaṅgamaṃ ca mām //
SkPur (Rkh), Revākhaṇḍa, 40, 9.1 yaistu lokatrayaṃ vyāptaṃ sthāvaraṃ jaṅgamaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 45, 13.2 devalokamatītyāsau kailāsaṃ vyāpya saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 48, 19.2 vyāptāśeṣadigantāya keśavāya namonamaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 53.2 āgatā tāmasī māyā yayā vyāptaṃ carācaram //
SkPur (Rkh), Revākhaṇḍa, 146, 56.1 vyāpya sā tiṣṭhate tīrthaṃ gajakumbhanibhā śilā /
SkPur (Rkh), Revākhaṇḍa, 153, 21.2 dṛṣṭvātmānaṃ sa kuṣṭhena vyāptaṃ brāhmaṇasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 48.2 pūrvameva sthito yasmācchūlaṃ vyāpyomayā saha /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 39.4 yathā vahnivyāpyadhūmavān ayaṃ parvata iti jñānaṃ parāmarśaḥ /
Tarkasaṃgraha, 1, 49.1 sādhyābhāvavyāpto hetur viruddhaḥ /
Tarkasaṃgraha, 1, 49.3 kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam //
Tarkasaṃgraha, 1, 51.2 āśrayāsiddhaḥ svarūpāsiddho vyāpyatvāsiddhaś ceti /
Tarkasaṃgraha, 1, 51.8 sopādhiko vyāpyatvāsiddhaḥ /
Tarkasaṃgraha, 1, 51.17 sopādhikatvād vahnimattvaṃ vyāpyatvāsiddham //
Tarkasaṃgraha, 1, 59.6 vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //